% Text title : shivastutiH 16 from pArameshvaratantra % File name : shivastutiHpArameshvaratantre.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : 6th paTala of Parameshvaragama Verses 77 to 108 % Latest update : July 6, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivastutih ..}## \itxtitle{.. shivastutiH ..}##\endtitles ## (पारमेश्वरागमान्तर्गते) नमः शिवाय रुद्राय नम ओङ्काररूपिणे । भक्तस्थलस्वरूपाय शिवलिङ्गाय ते नमः ॥ 1॥ गजचर्माम्बरभृते व्याघ्रचर्मधराय ते । महेशस्थलरूपाय शिवलिङ्गाय ते नमः ॥ 2॥ कपर्दिने सकलाय ककुद्भिध्वजशोभिने । प्रसादस्थलरूपाय शिवलिङ्गाय ते नमः ॥ 3॥ नमः परमात्मने तुभ्यं प्राणलिङ्गस्थलात्मने । शुद्धस्फटिकवर्णाय शिवलिङ्गाय ते नमः ॥ 4॥ नीलकण्ठाय नित्याय निर्मलाय परात्मने । शरणस्थलरूपाय शिवलिङ्गाय ते नमः ॥ 5॥ त्रिशूलमृगहस्ताय कुठारभयपाणये । शिवलिङ्गैकरूपाय शिवलिङ्गाय ते नमः ॥ 6॥ नमो दक्षमखान्ताय नमोऽन्धकविघातिने । नमः सर्वज्ञरूपाय शिवलिङ्गाय ते नमः ॥ 7॥ पार्वतीशाय पृथवे पराय परमेष्ठिने । नमस्ते नित्यतृप्ताय शिवलिङ्गाय ते नमः ॥ 8॥ नमस्ते वेदरूपाय नमः कन्थानिषङ्गिणे । नमस्त्वनादिबोधाय शिवलिङ्गाय ते नमः ॥ 9॥ नाटिताखिलभूताय नगजार्धशरीरिणे । नमः स्वतन्त्रतन्त्राय शिवलिङ्गाय ते नमः ॥ 10॥ नमः शशाङ्कचूडाय शशङ्कायुतरोचिषे । अलुप्तशक्तये नित्यं शिवलिङ्गाय ते नमः ॥ 11॥ नमः कैलासवासाय नमस्ते पुरघातिने । नमोऽस्त्वनन्तशक्ताय शिवलिङ्गाय ते नमः ॥ 12॥ निःश्वासोत्पन्नवेदाय साश्वी(क्षि)भूतत्रयीमते । (श्वाश्वी) नमस्ते भक्तिरूपाय शिवलिङ्गाय ते नमः ॥ 13॥ कमलोद्भववन्द्याय कपर्दिन् जटिने नमः । कर्मक्षयात्मने तुभ्यं शिवलिङ्गाय ते नमः ॥ 14॥ नमो गणेशपुत्राय नमस्ते स्कन्दसूनवे । नमो बुद्धिस्वरूपाय शिवलिङ्गाय ते नमः ॥ 15॥ गङ्गाधराय गोभर्त्रे गौरीवक्त्रावलोकिने । नमो विचाररूपाय शिवलिङ्गाय ते नमः ॥ 16॥ विश्वेश्वराय विश्वाय विश्वरूपाय वेधसे । दर्पक्षयस्वरूपाय शिवलिङ्गाय ते नमः ॥ 17॥ सर्वसधाराय सर्वाय सर्वोत्पत्तिलयात्मने । सम्यग्ज्ञानस्वरूपाय शिवलिङ्गाय ते नमः ॥ 18॥ मृत्युञ्जयाय रुद्राय त्र्यम्बकाय त्रिमूर्तये । महावीर्याय वीराय शिवलिङ्गाय ते नमः ॥ 19॥ वेदवेदान्तवेद्याय वेदार्थाय विवेकिने । महसे यशसे तुभ्यं शिवलिङ्गाय ते नमः ॥ 20॥ सोमसूर्याग्निनेत्राय नमस्ते त्वष्टमूर्तये । नमो महाश्रीरूपाय शिवलिङ्गाय ते नमः ॥ 21॥ निराकाराय कवये कारणाय कलात्मने । नित्यज्ञानस्वरूपाय शिवलिङ्गाय ते नमः ॥ 22॥ सूर्यकोटिप्रकाशाय सूक्षमाय सुखरूपिणे । शुद्धवैराग्यरूपाय शिवलिङ्गाय ते नमः ॥ 23॥ नमः षड्भाग्यरूपाय नमः षड्भाग्यदायिने । मुक्तये मुक्तिसन्धात्रे शिवलिङ्गाय ते नमः ॥ 24॥ अतीतत्र्यष्टतत्त्वाय त्र्यष्टतत्त्वस्वरूपिणे । पञ्चविंशात्मतत्त्वाय शिवलिङ्गाय ते नमः ॥ 25॥ वरदमृगकुठाराभीतिहस्ताम्बुजाय स्फुटमुकुटविराजच्चन्द्रमःशेखराय । मृदुलविमलदूर्वाश्लिष्टभुभृत्सुताय प्रणवमय नमः श्रीशङ्करायों नमस्ते ॥ 26॥ फलश्रुतिः \- इति स्तुवीत यो भक्त्या त्रिसन्ध्यं प्रत्यहं शिवे । तद्दृष्टिगोचराः सर्वे शिवा एव न संशयः ॥ 27॥ एतद्विजानतो देवि नान्यदस्ति ततः परम् । ज्ञातव्यं परतत्त्वाख्यं सोऽहमेव न संशयः ॥ 28॥ अनेन स्तवराजेन भावयेन्मामधीश्वरम् । देहान्ते सर्वमाप्नोति मम सायुज्यमव्ययम् ॥ 29॥ विचारयेदेतदर्थं सम्यग् गुरुमुखाच्छिवे । न स भूयो निपतति संसारे दुःखसागरे ॥ 30॥ परित्यज्यापि सर्वस्वं सर्वयत्नेन सर्वदा । सर्वदा वर्तयेदेतद् यदीच्छेत् सुखमात्मनः ॥ 31॥ ॥ इति श्रीपारमेश्वरागमान्तर्गते शिवस्तुतिः सम्पूर्णा ॥ ## 6th पटल of Parameshvaragama/Parameshvaratantra Verses 77 to 108 Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}