% Text title : Shri Shiva Stuti 02 11 % File name : shivastutiH15.itx % Category : shiva, stuti % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-11 % Latest update : July 25, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Stuti ..}## \itxtitle{.. shrIshivastutiH 15 ..}##\endtitles ## (इयं स्तुतिः शिवविष्णुब्रह्मबुद्धपरा, अनन्वितपदार्था च भवति) त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद्येन यथास्वयं करतले रेखात्रयं साङ्गुले । रागद्वेषभयप्रियान्तकजरालोलत्वलोभादयो नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ 1॥ दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निना योऽपानृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः । सोऽयं किं मम शङ्करो भयतृषारोषार्तिमोहक्षयं कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमङ्करः शङ्करः ? ॥ 2॥ यत्नाद्येन विदारितं कररुहैर्दैत्येन्द्रवक्षस्स्थलं सारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् । नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतं विश्वं व्याप्य विजृम्भते स च महाविष्णुर्विशिष्टो मम ॥ 3॥ यो जग्ध्वा पिशितं समत्स्यकबलं जीवन्ती शून्यं पदं (?) कर्ता कर्मफलं न भुङ्क्त इति यो वक्ता स बुद्धः कथम् । यज्ज्ञानं क्षणवर्तिं वस्तु सकलं ज्ञातुं न शक्तं सदा यो जानन् युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ 4॥ पूर्वस्यामुदपादि रागबहुलं चेतो यदीयं पुनः पात्रं दण्डकमण्डलुप्रभृतयो यस्याकृतार्था स्थितिम् । आविर्भावयुतं भवन्ति स कथं ब्रह्मा भवेन्मादृशं क्षुत्तृष्णाश्रमरागरोषरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ 5॥ ब्रह्मा चर्माक्षसूत्रीसुरयुवतिरसावेशविभ्रान्तचेताः शम्भुः खट्वाङ्गधारी गिरिपतितनयापाङ्गलीलानुबद्धः । विष्णुश्चक्राधिपः सन् दुहितरमगमद्गोपनाथस्य मोहा\- दस्मिन् विध्वस्तरागो जितभयमरणः कोऽयमेष्वाप्तनाथः ॥ 6॥ यो विश्वं वेद वेद्या जनभजलनिधेर्भङ्गिनः पारदृश्वा (?) पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधु वन्धं सकलगुणनिधिं ध्वस्तदोषं द्विषन्तो बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ 7॥ ईशः किं छिन्नलिङ्गो यदि विगतभयः शूलपाणिः कथं स्यात् नाथः किं भैक्षचारी यतिरिति स कथं सङ्गनः सात्मजश्च । आद्राजः किं त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं सङ्क्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ 8॥ नाहङ्कारवशीकृतेन मनसा न द्वेषिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्ध्या मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो बौद्धौघान् सकलान् विजित्य सघटः पादेन विस्फाटितः ॥ 9॥ ॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}