% Text title : shivastutiH 5 by rati % File name : shivastutiHrati.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Jonathan Wiener wiener78 at sbcglobal.net % Proofread by : Jonathan Wiener wiener78 at sbcglobal.net, NA % Latest update : December 31, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivastuti by Rati ..}## \itxtitle{.. ratikR^itA shivastutiH ..}##\endtitles ## namaH shivAyAstu nirAmayAya namo shivAyAstu manomayAya | namaH shivAyAstu surArchitAya tubhyaM sadA bhaktakR^ipAparAya || 260|| 1|| namo bhavAyAstu bhavodbhavAya namo.astu te dhvastamanobhavAya | namo.astu te gUDhamahAvratAya namo.astu mAyAgahanAshrayAya || 1|| namo.astu sharvAya namaH shivAya namo.astu siddhAya purAtanAya | namo.astu kAlAya namaH kalAya namo.astu te j~nAnavarapradAya || 2|| namo.astu te kAlakalAtigAya namo nisargAmalabhUShaNAya | namo.astvameyAndhakamardakAya namaH sharaNyAya namo.aguNAya || 3|| namo.astu te bhImagaNAnugAya namo.astu nAnAbhuvanAdikartre | namo.astu nAnAjagatAM vidhAtre namo.astu te chitraphalaprayoktre || 4|| sarvAvasAne hyavinAshanetre namo.astu chitrAdhvarabhAgabhoktre | savinAshanetre namo.astu bhaktAbhimatapradAtre namaH sadA te bhavasa~Ngahartre || 5|| anantarUpAya sadaiva tubhyamasahyakopAya namo.astu tubhyam | shashA~NkachihnAya sadaiva tubhyamameyamAnAya namaH stutAya || 6|| vR^iShendrayAnAya purAntakAya namaH prasiddhAya mahauShadhAya | namo.astu bhaktyA.abhimatapradAya namo.astu sarvArttiharAya tubhyam || 7|| charAcharAchAravichAravaryamAchAryamutprekShitabhUtasargam | tvAmindumauliM sharaNaM prapannA priyAprameyaM mahatAM mahesham || 8|| prayachCha me kAmayashaHsamR^iddhiM, punaH prabho jIvatu kAmadevaH || priyaM vinA tvAM priyajIviteShu tvatto.aparaH ko bhuvaneShvihAsti || 9|| prabhuH priyAyAH prasavaH priyANAM praNItaparyAyaparAparArthaH | tvamevameko bhuvanasya nAtho dayAlurunmIlitabhaktabhItiH || 270|| 11|| iti matsyapurANAntargatA ratikR^itA shivastutiH samAptA | ## (matsyapurANam, 154| 260-270) Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}