श्रीशिवस्तोत्रं हिमालयकृत ब्रह्मवैवर्ते

श्रीशिवस्तोत्रं हिमालयकृत ब्रह्मवैवर्ते

श्रीगणेशाय नमः । हिमालय उवाच । त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः । त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥ १॥ त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः । प्रकृतिः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥ २॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३॥ सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् । सोमस्त्वं शस्यपाता च सततं शीतरश्मिना ॥ ४॥ वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः । इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा ॥ ५॥ मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः । वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ॥ ६॥ विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः । मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ॥ ७॥ वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् । अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः ॥ ८॥ इत्येवमुक्त्वाशैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् । तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ॥ ९॥ स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः । मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ॥ १०॥ अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि । भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम् ॥ ११॥ चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ १२॥ राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः । कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे । गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ॥ १३॥ रणमध्ये महाभीते हिंस्रजन्तुसमन्विते । सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ १४॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रं सम्पूर्णम् ॥ श्रीकृष्णजन्मखण्ड अध्याय ३८ श्लोकानि ६५-७८ Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com, NA
% Text title            : shivastotram himAlayakRita brahmavaivarte
% File name             : shivastotramhimAlayakRitaBVP.itx
% itxtitle              : shivastotram (himAlayakRitam brahmavaivartapurANAntargatam)
% engtitle              : Shivastotram Himalayakrita from brahmavaivarta
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com, NA
% Description-comments  : Brahmavaivarta Purana Krishnakhanda
% Indexextra            : (English, Text)
% Latest update         : September 14, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org