% Text title : shivavedapAdastotram or shivavedapAdastavaH % File name : shivavedapAdastotram.itx % Category : shiva, vedapAda % Location : doc\_shiva % Transliterated by : Rajnarayanan % Proofread by : Rajnarayanan C K, Aruna Narayanan % Acknowledge-Permission: Sadyojata Manasa Mandiram, Kotatattupadukerekota, karNATaka, Sharada % Latest update : September 19, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Vedapadastava or Shiva Vedapadastotram ..}## \itxtitle{.. श्रीशिववेदपादस्तोत्रम् अथवा श्रीशिववेदपादस्तवः ..}##\endtitles ## श्रीजैमिनिमहर्षिणा प्रणीतो ॥ अथ श्रीवेदपादस्तोत्रप्रारम्भः ॥ (॥ अथ वेदपादस्तवप्रारम्भः ॥) वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ 1॥ कुण्डलीकृतनागेन्द्रं खण्डेन्दुकृतशेखरम् । पिण्डीकृतमहाविघ्नं ढुण्डिराजं नमाम्यहम् ॥ 2॥ मातामहमहाशैलं महस्तदपितामहम् । कारणं जगतां वन्दे कण्ठादुपरिवारणम् ॥ 3॥ ऋषय ऊचुः \- पुण्डरीकपुरं प्राप्य जैमिनिर्मुनिसत्तमः । किं चकार महायोगी नूतनो वक्तुमर्हसि ॥ 1॥ सूत उवाच \- भगवान् जैमिनिर्धीमान्पुण्डरीकपुरे पुरा । महर्षिसिद्धगन्धर्वयक्षकिन्नरसेविते ॥ 2॥ नृत्यद्भिरप्सरस्सङ्घैर्दिव्यगानैश्च शोभिते । नृत्यन्तं परमीशानं ददर्श सदसि प्रभुम् ॥ 3॥ ननाम दूरतो दृष्ट्वा दण्डवत्क्षितिमण्डले । वपावुत्थाय देवस्य ताण्डवामृतमङ्गलम् ॥ 4॥ (पपा?वुत्थाय, ताण्डवाऽमृतमागलम्) पार्श्वस्थितां महादेवीं पश्यन्तीं तस्य ताण्डवम् । दृष्ट्वा सुसंहृष्टमनाः पपात पुरतो मुनिः ॥ 5॥ ततश्शिष्यास्समाहूय वेदशास्त्रार्थपारगान् । (सर्वशास्त्रार्थ) अग्निकेशमकेशं च सतयोगं च माधवम् ॥ 6॥ (शतयागं जटाधरम्) वक्रनासं समित्पाणिं धूमगन्धिं कुशासनम् । एतैस्सार्थं महादेवं पूजयामास जैमिनिः ॥ 7॥ (एतैस्सार्धम्) ततोऽपि वेदवेदान्तसारार्थं तत्प्रसादतः । कृताञ्जलिरुवाचेदं वेदान्तस्तवमुत्तमम् ॥ 8॥ श्रीजैमिनिरुवाच \- OM विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दित । नमो गणपते तुभ्यं ब्रह्म\'णां ब्रह्मणस्पते ॥ 1॥ ऋ\. 2\.6\.29 उमाकोमलहस्ताब्जसम्भावितललाटिकम् । हिरण्यकुण्डलं वन्दे कुमारं पुष्क\'रस्र\'जम् ॥ 2॥ य\. 34\.1 शिवं विष्णोश्च दुर्दर्शं नरः कस्स्तोतुमर्हति । तस्मान्मत्तस्स्तुतिस्सेयम\`भ्राद्वृष्टिरि\'वाजनि ॥ 3॥ ऋ\. 5\.6\.17 नमः शिवाय साम्बाय नमः शर्वाय शम्भवे । नमो नटाय रुद्राय सद\'स\`स्पत\'ये\` नम\'H ॥ 4॥ य\. 3\.2\.4\.4 पादभिन्नाहिलोकाय मौलिभिन्नाण्डभित्तये । भुजभ्रान्तदिगन्ताय भू\`तानां\` पत\'ये\` नम\'H ॥ 5॥ य\. 11\.2\.19 क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे । फणीन्द्रमेखलायास्तु पशू\`नां पत\'ये\` नम\'H ॥ 6॥ य\. 4\.5\.2\.1 कालकालाय सोमाय योगिने शूलपाणये । अस्थिभूषाय शुद्धाय जग\'तां\` पत\'ये\` नम\'H ॥ 7॥ य\. 4\.5\.2\.1 पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् । गोत्राणां पतये तुभ्यं क्षेत्रा\'णां\` पत\'ये\` नम\'H ॥ 8॥ य\. 4\.5\.2\.1 शङ्कराय नमस्तुभ्यं मङ्गलाय नमोऽस्तु ते । धनानां पतये तुभ्यमन्ना\'नां\` पत\'ये\` नम\'H ॥ 9॥ य\. 4\.5\.2\.1 अष्टाङ्गयोगहृष्टाय क्लिष्टभक्तेष्टदायिने । (अष्टाङ्गायातिहृष्टाय) इष्टिघ्नास्तुतयूष्टाय पुष्टा\'नां\` पत\'ये\` नम\'H ॥ 10॥ य\. 4\.5\.2\.1 (इष्टिघ्नायेष्टितुष्टाय) पञ्चभूताधिपतये कालाधिपतये नमः । नम आत्माधिपतये दि\`शां च\` पत\'ये\` नम\'H ॥ 11॥ य\. 4\.5\.2\.1 विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने । विश्वहर्त्रेऽग्निनेत्राय वि\`श्वरू\'पाय\` वै नम\'H ॥ 12॥ य\. 11\.10\.12 ईशान ते तत्पुरुष नमो घोराय ते सदा । वामदेव नमस्तुभ्यं स\`द्योजा\`ताय\` वै नम\'H ॥ 13॥ य\. 11\.10\.43 (नमस्तेऽस्तु) भूतिभूषाय भक्तानां भीतिभङ्गरताय ते । नमो भवाय भर्गाय नमो\' रु\`द्राय\' मी\`ढुषे\' ॥ 14॥ य\. 10\.7\.8 सहस्राङ्गाय साम्बाय सहस्राधीश ते नमः । (सहस्राभीषवे नमः ) सहस्रबाहवे तुभ्यं सहस्रा\`क्षाय\' मी\`ढुषे\' ॥ 15॥ य. 4\.5\.1\.3 सुकपोलाय सोमाय सुललाटाय सुश्रुवे । (सुभ्रुवे) सुदेहाय नमस्तुभ्यं सुमृडीकाय मी\`ढुषे\' ॥ 16॥ ऋ\. 2\.1\.26 भवक्लेशनिमित्तोरुभयच्छेदकृते सताम् । (भवक्लेशनिमित्ताय भवच्छेदकृते) नमस्तुभ्यमषाढाय सह\'मानाय वे\`धसे\' ॥ 17॥ ऋ\. 2\.6\.27 (नमस्तुभ्यमषाह्ळाय) वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् । समस्तजगतां नाथं सद\'स\`स्पति\`मद्भु\'तम् ॥ 18॥ ऋ\. 1\.1\.35 सुजङ्घं सूदरं सूरुं सुकण्ठं सोमभूषणम् । (सुन्दरं सूरुं) सुगण्डं सुदृशं वन्दे सुगन्धिं\" पुष्टिवर्धनम् ॥ 19॥ ऋ\. 5\.4\.30 भिक्षाहारं हरित्क्षौमं रक्षाभूषं क्षितिक्षमम् । (तक्षाभूषं) यक्षेशेष्टं नमामीशम\`क्षरं\' पर\`मं प्र\`भुम् ॥ 20॥ य\. 11\.10\.13 (परमं प\`दम्) अर्धालकमवस्रार्धमस्थ्युत्पलदलस्रजम् । अर्ध पुंलक्षणं वन्दे पुरुषं\' कृष्ण\`पिङ्ग\'लम् ॥ 21॥ य\. 11\.10\.12 सकृत्प्रणतसंसारमहासागरतारकम् । प्रणमामि तमीशानं जग\'तस्त\`स्थुष\`स्पति\'m ॥ 22॥ ऋ\. 5\.5\.10 त्रातारं जगतामीशं दातारं सर्वसम्पदाम् । (धातारं) नेतारं मरुतां वन्दे जेता\'र\`मप\'राजितम् ॥ 23॥ ऋ\. 4\.1\.18 तं त्वामन्तकहन्तारं वन्दे मन्दाकिनीधरम् । ततानि विदधे योऽयमि\`मानि\` त्रीणि\' वि\`ष्टपा\' ॥ 24॥ ऋ\. 6\.6\.14 (विष्टपान्) सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् । यतश्च यजुषा सार्धमृच\`H सामा\'नि जज्ञिरे ॥ 25॥ ऋ\. 8\.4\.18 (सार्थम्) भवन्तं सुदृशं वन्दे भूतभव्यभवत्पतिम् । (भूतभव्यभवन्ति च) त्यजन्तीतरकर्माणि यो विश्वा\`भि वि\`पश्य\'ति ॥ 26॥ ऋ\. 8\.8\.45 (विश्वा भुवि पश्यति) हरं सुरनियन्तारं परं तमहमानतः । यदाज्ञया जगत्सर्वं व्या\`प्य ना\'राय\`णः स्थि\'तः ॥ 27॥ य\. 11\.10\.13 तं नमामि महादेवं यन्नियोगादिदं जगत् । कल्पादौ भगवान् धाता य\'थापू\`र्वम\'कल्पयत् ॥ 28॥ ऋ\. 8\.8\.48 ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् । यजन्ते सह भार्याभिरिन्द्र\'ज्येष्ठा\` मरु\'द्गणाः ॥ 29॥ ऋ 2\.8\.9 नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा । अवापुस्स्वं स्वमैश्वर्यं देवा\'स\`H पूष\'रातयः ॥ 30॥ ऋ\. 1\.2\.9 तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे । सततं यतयः शान्ताः स\`ञ्जाना\`ना u\`पास\'ते ॥ 31॥ ऋ\. 8\.8\.49 तदस्मै सततं कुर्मो नमः कमलकान्तये । (तदस्यै) उमाकुचपदोरस्का या ते\' रुद्र शि\`वात\`नूः ॥ 32॥ य\. 4\.5\.1\.1 नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये । नमस्ते रुद्रशान्त्यै च नम\'स्ते रुद्रम\`न्यवे\' ॥ 33॥ य\. 4\.5\.1\.1 वेदाश्चरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक । (क्षताश्वरथनिष्ठाभ्यां) बाणकार्मुकयुक्ताभ्यां बा\`हुभ्या\'मु\`त ते\` नम\'H ॥ 34॥ य\. 4\.5\.1\.1 (कार्मुकहस्ताभ्यां) ईशानं सकलाराध्यं वन्दे सम्पत्समृद्धिदम् । यस्य चासीद्धरिः शस्त्रं ब्र\`ह्मा भ\'वति\` सार\'थिः ॥ 35॥ ऋ 2\.3\.1 नमः परशवे देव शूलायानलरोचिषे । हर्यग्नीन्द्रात्मने तुभ्यमु\`तोत\` इष\'वे\` नम\'H ॥ 36॥ य 4\.5\.1\.1 नमस्ते वासुकिज्याय विष्फाराय च शङ्कर । ##36 37 swapped in newer text## mahate मेरुरूपाय नम\'स्ते अस्तु\` धन्व\'ने ॥ 37॥ य 4\.5\.1\.1 सुरेतरवधूहार हारिणी हर यानि ते । अन्यान्यस्त्राण्यहं तूर्णमि\`दं तेभ्यो\'करं\` नम\'H ॥ 38॥ ऋ\. 8\.3\.23 (तूर्णमहं) धराधरसुतालीला सरोजाहतबाहवे । तस्मै तुभ्यमवोचाम नमो\' अस्मां अव\`स्यव\'H ॥ 39॥ ऋ 1\.8\.6 रक्ष मामक्षमं क्षीणमक्षक्षतमशिक्षितम् । अनाथं दीनमापन्नं दरि\'द्र\`न्नील\'लोहित ॥ 40॥ य\. 4\.5\.10\.1 (दरि\'द्रं\` नील\'लोहित) दुर्मुखं दुष्क्रियं दुष्टं रक्षमामीश दुर्दृशम् । (मादृशं) मादृशानामहं न त्वद\`न्यं वि\`न्दामि\` राध\'से ॥ 41॥ ऋ\. 6\.2\.17 (रायसे) भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा । दयालो दह्यमानानाम\`स्माक\'मवि\`ता भ\'व ॥ 42॥ ऋ\. 2\.5\.6 परदारं परावासं परवस्त्रं पराप्रियम् । हर पाहि परान्नं मां पुरु\'नाम\`n पुरु\'ष्टुत ॥ 43॥ ऋ\. 6\.6\.24 लौकिकैर्यत्कृतं पुष्टैर्नावमानं सहामहे । देवेश तव दासेभ्यो भूरि\'दा\` भूरि\'देहिनः ॥ 44॥ ऋ\. 3\.6\.30 (दानेभ्यो) लोकानामुपपन्नानां गर्विणामीश पश्यताम् । अस्मभ्यं क्षेत्रमायुश्च वसु\'स्स्पा\`र्हं तदाभ\'र ॥ 45॥ ऋ\. 6\.3\.49 (वसुस्सार्हं तथा भर) याञ्चादौ महतीं लज्जामस्मदीयां घृणानिधे । त्वमेव वेत्सि नस्तूर्णमिषं\' स्तो\`तृभ्य\` आभ\'र ॥ 46॥ ऋ\. 3\.8\.22 (नस्तूर्णमिवग्) जाया माता पिता चान्ये मां द्विषन्त्यमतिं कृशम् । देहि मे महतीं विद्यां रा\`या वि\'श्व\`पुषा\' स\`ह ॥ 47॥ ऋ\. 6\.2\.27 (विद्यां राधा) अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु । मेरुधन्वन्नशक्तेभ्यो बलं\' धेहि त\`नूषु\' नः ॥ 48॥ ऋ\. 3\.3\.22 लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः । (लब्धारिषसहस्रस्य) हृद्रोगं मम देवेश हरि\`माणं\' च नाशय ॥ 49॥ ऋ\. 1\.4\.8 ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह । बाधन्ते देव तान् सर्वान् निबा\'ध\'स्व म\`हाँ a\'सि ॥ 50॥ ऋ\. 6\.4\.44 (म\`हान\'सि) त्वमेव रक्षितास्माकं नान्यः कश्चन विद्यते । तस्मात्स्वीकृत्य देवेश रक्षा\'णो ब्रह्मणस्पते ॥ 51॥ ऋ\. 1\.1\.34 त्वमेवोमापते माता त्वं पिता त्वं पितामहः । त्वमायुस्त्वं मतिस्त्वं श्रीरु\`त भ्रातो\`त\' न\`H सखा\' ॥ 52॥ ऋ\. 8\.8\.44 (भ्रातोतमस्सखा) यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः । ततः क्षमस्व तत्सर्वं यन्म\`या दु\'ष्कृतं कृतम् ॥ 53॥ य\. 11\.10\.1 त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः । अतो देव महादेव त्वम\`स्माकं\` तव\'स्मसि ॥ 54॥ ऋ\. 6\.6\.20 (तवस्तसि) सुस्मितं भस्मगौराङ्गं तरुणादित्यविग्रहम् । (सुस्थितं) प्रसन्नवदनं सौम्यं गाये\'द्वा\` मन\'सा गिरा ॥ 55॥ ऋ\. 6\.4\.4 (नम\'सा, मनसा) एष एव वरोस्माकं नृत्यन्तन्त्वां सभापते । (एष एवतु सोऽस्माकं नृत्यन्तं त्वावभासते |) लोकयन्तमुमाकान्तं पश्ये\'म श\`रदः\' श\`तम् ॥ 56॥ ऋ\. 5\.5\.11 अरोगिणो महाभागा विद्वांसश्च बहुश्रुताः । भवन्ति त्वत्प्रसादेन जीवे\'म श\`रदः\' श\`तम् ॥ 57॥ ऋ\. 5\.5\.11 (भगवन् त्वत्प्रसादेन) सदा च बन्धुभिस्सार्धं त्वदीयं ताण्डवामृतम् । (बन्धुभिस्सार्थं) (पिबतः काममीशानं ददाम श\`रदः\' श\`तम् ॥) पिबन्तः काममीशान नन्दा\'म श\`रदः\' श\`तम् ॥ 58॥ य\. 11\.4\.42 देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् । कामं मधुमयं पीत्वा मोदा\'म श\`रदः\' श\`तम् ॥ 59॥ य\. 11\.4\.42 कीटा नागाः पिशाचा वा ये वा के वा भवे भवे । तव दासा महादेव भवा\'म श\`रदः\' श\`तम् ॥ 60॥ य\. 11\.4\.42 सभायामीश ते दिव्यं नृत्यवाद्यकलस्वनम् । (नृत्तवाद्य) श्रवणाभ्यां महादेव शृण\'वाम श\`रदः\' श\`तम् ॥ 61॥ य\. 11\.4\.42 स्मृतिमात्रेण संसारविनाशनकराणि ते । नामानि तव दिव्यानि प्रब्र\'वाम श\`रदः\' श\`तम् ॥ 62॥ य\. 11\.4\.42 इषुसन्धानमात्रेण दग्धत्रिपुर धूर्जटे । आधिभिर्व्याधिभिर्नित्यमजी\'तास्स्याम श\`रदः\' श\`तम् ॥ 63॥ य\. 11\.4\.42 चारुचामीकराभासं गौरीकुचपदोरसम् । कदानु लोकयिष्यामि युवा\'नं वि\`श्पतिं\' क\`विम् ॥ 64॥ ऋ\. 6\.3\.14( कदानुलोपयिष्यामि, विश्रुतं कविम्) प्रमथेन्द्रावृतं प्रीतवदनं प्रियभाषिणम् । सेविष्येऽहं कदा साम्ब सु\`भासं\' शु\`क्रशो\'चिषम् ॥ 65॥ ऋ\. 6\.2\.12 (साम्बं) बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् । स्वीकरिष्यति किन्त्वीशो नील\'ग्रीवो\` विलो\'हितः ॥ 66॥ य\. 4\.5\.1 कालशूलानलासक्तभीतिव्याकुलमानसम् । (कालशूरानलासक्त) (कदानु रक्ष्यतीशो मां तु सुग्रीवो अवानतः ॥) कदा नु द्रक्ष्यतीशो मां तुवि\`ग्रीवो\` अना\'नतः ॥ 67॥ ऋ\. 6\.4\.45 गायका यूयमायात यदि रायादिलिप्सवः । धनदस्य सखेशोयमुपा\'स्मै गायता नरः ॥ 68॥ ऋ\. 6\.7\.36 (सखेसायमुपास्मै) आगच्छत सखायो मे यदि यूयं मुमुक्षवः । स्तुतेशमेवं मुक्तयर्थमे\`षविप्रइ\'र\`भिष्टु\'तः ॥ 69॥ ऋ\. 6\.7\.21 (स्तुतेशमेनं) पदे पदे पदे देवपदं नः सेत्स्यति ध्रुवम् । (स्नेह्यति) प्रदक्षिणं प्रकुरुतमध्यक्षं\` धर्म\'णामि\`मम् ॥ 70॥ ऋ\. 6\.3\.33 (प्रकुर्वीतमध्यक्षं) सर्वं कार्यं युवाभ्यां हि सुकृतं सुहृदौ मम । अञ्जलिं कुरुतं हस्तौ रु\`द्राय\' स्थि\`रध\'न्विने ॥ 71॥ य\. 10\.8\.8 मन्मूर्धन् मरुतामूर्ध्वं भवं चन्द्रार्धमूर्धजम् । (यन्मूर्धं) मूर्धघ्नं च चतुर्मूर्ध्नो न\`म\`स्या क\'ल्मली\`किन\'m ॥ 72॥ ऋ\. 2\.7\.17 (मरुतामूर्ध्वं कल्मनीकिनम्) नयने नयनोद्भूतदहनालीढमन्मथम् । (दमना) पश्यन्तं तरुणं सौम्यं भ्राज\'मानं हिर\`ण्मय\'m ॥ 73॥ ऋ\. 6\.7\.25 सभायां शूलिनस्सन्ध्यानृत्तवाद्यस्वनामृतम् । कर्णौ तूर्णं यथाकामं पा\`तं गौ\`रा वि\`वेरि\'णे ॥ 74॥ ऋ\. 6\.6\.10 नासिके वासुकिश्वासवासिताभासितोरसम् । घ्रायतं गरलग्रीवमस्म\'भ्यं\` शर्म\' यच्छतम् ॥ 75॥ ऋ\. 1\.1\.33 स्वस्त्यस्तु सुखिते जिह्वे विद्यादातुरुमापतेः । (सखि ते) स्तवमुच्चतरं ब्रूहि जय\'तामिव दुन्दु\`भिः ॥ 76॥ ऋ\. 1\.2\.25 चेतःपोत न शोचस्त्वं निन्द्यं विन्दाखिलं जगत् । अस्य नृत्तामृतं शम्भोर्गौ\`रो न तृ\'षि\`तः पिब ॥ 77॥ ऋ\. 1\.1\.30 सुगन्धिं सुखसंस्पर्शं कामदं सोमभूषणम् । गाढमालिङ्ग मच्चित्त योषा\' जा\`रमि\'व प्रि\`यम् ॥ 78॥ ऋ\. 6\.8\.22 महामयूखाय महाभुजाय महाशरीराय महाम्बराय । महाकिरीटाय महेश्वराय म\`होम\`हीं सुष्टु\`तिमी\'रयामि ॥ 79॥ ऋ\. 2\.7\.17 (महोमहाय सुष्टुतमीरयामि) यथा कथञ्चिद्रचिताभिरीश प्रसादतश्चारुभिरादरेण । प्रपूजयामस्स्तुतिभिर्महेश मषा\'ढमुग्रं सह\'मानमा\`भिः ॥ 80॥ ऋ\. 4\.6\.4 नमश्शिवाय त्रिपुरान्तकाय जगत्त्रयेशाय दिगम्बराय । (जगत्त्रयीशाय) नमोऽस्तु मुख्याय हराय शम्भो (हराय भूयो) नमो\' जघ\`न्या\'य च\` बुध्नि\'याय च ॥ 81॥ य\. 4\.5\.6 नमोऽविकाराय विकारिणे ते (नमो विकाराय) नमो भवायास्तु भवोद्भवाय । बहु प्रजात्यन्त विचित्ररूपा यतः\' प्रसू\`ता ज\`गतः प्रसू\'ती ॥ 82॥ य\. 11\.10\.1 तस्मै सुरेशोरुकिरीटनाना\- रत्नावृताष्टापदविष्टराय । भस्माङ्गरागाय नमः परस्मै यस्मा\`त्परं\` नापर\`मस्ति\` किञ्चि\'t ॥ 83॥ य\. 11\.10\.12 सर्पाधिराजौषधिनाथ युद्ध\- क्षुभ्यज्जटामण्डलगह्वराय । तुभ्यं नमस्सुन्दरताण्डवाय यस्मिन्निद{\m+}सं\' च\` विचैति\` सर्व\'m ॥ 84॥ य\. 10\.1\.11 मुरारिनेत्रार्चितपादपद्म\- मुमाङ्घ्रिलाक्षापरिरक्तपाणिम् । (लाक्षारससक्तपाणिम्) नमामि देवं विषनीलकण्ठं हि\'रण्यदन्तं\` शुचिवर्णमा\`रात् ॥ 85॥ ऋ\. 3\.6\.14 नमामि नित्यं त्रिपुरारिमेनं यमान्तकं षण्मुखतातमीशम् । ललाटनेत्रार्दितपुष्पचापं विश्वं पुरा\`णं तम\'स\`H पर\'स्तात् ॥ 86॥ य\. 11\.10\.1 अनन्तमव्यक्तमचिन्त्यमेकं हरन्तमाशाम्बरमम्बराङ्गम् । अजं पुराणं प्रणमामि योऽय\- म\`णोर\'णीयान्मह\`तो म\'हीयान् ॥ 87॥ य\. 10\.10\.11 अन्तस्थमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरिगह्वरेषु । पश्चादुदक्दक्षिणतः पुरस्ता\'\- द\`धस्वि\'दा\`सी दु\`परि\' स्विदासी3t ॥ 88॥ ऋ\. 8\.7\.17 इमं नमामीश्वरमिन्दुमौलिं शिवं महानन्दमशोकदुःखम् । हृदम्बुजे तिष्ठति यः परात्मा प\`रीत्य\` सर्वाः\' प्र\`दिशो\` दिश\'श्च ॥ 89॥ य\. 11\.10\.1 रागादिकापथ्यसमुद्भवेन भग्नं भवाख्येन महामयेन । विलोक्य मां पालय चन्द्रमौले भि\`षक्त\'मन्त्वा भि\`षजां\' शृणोमि ॥ 90॥ ऋ\. 2\.7\.16 दुःखाम्बुराशिं सुखलेशहीन\- मस्पृष्टपुण्यं बहुपातकं माम् । मृत्योः करस्थं भवसर्पभीतं (भव रक्ष बीतं) प\`श्चात्पुरस्ता\'दध\`रादुद\'क्तात् ॥ 91॥ ऋ\. 8\.4\.9 गिरीन्द्रजाचारुमुखावलोक\- सुशीतया देव तवैव दृष्ट्या । (सुगीतया चारु) वयं दयापूरितयैव तूर्ण\- म\`पो नना\`वा दुरि\`ता त\'रेम ॥ 92॥ ऋ\. 5\.1\.12 अपारसंसारसमुद्रमध्ये निमग्नमुत्क्रोशमनल्परागम् । मामक्षयं पाहि महेश जुष्ट\- (मामक्षमं) मोजि\'ष्ठया\` दक्षि\'णयैवरा\`तिम् ॥ 93॥ ऋ\. 2\.4\.8 स्मरन् पुरा सञ्चितपातकानि खरं यमस्याभिमुखं यमारे । बिभेमि मे देहि यथेष्टमायु\- र्यदि\' क्षि\`तायुर्यदि\' वा\` परे\'तः ॥ 94॥ ऋ\. 8\.8\.19 सुगन्धिभिः सुन्दरभस्मगौरै\- (सुगन्धगस्सुन्दर) रनन्तभोगैर्मृदुलैरघोरैः । इमं कदालिङ्गति मां पिनाकी स्थि\`रेभि\`रङ्गै\'H पुरु\`रूप\' u\`ग्रः ॥ 95॥ ऋ\. 2\.7\.17 क्रोशन्तमीशः पतितं भवाब्धौ नागास्यमण्डूकमिवातिभीतम् । कदा नु मां रक्ष्यति देवदेवो हिरण्यरूपः स\`हिर\'ण्यसन्दृक् ॥ 96॥ ऋ\. 2\.7\.23 चारुस्मितं चन्द्रकलावतंसं गौरीकटाक्षार्हमयुग्मनेत्रम् । आलोकयिष्यामि कदा नु देव\- मादि\`त्यव\'र्णं\` तम\'स\`H पर\'स्तात् ॥ 97॥ य\. 11\.3\.13\.1 आगच्छतात्राशु मुमुक्षवो ये यूयं शिवं चिन्तयतोऽन्तरब्जे । (चिन्तयतान्तरब्जे) ध्यायन्ति मुक्त्यर्थमिमं हि नित्यं वेदान्तवि\`ज्ञान\`सुनि\'श्चिता\`र्थाः ॥ 98॥ य\. 10\.10\.11 आयात यूयं भुवनाधिपत्य\- कामा महेशं सकृदर्चयध्वम् । एनं पुराभ्यर्च्य हिरण्यगर्भो भूतस्य\' जा\`तः पति\`रेक\' आसीत् ॥ 99॥ ऋ\. 8\.7\.3 ये कामयन्ते विपुलां श्रियं ते श्रीकण्ठमेनं सकृदानमन्ताम् । श्रीमानयं श्रीपतिवन्द्यपादः श्री\`णामुदा\`रो ध\`रुणो\'रयी\`णाम् ॥ 100॥ ऋ\. 7\.8\.28 सुपुत्रकामा अपि ये मनुष्या युवानमेनं गिरिशं यजन्ताम् । यतस्स्वयम्भूर्जगतां विधाता हिरण्यग\`र्भः सम\'वर्त\`ताग्रे\' ॥ 101॥ ऋ\. 8\.7\.3 अलं किमुक्तैर्बहुभिस्समीहितं (समीरितं) समस्तमस्याश्रयणेन सिध्यति । पुरैनमाश्रित्य हि कुम्भसम्भवो दिवा\` न नक्तं\' पलि\`तो इवा\'जनि ॥ 102॥ ऋ\. 2\.2\.13 (दिवा न सक्तं) अन्यत्परित्यज्य ममाक्षिभृङ्गौ (भृङ्गाः) सर्वं सदैनं शिवमाश्रयेथाम् । (शिवमाश्रयध्वम्) आमोदवानेष मृदुश्शिवोऽयं स्वा\`दुष्कि\'ला\`यं मधु\'मां u\`तायम् ॥ 103॥ ऋ\. 4\.7\.30 भविष्यसि त्वं प्रतिमानहीनो (प्रतिमाविहीना) विनिर्जिताऽशेषनरामरा च । नमोऽस्तु ते वाणि महेशमेनं स्तु\`हि श्रु\`तं ग\'र्त\`सदं\` युवा\'नम् ॥ 104॥ ऋ\. 2\.7\.18 यद्यन्मनश्चिन्तयसि त्वमिष्टं तत्तद्भविष्यत्यखिलं ध्रुवं ते । दुःखे निवृत्तेः विषये कदाचि\- (निवृत्तिर्विषये) द्यक्ष्वा\'म\`हे सौ\'मन\`साय\' रु\`द्रम् ॥ 105॥ ऋ\. 4\.2\.19 अज्ञानयोगादपचारकर्म यत्पूर्वमस्माभिरनुष्ठितं ते । तद्देव सोढ्वा सकलं दयालो पि\`तेव\' पु\`त्रान्प्रति\' नो जुषस्व ॥ 106॥ ऋ\. 5\.4\.21 संसाराख्यक्रुद्धसर्पेण तीव्रैः रागद्वेषोन्मादलोभादिदन्तैः । दष्टं दृष्ट्वा मां दयालुः पिनाकी दे\`वस्त्रा\`ता त्रा\'यता\`मप्र\'यच्छन् ॥ 107॥ ऋ\. 1\.7\.24 इत्युक्त्वान्ते यत्समाधेर्नमन्तो (यत्समाधेर्न मन्त्रो) रुद्राद्यास्त्वां यान्ति जन्माहिदष्टाः । (रुद्रं ध्यात्वा) सन्तो नीलग्रीवसूत्रात्मनाहं (नीलग्रीवमन्त्रात्मनाहं) तत्त्वा\'यामि\` ब्रह्म\'णां\` वन्द\'मानः ॥ 108॥ ऋ\. 1\.2\.15 भवातिभीषणज्वरेण पीडितान् महाभयान\- शेषपातकालयानदूरकाललोचनान् । अनाथनाथ ते करेण भेषजेन कालहन्नु\- दूषणो व\`सो म\`हे मृ\`शस्व\' शूर\` राध\'से ॥ 109॥ ऋ\. 6\.5\.9 जयेम येन सर्वमेतदिष्टमष्टदिग्गजं भुवः स्थलं नभः स्थलं दिवःस्थलं च तद्गतम् । य एष सर्वदेवदानवानतः सभापतिः स नो ददातु\` तं र\`यिं र\`यिं पि\`शङ्ग\'सदृशम् ॥ 110॥ ऋ\. 8\.8\.10 (पिशङ्गसन्धृतं) नमो भवाय ते हराय भूतिभासितोरसे नमो मृडाय ते हराय भूतभीतिभङ्गिने । (नमो भवारये भवार्तिभीतिभङ्गदायिने |) नमश्शिवाय विश्वरूपशाश्वताय शूलिने न यस्य\' ह\`न्यते\` सखा\` न जी\'यते\` कदा\'चन ॥ 111॥ ऋ\. 8\.8\.10 सुरपतिपतये नमो नमः क्षितिपतिपतये नमो नमः प्रजापतिपतये । नमो नमोऽम्बिकापतये उमापतये पशुपतये\' नमो\` नम\'H ॥ 112॥ य\. 11\.10\.22 विनायकं वन्दनमस्तकाहति\- प्रणामसङ्घुष्टसमस्तविष्टपम् । नमामि नित्यं प्रणतार्तिनाशनं क\`विं कवी\`नामुप\`मश्र\'वस्तमम् ॥ 113॥ ऋ\. 2\.6\.26 देवा युद्धे यागे विप्राः स्वीयां सिद्धिं ह्वायन् ह्वायन् । (ह्वायं ह्वायम्) यं सिद्ध्यन्ति स्कन्दं वन्दे सुब्रह्म\`ण्यो{\m+} सुब्रह्म\`ण्योम् ॥ 114॥ य\. 11\.1\.12\.3 नमश्शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै । समुद्बभूवाद्रिपतेस्सुतायै चतु\'ष्कवर्दायुव\`तिस्सु\`पेशा\'H ॥ 115॥ ऋ\. 8\.6\.16 (चतु\'ष्कपर्द्रा) हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रांशुकपद्महस्ताम् । विशालनेत्रां प्रणमामि गौरीं व\`चो\` विदं\` वाच\'मुदी\`रय\'न्तीम् ॥ 116॥ ऋ\. 6\.7\.8 नमामि मेनातनयाममेया\- मुमामिमां मानवतीं च मान्याम् । करोति या भूतिसितौ स्तनौ द्वौ प्रियं\` सखा\'यं परिषस्वजा\`ना ॥ 117॥ ऋ 5\.1\.19 कान्तामुमाकान्त नितान्तकान्ति\- (कान्तामिमां कान्त) भ्रान्तामुपान्तानतहर्यजेन्द्राम् । (भ्रान्तामुमां तां) नतोस्मियास्ते गिरिशस्य पार्श्वे (नकोस्मियास्ते) विश्वा\'नि दे\`वी भुव\'नाभि\`चक्ष्या\' ॥ 118॥ ऋ\. 1\.6\.25 वन्दे गौरीं तुङ्गपीनस्तनीं त्वां (तां) चन्द्राचूडां श्लिष्टसर्वाङ्गरागाम् । (चन्द्रापीडां मृष्टसर्वाङ्गरागाम्) एषा देवी प्राणिनामन्तरात्मा दे\`वं दे\'वं\` राध\'से चो\`दय\'न्तीम् ॥ 119॥ ऋ\. 5\.5\.26 एनां वन्दे दीनरक्षाविनोदा\- मेनां कन्यामानतानन्ददात्रीम् । या विद्यानां मङ्लानां च वाचा\- मे\`षा ने\`त्री राध\'सस्सू\`नृता\'नाम् ॥ 120॥ ऋ\. 5\.5\.23 भवाभिभीतोरुभयापहन्त्रि (भवानुभूतोरुभयापहन्त्रीं) भवानि भोग्याभरणैकभोगैः । (भवानुभागाभरणैकभोगी) श्रियं परां देहि शिवप्रिये नो (मे) ययाति\` विश्वा\' दुरि\`ता तरे\'म ॥ 121॥ ऋ\. 6\.3\.28 शिवे कथं त्वं स्तुतिभिस्तु गीयसे (मतिभिस्तु) जगत्त्रयी केलिरयं शिवः पतिः । (जगत्कृतिः) हरिस्तु दासोऽनुचरेन्दिरा शची सर\'स्वती वा सु\`भगा\'द\`दिर्वसु\' ॥ 122॥ ऋ\. 6\.2\.4 इमं स्तवं जैमिनिना प्रचोदितं (समीरितं) द्विजोत्तमो यः पठतीशभक्तितः । तमिष्टवाक्सिद्धिमतिश्रियः परं (तमिष्टवाक्सिद्धिमतिद्युतिश्रियः) परि\'ष्वजन्ते\` जन\'यो\` यथा\`मति\'m ॥ 123॥ ऋ\. 7\.8\.24 महीपतिर्यस्तु युयुत्सुरादरा\- दिदं पठत्याशु तथैव सादरात् । (महीपतिर्यस्तु युयुत्सुरादरादिमं पठत्यस्य तथैव सुन्दरम् |) प्रयान्ति वा शीघ्रमथान्तकान्तिकं (शीघ्रमथान्तकं) भियं परं दधा\'ना\` हृद\'येषु\` शत्र\'वः ॥ 124॥ ऋ\. 8\.3\.19 त्रैवर्णिकेष्वन्यतमो य एनं नित्यं कदाचित् पठतीशभक्तितः । कलेवरान्ते शिवपार्श्ववर्ती निरञ्ज\`नः साम्यमुपै\'ति दि\`व्यम् ॥ 125॥ मुण्डकोपनिषदि\. 50 लभन्ते पठन्तो मतिं बुद्धिकामा लभन्ते चिरायुस्तथाऽऽयुष्यकामाः । लभन्ते तथैव श्रियं पुष्टिकामा (लभन्ते पठन्तः श्रियं) ल\`भ\`न्ते\` ह\` पुत्राँल्लभन्ते\' ह पौ\`त्रान् ॥ 126॥ ऋ\. 9\.10 सूत उवाच \- इत्यनेन स्तवेनेशं स्तुत्वासौ जैमिनिर्मुनिः । स्नेहाश्रुपूर्णनयनः प्रणनाम सभापतिम् ॥ 127॥ मुहुर्मुहुः पिबन्नीश\-ताण्डवामृतमागलम् । सर्वान् कामानवाप्यान्ते गाणपत्यमवाप सः ॥ 128॥ पादं वाप्यर्धपादं वा श्लोकं श्लोकार्धमेव वा । यस्तु वाचयते नित्यं समोक्षमधिगच्छति ॥ 129॥ वेदः शिवः शिवो वेदो वेदाध्यायी सदाशिवः । तस्मात्सर्वप्रयत्नेन वेदाध्यायिनमर्चयेत् ॥ 130॥ अधीतविस्मृतो वेदो वेदपादस्तवं पठन् । स चतुर्वेदसाहस्रपारायणफलं लभेत् ॥ 131॥ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागम् । सदाशिवं रुद्रमनन्तरूपं विश्वेश्वरं त्वां हृदि भावयामि ॥ 132॥ आनन्दनृत्यसमये नटनायकस्य पादारविन्दमणिनूपुरशिञ्जितानि । आनन्दयन्ति मदयन्ति विमोहयन्ति रोमाञ्चयन्ति नयनानि कृतार्थयन्ति ॥ 133॥ अतिभीषण\-कटुभाषण\-यमकिङ्कर\-पटली\- कृतताडन\-परिपीडन\-मरणागम\-समये । उमया सह मम चेतसि यम\-शासन\-निवसन् हर शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ 134॥ इति श्रीजैमिनिमहर्षिणा प्रणीतो वेदपादस्तवस्सम्पूर्णः । (इति जैमिनिकृत\-वेदपादस्तोत्रं सम्पूर्णम् |) shubham ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}