बाणकृता शिवस्तुतिः

बाणकृता शिवस्तुतिः

महादेव कर्पूरगौरामरेन्द्र महामेरुकोदण्ड चण्डप्रचण्ड । महाचण्डवेतण्ड शुण्डोरुदण्डैर्हृतापारलोलाब्जिनीपत्रपूज्य ॥ १॥ कुण्डलीशकृतकुण्डल शम्भो खण्डिताखिलसुरद्रुमषण्ड । ब्राह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥ २॥ नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालक भूधरोरुमाल । घृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिखाविधूमकील ॥ ३॥ (कूल) वसुधाधरधारकं महेशं विबुधाधीश्वरसन्नताङ्घ्रियुग्मम् । गिरिकन्दरसंस्थितान्तरङ्गं भजाम्यहं सिन्धुरकृत्तिचेलम् ॥ ४॥ नीलाभ्रसन्निभमहामहिषाधिरूढः चण्डांशुजप्रबलसर्पगणादिपाशैः । लिङ्गालिङ्गनतत्परं द्विजवरं कर्षन्तमत्युन्मुखं कालस्त्वत्पदताडितो द्विजसुते दत्तायुषं त्वां नुमः ॥ ५॥ विधिकलितकपालजालमालं बलितनयार्चितबाणलिङ्गलोलम् । करविवृतकपालव्यालमालं सशूलं गलधृतगरनीलं कालकालं भजेऽहम् ॥ ६॥ अच्छा वाक् तस्य शम्भो तत्र निखिलमहो सुष्टुतिं वीरयामि त्वल्लिङ्गेक्षासुचक्षुः भवदमलकथाकर्णनैः सुश्रवाहम् । त्वत्पादार्चासुहस्तस्तव पदकमलध्यानतः सन्मनाऽहं सर्वं चाङ्गं स्थिरं च त्वयि भवति विभो शङ्कराद्य प्रसीद ॥ ७॥ माकन्दं पिकसुन्दरीव भगवन् कान्ता यथा कामुकं मत्तालिः सरसीरुहं द्विजगणो दातारमाकाङ्क्षते । तद्वत्त्वां परिचिन्तयामि सततं तूर्णं कृपावीक्षणैः सम्पूर्णं कुरु मामकिञ्चनमहो भाग्यैरभाग्यालसैः ॥ ८॥ ॥ इति शिवरहस्यान्तर्गते बाणकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १०। ५५-६२, ७०-७३॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 10. 55-62, 70-73.. Notes: Bana, the son of asura Mahabali, recites Stuti to Shiva. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Shiva Stuti by Bana
% File name             : shivastutiHbANakRRitA.itx
% itxtitle              : shivastutiH bANakRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH bANakRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 10| 55-62, 70-73||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org