श्रीशिवस्तोत्रम्

श्रीशिवस्तोत्रम्

ॐ श्रीगणेशाय नमः । श्रीमद्वस्तु समस्तं व्याघ्याकाशं निदानमानन्दम् । उपशमतः शिवमेकं सततं हृद्येव भावयेऽनन्तम् ॥ १॥ सदसद्रूपां मायां सच्चित्तुलितां समस्तजनयित्रीम् । देवात्मशक्तिमेकां सदयामुदयाय चिन्तयाम्यनिशम् ॥ २॥ यदपो बीजं सृष्टा स्त्रीपुंसाभ्यां विराजमसृजदिदम् । सदसद्रूपं दैवं परमवलम्बे हृदम्बुजोल्लासि ॥ ३॥ यन्मरणं हन्ति नृणां भक्तानामन्तरात्मपाशमयम् । तदमृतमवलम्बेऽहं दहरगतं ज्योतिषां ज्योतिः ॥ ४॥ धर्मार्थकाममोक्षाश्चत्वारो हन्त सन्ति पुरुषार्थाः । तद्विज्ञानं सरसं कृत्यामस्यां स्त्रियामिवोल्लसति ॥ ५॥ पश्यामि शास्त्रवार्धिं तदिदं कृतिसर्षपान्तरुल्लसितम् । कुक्षिस्थसर्वलोकं भगवन्तं मानसान्तरुदितमिव ॥ ६॥ सोऽकारो वर्णानामादिर्भगवान् जगन्मूलम् । अहमिति यद्वन्मूलं करणज्ञानस्य नित्यमनुभूतम् ॥ ७॥ विद्वत्तया फलं किं विस्मर्तुः सच्चिदङ्घ्रिपद्मनतिम् । यद्वन्मर्त्यजनोः किं हृदि मन्तव्यं विहातुरात्मानम् ॥ ८॥ हृन्नीरजस्थसच्छ्रीपदसेवी भुवि चिरं समेघेत । योगीश्वरः सुषुम्नासुषिरालम्बं लसेदथाकल्पम् ॥ ९॥ इष्टानिष्टसुदूरश्रीपदभाजां न जातु भुवि कष्टम् । प्राणापाननिरोधज्योतिर्नाड्यां यथैव निरतानाम् ॥ १०॥ न तमो न पुण्यपापे सद्धनवच्छलोकपरसमीपेऽपि । प्रत्यग्ज्योतिर्दहरे यद्वच्चिन्ता न नापि सुखदुःखे ॥ ११॥ आत्मानुपमाङ्घ्रिनतादन्यैः शक्या न हातुमात्मार्तिः । अन्तर्ज्योतिःस्फुरणादितरैर्यद्वत् तमो न वारयितुम् ॥ १२॥ योऽतीन्द्रियानलीकव्यवसितिपथिगश्चिरं स वर्धेत । अन्तर्धमनीरन्ध्राध्वन्यो यद्वत् कदापि न व्यथते ॥ १३॥ अष्टगुणाङ्घ्रेरनतं न शिरोगुणवन्निरार्तिकरणयुतम् । स्वात्मानुकूलकृत्ये विमुखं यद्वन्मनोऽपि न विवेकि ॥ १४॥ धर्माब्धिदेवचरणप्रणतान्नान्यैर्भवाब्धिरुत्तार्यः । चिन्तावार्धिस्तार्यो न यथा मनसो निरोधनादितरैः ॥ १५॥ प्रतरन्ति जन्मजलधिं न तरन्तीशाङ्घ्रिसेवकेभ्योऽन्ये । देहादिवासनाब्धि यद्वद्यमिनो यथातथान्ये न ॥ १६॥ इति परमेश्वरयोगिन् विरचितं श्रीशिवस्तोत्रं सम्पूर्णम् । (Appears to be a composition of Parameshvarayogin, the author of KShamAstotra). Proofread by
% Text title            : Shivastotram by Parameshvarayogin
% File name             : shivastotramparameshvarayogin.itx
% itxtitle              : shivastotram (parameshvarayogin virachitam)
% engtitle              : shivastotram by parameshvarayogin
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 43 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org