गोदावरीकृता शिवस्तुतिः

गोदावरीकृता शिवस्तुतिः

गोदावरी - अनलानिलभास्करेन्दुवृत्रोद्धतदर्पघ्नमुरघ्नपद्मजान । मथनोत्पतितान्गरावधूनान्समरक्षत्तमुपास्महे महेशम् ॥ १॥ पद्मोत्पलानिलसखै कृतचारुनेत्रं कुबेरमित्रं हृतदक्षसत्रम् । गोत्रात्मजामित्रकपालपात्रं भजामि शम्भुं सुकुमारपुत्रम् ॥ २॥ मा चुक्रुधस्त्वं भगवन् महेश सुरैर्न चाह्वानमहं करोमि । इमं पशुं ते समुपाकरोमि पतिः पशूनामसि शङ्करोऽसि ॥ ३॥ नाद्यस्तथाऽऽद्योऽसि सुरासुराणां वैद्योऽसि संसाररुजां निहन्ता । अच्छेद्यभेद्योऽसि निरिन्द्रियोऽसि गद्यैस्तथा पद्मगणैः स्तुतोसि ॥ ४॥ ॥ इति शिवरहस्यान्तर्गते गोदावरीकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२। ४३-४६॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22. 43-46.. Notes: Having sprung from the dreadlocks of Shiva for fulfilling the request of Rishi Gautama, Godavari eulogizes Shiva. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Shiva Stuti by Godavari
% File name             : shivastutiHgodAvarIkRRitA.itx
% itxtitle              : shivastutiH godAvarIkRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH godAvarIkRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 22| 43-46||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org