शिवस्तुतिश्लोकसंनयनम्

शिवस्तुतिश्लोकसंनयनम्

(शिवरहस्ये चतुर्थांशे) जैगीषव्यः - देवदेवे विरूपाक्षे शङ्करे सर्वकामदे । महानन्दे परानन्दे भक्तिकारणमुत्तमम् ॥ १.९॥ यस्य ज्ञानेन भक्त्या च सर्वं विज्ञातमेव हि । यमात्मानं महादेवं ज्ञात्वा शिवमयो भवेत् ॥ १.१०॥ यस्य ध्यानेन मुनयो निवृत्ता मुक्तिमास्थिताः । सगुणो निर्गुणोऽप्यात्मा शिव एव सनातनः ॥ १.११॥ सगुणो गुणरूपैश्च शिवो ज्ञेयः सुखेन हि । उमासहायो विश्वेशो ध्येयो ज्ञेयश्च नित्यशः ॥ १.२४॥ क्षणमेकं शिवध्यानात्सगुणे क्रतुलक्षणम् । फलमाप्नोति कामात्मा निर्गुणे ब्रह्म वै भवेत् ॥ १.२६॥ - - स्कन्दः - त्रिनेत्रो नीलकण्ठश्च सर्वाभरणभूषितः । पूर्णेन्दुद्युतिसर्वाङ्गो गणवृन्दनिषेवितः ॥ १२.१५॥ - - मार्कण्डेयः - कालकाल करुणालवाल हे नीललोहित दृशा जितकाल । व्यालमालगत हस्तशूलधृग्व्योमजाल अनलामलभाल ॥ १४.९॥ - - व्यासः - उर्वी मौर्वी रथाङ्गौ शिखिशशिहरयो बाणतूणस्तथाब्धिः यन्ता धाता विधाता उरगतुरगका वेदसङ्घार्कचन्द्राः । लीलां तेऽद्यानुलोके ललितदृगुदये ज्वालकीलावलीढं मुग्धं मुग्धेन्दुचूडत्रिपुरवरपुरं सम्भृतैः किं तवान्यैः ॥ २०.११॥ धराधरकुमारिकावर कपालपाणे हर प्रसीद परमेश्वर स्मरहराद्य गङ्गाधर । पयोधिशयबाणधृग्गरधृगुर्वीधर धराधरणधारण प्रणतहृत्पयोजान्तिक ॥ २०.१२॥ अनाथजननाथ ते दिवसनाथ नेत्रेण मां विलोकय सनाथय प्रमथनाथ लिङ्गार्चकम् । समन्मथशराहतिप्रमथितान्तरङ्गं हि मां अनाथमगजापते अव हि विश्वनाथाधुना ॥ २०.१३॥ - - ब्रह्मा - शशिधामकलाललाम भालानल नीलामलकण्ठ देव शम्भो । कृतमालतमालपुष्पमालाकलिताजैककपालशूल पाहि ॥ २६.१३॥ यो देवः श्रुतिशेखरैर्मृगयते(?)जानन्ति यं वै हृदा जातं येन समस्तवास्तुविषयं यस्मै च सर्वे नताः । यस्मान्नापरमस्ति यस्य सततं लिङ्गार्चकास्ते सुराः यस्मिन्विश्वमिदं प्रयाति च लय वन्दे पशूनां पतिम् ॥ २६.१४॥ - - विष्णुः - करकलितकपालं ब्रह्ममुण्डोरुमालं गललसदहिमालं शूलकीलाविशालम् । मदगजवरलीलालोकनाटोकिमालं सुरकुवलयसोमं त्वां भजे कालकालम् ॥ २७.२६॥ करधृतमृगबालं बालविप्रानुकूलं सुविहितगरनीलं शर्वपादाब्जलोलम् । सुरवरदलनाद्यैर्मद्गणप्राणलील- मनलकलिशूलं त्वां भजे कालकालम् ॥ २७.२७॥ - - ॥ इति शिवस्तुतिश्लोकसंनयनं सम्पूर्णम् ॥ शिवशक्त्यार्पणमस्तु ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः चतुर्थांशः । संनयनम् । ॥ - .. shrIshivarahasyam . shankarAkhyaH chaturthAMshaH . various . .. Selected Shiva Stuti Shlokas collated from various Adhyaya-s of SR Amsa04 Notes: The shlokas for eulogizing Shiva; that eventuate soparadically in various Adhyaya-s of Shiva Rahasyam Amsa-04, are collated on this page. Proofread by Ruma Dewan
% Text title            : Shivastutishloka Sannayanam 1
% File name             : shivastutishlokasaMnayanam1.itx
% itxtitle              : shivastutishlokasaMnayanam 1 (shivarahasyAntargataM)
% engtitle              : shivastutishlokasaMnayanam 1
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | various
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org