% Text title : Ravanakrita Shiva Stuti % File name : shivastutiHrAvaNakRRitA.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 46 - रावणकृतस्तुति । 60-84॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ravanakrita Shiva Stuti ..}## \itxtitle{.. rAvaNakR^itA shivastutiH ..}##\endtitles ## ईश्वरः \- सुराणां गर्वनाशार्थ सृष्टो विश्रवसस्सुतः । विष्णुश्च भृगुशापेन मानुषेषु जनिष्यति ॥ 60॥ तस्य भार्यापहरणान्मुनिसम्पीडनादपि । कदाचिदागाद्धर्षेण कैलासं मम रावणः ॥ 61॥ अखर्वगर्वसङ्क्रान्तः कैलासस्यापि गर्वहृत् । तोलयामास बाहुभ्यां कैलासं ममशैलजे ॥ 62॥ कैलासश्चालितस्तेन नानालिङ्गसमाश्रयः । महामन्योर्मम तदा मन्युनासोऽधरीकृतः ॥ 63॥ तेन स्तुतोऽस्मिवेदैश्च वेदवेद्योऽहमीश्वरि । साम्ना सहस्रं शरदां तुष्टावाष्टाकृतिं हिमाम् ॥ 64॥ मदङ्गुष्ठाग्रनिर्मग्नधरणीधरमूलगैः । बाहुभिः पीडितो देवि दशास्यैर्मामरोरवीत् ॥ 65॥ दयया मोचितंरक्षस्तदास्तोत्रेणमांस्तुवत् । स्तुत्वानत्वानिर्जगामदिशम्मेनावलोकयन् ॥ 66॥ कैलासोऽपि महादेवि त्यक्तगर्यो बभूव ह ॥ 67॥ देवी \- कथं तेन महादेव संस्तुतोऽसि वदाद्य तम् । किं वा तेन तपस्तप्तं श्रोतुमिछास्ति मे प्रभो ॥ 68॥ ईश्वरः \- तत्स्तुतिं सावधानेन पार्वति शृणु ते वदे । रावणो रोरवीद्देवि मच्छैलवरमूलगः ॥ 69॥ दीनस्वरोऽतिविकृतं साम्ना(सास्रा)विलविलोचनः ॥ 70॥ \- \- रावणः \- ताराराजविराजमानमकुटं काकोदराकल्पकं कर्पूराभशरीरकान्तिविलसन्माराङ्गभस्मादरम् । कैलासाचलतोलनेन कुपिताङ्गुष्ठाग्रसम्पीडितः ॥ शैलाघातस्यबाहुभग्नजरठद्वैराजसामश्रवा\- दुन्मुक्ताखिलरावणं पुरहरं देवं भजे शङ्करम् ॥ 71॥ वैराजराजनगहिङ्कृतिकातितुष्टं राजच्छशाङ्कन्धवलं ललितोत्तमाङ्गम् । यक्षाधिराजकृतसख्यमुमासहायं देवं नमामि सुरराजकृतप्रणामम् ॥ 72॥ इलाधरताभियं वरमुनन्दिवाहप्रियं सुरेन्द्रवरसुप्रियं प्रभवकुन्दमालाप्रियम् । मुकुन्दनयनार्चितं भवहरं सुमेरुस्थितं रमारमणसुन्दराक्षियुगपूजितं शङ्करम् ॥ 73॥ गन्धबन्धमधुरालकलोलं रुद्रनेत्रसुचरित्रमपारम् । दयानिधानाखिलमित्रशक्ते कृपाम्बुधे कामद कामवैरिन् ॥ 74॥ स्तौमि प्रकृष्टवचसा परमेश मित्र सामैर्भवन्तमगतः परिमोचयाशु ॥ 75॥ पर्वानन्दितशर्वरीरमणवत्कान्तेन्दुधामानन गात्रार्धाधिकृतस्वकान्तिवदने नेत्रे च मौलौ तथा । देवेशेन सदैव शोभितकलायुक्तेन बालाङ्कधृक्तादृक्षं जगतां गुरुं त्रिजगतां पापापहं तम्भजे ॥ 76॥ \- \- ईश्वरः \- एवं तुष्टाव चाष्टाकृतिमखिलतनूद्भासिकोशैककाशं मामीशं जगदार्तिनाशनमुमे चार्तस्तदा रावणः । कैलासाचलतो विमुक्तभुजधृङ्मत्वा ययौ धामकं लङ्कामूलनिकेतनं मम सदा लिङ्गार्चकश्शङ्करि ॥ 77॥ सुरशरगजजोरुसद्विषाणैः परिधृतकिणतः किणाक्तवक्षाः । (सुरशरगजजोरुसद्विषाणैः परिधृष्टःप्रणतः किणत्सुवक्षाः |) रणभुवि रावितदेवराजसङ्घः पणितप्राणगणस्तरावणेशः ॥ 78॥ (रणभुवि रावितदेवराजसङ्घः पणितप्राणगणेशरावणोऽद्रिकन्ये) ॥ 78॥ नालीकासननन्दनोद्भवभवः पौलस्त्य एषोऽम्बिके मामाराध्य गणेन्द्रतामगसुते प्राप्तो ह्यवध्यस्सुरैः । येनाकारि तपस्स्वकीयमनलेचोत्कृत्य मांसञ्जहौ ॥ 79॥ मल्लिङ्गे विवादयं स्वशिरसः पद्मालिमालां पुरा भ्रातृभ्यां निजवीर्यनिर्जितमहासीमैकभूमायशः ॥ 80॥ वैरूपवैराजबृहद्रथन्तरैश्श्रीवामदेव्यैर्वररुद्रशाङ्करैः । श्रीरैवतेलाधरकैर्महेन्द्रैर्महाष्टदंष्ट्रावरवैश्चमित्रैः ॥ 81॥ तुष्टाव सामैश्शशिमौलिमम्बिके । सरावणोरावितसर्वलोको रवैस्तदा सामसुगानतोषितम् ॥ 82॥ धीरोदारपयोजजापतिकृतापारारविन्दार्चना\- त्तुष्टं कष्टहरं प्रकृष्टवचसा स्रष्ट्रा पुनस्संस्तुतम् । त्वष्ट्रा शातकराब्जगन्धसहनासक्तैरवी ॥ 83॥ मित्रायेऽद्य शिवस्य नेत्रनिवहाः पान्त्वद्यदृष्ट्यादिमां तेनैवामितगन्धपर्वतमहापापादपायाच्छिवः ॥ 84॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये रावणकृता शिवस्तुतिः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 46 \- रावणकृतस्तुति । 60\-84॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 46 - रावणकृतस्तुति . 60-84.. Notes: Īshvara Ishvara narrates to Devī ##devI##; the story of Rāvaṇa ##rAvaNa ## (a.k.a Paulastya ##paulastya##), who in an attempt to lift the Kailāsa ##kailAsa ## gets his arms caught under its weight as Śiva ##shiva ## stabilizes Kailāsa ##kailAsa ## with His Great Toe. Rāvaṇa ##rAvaNa##; realising his folly, eulogises Śiva ##shiva ## to free his arms, and appeases Him with Sāmagāna ##sAmagAna##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}