% Text title : शिववैदिकषोडचोपचारपूजा % File नमे : shivavaidikaShoDachopachArapUjA.itx % Category : शिव, स्वर, वेद, पूजा % Location : doc\_shiva % Latest update : February 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivapujana Vaidika Shodashopachara ..}## \itxtitle{.. shiva पूजन वैदिक षोडशोपचार ..}##\endtitles ## 1 ध्यानम् \-\- ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्चलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ OM नम\'स्ते रुद्र म\`न्यव\' u\`तोत\` इष\'वे\` नम\'H । नम\'स्ते अस्तु\` धन्व\'ने बा\`हुभ्या\'मु\`त ते\` नम\'H ॥ 2 आसनम् \-\- या ते\' रुद्र शि\`वा त\`नूरघो\`राऽपा\'पकाशिनी । तया\' नस्त\`नुवा\` शन्त\'मया\` गिरि\'शन्ता\`भिचा\'कशीहि ॥ 3 पाद्यम् \-\- यामिषुं\' गिरिशंत\` हस्ते\` बिभ\`र्ष्यस्त\'वे । शि\`वां गि\'रित्र\` तां कु\'रु\` मा हि{\m+}\'सी\`H पुरु\'षं\` जग\'t ॥ 4 अर्घ्यम् \-\- शि\`वेन\` वच\'सा त्वा\` गिरि\`शाच्छा\'वदामसि । यथा\' न\`H सर्व\`मिज्जग\'दय\`क्ष्म{\m+} सु\`मना\` अस\'t ॥ 5 आचमनीयम् \-\- अध्य\'वोचदधिव\`क्ता प्र\'थ\`मो दैव्यो\' भि\`षक् । अही{\m+}\'श्च सर्वा\"ञ्ज\`म्भय\`न्त्सर्वा\"श्च यातुधा\`न्य\'H ॥ 6 स्नानम् \-\- a\`सौ यस्ता\`म्रो a\'रु\`ण u\`त ब\`भ्रुः सु\'म\`ङ्गल\'H । ये चे\`मा{\m+} रु\`द्रा a\`भितो\' दि\`क्षु श्रि\`ताः स\'हस्र\`शोऽवै\'षा\`{\m+}\` हेड\' ईमहे ॥ 7 वस्त्रम् \-\- a\`सौ यो\'.अव\`सर्प\'ति\` नील\'ग्रीवो\` विलो\'हितः । u\`तैनं\' गो\`पा a\'दृश\`न्न\`दृ\'शन्नुदहा\`र्य\'H ॥ 8 यज्ञोपवीतम् \-\- नमो\' अस्तु\` नील\'ग्रीवाय सहस्रा\`क्षाय\' मीढुषे\" ॥ अथो\` ये a\'स्य\` सत्वा\'नो\`.अहं तेभ्यो\'.अकर\`n नम\'H । 9 गन्धम्\-चन्दनम् \-\- प्रमु\'ञ्च\` धन्व\'न\`स्त्व\-मु\`भयो\`रार्त्नि\'यो\`र्ज्याम् ॥ याश्च\' ते\` हस्त\` इष\'व\`H परा\` ता भ\'गवो वप । 10 पुष्पम् \-\- विज्यं\` धनु\'H कप\`र्दिनो\` विश\'ल्यो\` बाण\'वा{\m+} u\`त ॥ अने\'शन्न\`स्येष\'व A\`भुर\'स्य निष\`ङ्गथि\'H । 11 धूपम् \-\- या ते\' हे\`तिर्मी\'ढुष्टम\` हस्ते\' ब\`भूव\' ते\` धनु\'H ॥ तया\`.अस्मान् वि\`श्वत\`स्त्वम\'य\`क्ष्मया\` परि\'ब्भुज । 12 दीपम् \-\- परि\' ते\` धन्व\'नो हे\`तिर\`स्मान्वृ\'णक्तु वि\`श्वत\'H ॥ अथो\` य i\'षु\`धिस्तवा\`रे a\`स्मन्निधे\'हि\` तम् । 13 नैवेद्यम् \-\- a\`व\`तत्य\` धनु\`स्तव{\m+} सह\'स्राक्ष\` शते\'षुधे ॥ नि\`शीर्य\' श\`ल्याना\`M मुखा\' शि\`वो न\'H सु\`मना\' भव । 14 ताम्बूलम् \-\- नम\'स्ते a\`स्त्वायु\'धा\`याना\'तताय धृ\`ष्णवे\" ॥ u\`भाभ्या\'मु\`त ते\` नमो\' बा\`हुभ्या\`m तव\` धन्व\'ने । 15 प्रदक्षिणाम् \-\- मा नो\' म\`हान्त\'मु\`त मा नो\' अर्भ\`कं मा न\` उक्ष\'न्त\-मु\`त मा न\' उक्षि\`तम् । मा नो\'.अवधीः पि\`तरं\` मोत मा\`तर\'M प्रि\`या मा न\'स्त\`नुवो\' रुद्र रीरिषः ॥ 10\-5॥ 16 मन्त्र पुष्पाञ्जलीम् \-\- मान\'स्तो\`के तन\'ये\` मा न\` आयु\'षि\` मा नो\` गोषु\` मा नो\` अश्वे\'षु रीरिषः । वी\`रान्मा नो\' रुद्र भामि\`तोऽव\'धी\-र्ह\`विष्म\'nto\` nama\'sA vidhema te || 10\-6|| ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}