शिवगणाःकृता शिवस्तुतिः

शिवगणाःकृता शिवस्तुतिः

त्वं सच्चिदानन्दघनोऽसि सेतुविधारणो भूतपतिस्तथा वयम् । आनन्दलेशेन चिदामलेन सत्वेन युक्ता धुतकिल्बिषाश्च ॥ १॥ जनिता पवनानलाब्जबन्धोर्जनिता भूमिदिवोर्मतेश्च शम्भो । जगतो जनिता महेश्वरस्त्वं जनिता वृत्रहणो सुरान्तकस्व ॥ २॥ वर्षासु मेघगणगर्जनदुर्दिनेषु नीलाभ्रमध्यवहगर्जितविद्युदुत्थः । मधुरुशगतभानुहस्तमध्यः सुकृपातर्पणवर्षकालजातः ॥ ३॥ वर्ष्योऽसि मेध्योऽसि च वैद्युतोऽसि अतप्यवर्योऽसि महेश्वरस्त्वम् । त्वं रुद्रमन्त्रैः प्रतिपादितोऽसि दीनानिमान् पाहि महेश दृश्या ॥ ४॥ स्वद्दर्शनान्महादेव प्रदोषे शैवपूजितम् । लिङ्गं मनोहरं दृष्टं बिल्वपत्रादिपूजितम् ॥ ५॥ स्वदर्शनात्पापयुक्तो मुक्तोऽयं त्वत्कृपावलात् । त्वदर्शनमघौघानां नाशकं भीमहेश्वर ॥ ६॥ त्वन्नामस्तुतिमात्रेण दग्धपातकपर्वता । भविष्यन्ति महादेव नानापापयुता नराः ॥ ७॥ तव पादाम्बुजद्वन्द्वध्यातनिर्धृतकल्मषाः । तव लिङ्गार्चनान सर्वे पुनन्ति भुवनं जनाः ॥ ८॥ ॥ इति शिवरहस्यान्तर्गते शिवगणाःकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३९। ६-१३॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 39. 6-13.. Notes: Shiva Gana-s highlight the importance of worshipping Shiva and having darshana of Shivalinga especially during Pardosham. The stuti is in context with Shiva having directed His gana-s to go to Yama and bring back from Naraka the soul of Sudarshana who had passed away soon after witnessing Pradosha Puja conducted at his home by a guest. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Shiva Stuti by Shivaganah
% File name             : shivastutiHshivagaNaiHkRRitA.itx
% itxtitle              : shivastutiH shivagaNaiHkRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH shivagaNaiHkRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 39| 6-13||
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org