% Text title : Shiva Stuti Devaih Krita % File name : shivastutiHdevaiHkRRitA.itx % Category : shiva, stuti % Location : doc\_shiva % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description/comments : From Saurapurana % Latest update : December 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiva Stuti Devaih Krita ..}## \itxtitle{.. shivastutiH devaiH kR^itA ..}##\endtitles ## (सौरपुराणे 61\-अध्यायान्तर्गतं) देवा ऊचुः\- OM नमः परमेशाय त्रिनेत्राय त्रिशूलिने । विरूपाय सुरूपाय पञ्चास्याय त्रिमूर्तये ॥ 33॥ वरदाय वरार्हाय कूर्माय च मृगाय च । नीलालकशिखण्डाय मण्डलेशाय ते नमः ॥ 34॥ विश्वमानाय विश्वाय विश्वेशायाऽऽत्मरूपिणे । कालघ्नाय मखघ्नाय अन्धकघ्नाय वै नमः ॥ 35॥ नमो मन्त्राय जप्याय कोटिजाप्याय ते नमः । ध्यानाय ध्येयरूपाय ध्येयध्यानात्मने नमः ॥ 36॥ ईशोऽनीशस्त्वमेवेश अन्तोऽनन्तस्त्वमेव च । अव्ययस्त्वं व्ययश्चैव जन्माजन्म त्वमेव च ॥ 37॥ नित्यानित्यस्त्वमेवेश धर्माधर्मस्त्वमेव च । गुरुस्त्वमगुरुर्देव वीजं वाऽबीजमेव च ॥ 38॥ कालस्त्वमसि लोकानामकालः परिगीयसे । बलस्त्वमबलश्चैव प्राणश्चाप्राण एव च ॥ 39॥ साक्षी त्वं कर्मणां देव तथाऽसाक्षी महेश्वर । शास्ताऽशास्ता विरूपाक्ष ध्रुवश्चाध्रुव एव च ॥ 40॥ संसारी त्वं हि जन्तूनामसंसारी त्वमेव च । गोप्ता त्वं सर्वभूतानां नास्ति गोप्ता तवेश्वरः ॥ 41॥ जीवस्त्वं जीवलोकस्य जीवस्तेऽन्यो न विद्यते । न्यूनातिरिक्तभावेन त्वमायुश्च शरीरिणाम् ॥ 42॥ देहिनां शङ्करस्त्वं हि न चान्यस्तव शङ्कर । अरुद्रस्त्वं महादेव रुद्रस्त्वं घोरकर्मणाम् ॥ 43॥ देवानां च महादेवो महांस्त्वत्तो न विद्यते । कामस्त्वं भविनां सर्वकामदस्त्वं जगत्पते ॥ 44॥ अजेयो जयिनां श्रेष्ठो जयरूपस्त्वमेव हि । पुराणपुरुषस्त्वं हि पुराणोऽन्यो न विद्यते ॥ 45॥ व्यालयज्ञोपवीताय सरोजाङ्काय ते नमः । नमोऽस्तु नीलग्रीवाय शितिकण्ठाय मीढुषे ॥ 46॥ नमः कपालहस्ताय पाशहस्ताय दण्डिने । नमो देवाधिदेवाय नमो नारायणाय च ॥ 47॥ ऊर्ध्वमार्गप्रणेत्रे च नमस्ते ह्यूर्ध्वरेतसे । क्रोधिने वीतरागाय गजचर्मावगुण्ठिने ॥ 48॥ नमो ब्रह्मशिरोघ्नाय नमस्ते रुक्मरेतसे । नमश्चण्डाय धीराय कमण्डलुनिषङ्गिणे ॥ 49॥ नमः प्रचण्डवेगाय क्रोधचण्डाय ते नमः । वरेण्याय शरण्याय ब्रह्मण्यायाम्बिकापते ॥ 50॥ सर्वानुग्रहकर्ता त्वं धनदाय नमो नमः । नमः संसारपोताय आणिमादिप्रदायिने ॥ 51॥ ज्येष्ठसामादिसंस्थाय. रथन्तराय ते नमः । त्रिगाथाय त्रिमात्राय त्रिमूर्ते त्रिगुणात्मने ॥ 52॥ त्रिवेदिने त्रिसन्ध्याय त्रिशून्याय त्रिवर्मणे ॥ त्रिदेहाय त्रिकालाय त्रिशक्तिव्यापिने नमः ॥ 53 शक्तित्रयविहीनाय शक्तित्रययुताय च । शक्तित्रयात्मरूपाय शक्तित्रयधराय च ॥ 54॥ योगीशाय विषघ्नाय विजयाय नमो नमः । नमस्ते हरिकेशाय लोकपालाय दण्डिने ॥ 55॥ हलीशाय प्रमेयाय कुलीशाय तु चक्रिणे । नमो बिन्दुविसर्गाय नादायानादधारिणे ॥ 56| नाडीस्थाय च नाड्याय नाडीवाहाय वै नमः । नमो गायत्रीनाथाय गायत्रीहृदयाय ते ॥ 57॥ नमो गायत्रीगोप्त्रे च गायत्र्याय नमो नमः ॥ य इदं पठते स्तोत्रं गीर्वाणैः समुदीरितम् ॥ 58 यावज्जीवकृतैः पापैर्मुक्तो याति परां गतिम् । एवं स्तुतः सुरैः शम्भुः प्रसन्नो वरदोऽभवत् ॥ 59॥ इति सौरपुराणे एकषष्ठितमोऽध्यायान्तर्गता देवैः कृता शिवस्तुतिः समाप्ता । ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}