% Text title : Skandakrita Shiva Stuti % File name : shivastutiHskandakRRitA.itx % Category : shiva, stuti, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 14| 8-28 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandakrita Shiva Stuti ..}## \itxtitle{.. skandakR^itAshivastutiH ..}##\endtitles ## योऽयं देवः सच्चिदानन्दरूपी रूपातीतो वेदवेदान्तवार्ताः । यस्मादस्मान्निर्गता एवं सत्यं तत्त्वं देवं तत्त्वतः कोऽपि वेद ॥ 1॥ यस्मादेतज्जायते विश्वमादौ येनैवेदं लक्षितं रक्षणार्हम् । अन्ते तावन्नाशमेति प्रभूतं तत्त्वं वन्दे देवतासार्वभौमम् ॥ 2॥ यत्पादाब्जं मृग्यमासीन्मुनीनां तत्त्वज्ञानापारसाराकराणाम् । तत्पादाब्जं दुर्लभं दुर्लभं मे देवाशास्यं सर्वथा दुर्लभं च ॥ 3॥ यत्पादाब्जं कामकामाः सुराद्याः सर्वे तावत् द्रष्टुमिच्छन्ति भक्त्या । तत्पादाब्जं दुर्लभं वेदगीतं तन्मच्चित्तं सन्ततं सावधानम् ॥ 4॥ यागैर्योगैः साधनैर्यन्न दृष्टं पादाम्भोजं विश्वनाथस्य तन्मे । नित्यं तावद् दुर्लभं दुर्लभानां मध्ये तावत् दुर्लभं तत्पदाब्जम् ॥ 5॥ त्वत्पादाब्जं द्रष्टुमद्यापि धन्याः योगाभ्यासं कर्तुमप्युद्यतास्ते । कृत्वा कृत्वा तं पुनः श्रान्तचित्ताः तत्पादाब्जं द्रष्टुमर्धेन्दुमौले ॥ 6॥ घोराकारापारसंसारसिन्धुः यत्पादाब्जालोकनेन प्रवृद्धः । तं त्वां सोमं देवतासार्वभौम वन्दे देवं सुन्दरानन्दकन्दम् ॥ 7॥ (वन्दे वन्दे) नित्यानन्दानन्दसन्दोहबीजं यत्पादाब्जं सर्वविज्ञानबीजम् । पादाम्भोजं तं नमामि प्रणामः त्वत्पादाब्जे दुर्लभः सर्वदा मे ॥ 8॥ (प्रपन्नः त्वत्पादाब्जे दुर्लभं मे) सुरापारकोटीरकोटिप्रभाभिः भवत्पादुकाकान्तिकान्ताभिरीश । प्रशान्तो विधुर्भानुमानिन्दुमौले कला षोडशी वा न तस्यास्तु तासाम् ॥ 9॥ भवत्पादपद्मप्रभामण्डलेन प्रभूतोऽपि माण्ड इत्येव मन्ये । जगन्मण्डलं भासयत्यम्बिकेश प्रकाशस्तवायं प्रकाशाय कस्य ॥ 10॥ तवायं प्रभावः प्रभूतः प्रभाति प्रभामण्डलस्यास्य कार्यं न विद्मः । स्फुलिङ्गेन नष्टेऽपि गाढान्धकारे क्व सूर्याद्यपेक्षाऽपि लोकेषु दृष्टा ॥ 11॥ तडित्कोटिसङ्घातजातप्रकाशं तिरस्कृत्य तेजस्तवेदं प्रवृत्तम् । स्फुरत्पादपद्मस्य तस्य स्फुलिङ्गा रविर्वह्निरिन्दुः ग्रहास्तारकाश्च ॥ 12॥ अचिन्त्यप्रभावो मनोगोचरो वा न वेदान्तवाग्गोचरो वा निवृत्ताः । यतो वाच एवेति मन्ये निवृत्ताः प्रवृत्तिः कथं तत्र मानान्तरस्य ॥ 13॥ (स्वतो वाच एवेति मन्ये सचित्ताः) (सचित्ताः) अनन्तानि पापानि नाशं प्रयान्ति स्वतस्तत्पदाम्भोरुहानुग्रहेण । किमुग्रास्त्यशक्यं तवानुग्रहस्याप्ययं ते ममानुग्रहोयं महेश ॥ 14॥ महेशाद्य याचे भवत्पादपद्मे दृढां भक्तिमेकां त्वदन्यं न याचे । त्वमेवासि माता पिताऽसि त्वमेव त्वमेव प्रभुर्मे त्वमेवासि बन्धुः ॥ 15॥ अनाथैकनाथ प्रभो विश्वनाथ प्रभो मामनाथं सनाथं कुरु त्वम् । अनन्यावनं ते कथं वा न धर्मः त्वमेवासि धर्मस्वरूपः स्मरारे ॥ 16॥ स्मरामि स्मरामि स्मरारे भवन्तं विपद्ध्वान्तसंहारहेतु प्रशान्तम् । जगद्धेतुमेकं भवन्तं स्मरामि स्मरारे शरण्यो न कोऽप्यस्ति लोके ॥ 17॥ क्व वा ते पदाब्जं क्व वा वा मनो मे मनोवृत्तिरस्मिन्कथं त्वत्पदाब्जे । स्थिरा जायतामिन्दुमौले दयालो दयापात्रमस्मि त्रिनेत्राहमेकः ॥ 18॥ अहं सर्वदा त्वत्पदाम्भोजभृङ्गः भवाम्येव शम्भो भवत्पादपद्मम् । मनःसद्म तन्मे मनः पद्मयाऽपि प्रभो मोहकालेऽपि न क्रीडतीति ॥ 19॥ भवत्पादपद्मश्रिया साकमेतत्मनः क्रीडतीति प्रमोदो ममासौ । ततस्तावता हानिरीशान का ते तवाहं तवाहं तवाहं तवाहम् ॥ 20॥ न लोके ममान्यत्किमाशास्यमस्तीत्यवश्यं त्वया शङ्कनीयं महेश । इतो नाधिकं क्वापि लोकेषु शम्भो न चात्यल्पमाशास्यमस्तीति विमः ॥ 21॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दकृताशिवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 14| 8\-28 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 14. 8-28 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}