% Text title : Shivavidya or Shivadiksha Mahima % File name : shivavidyAevaMshivadIkShAmahimA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 23| 5-24 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivavidya Evam Shivadiksha Mahima ..}## \itxtitle{.. shivavidyA evaM shivadIkShA mahimA ..}##\endtitles ## शिवदीक्षाप्रभावस्तु शिवेन ज्ञायते परः । यद्यप्यथापि तद्रूपं शृणु सादरमस्ति कः ॥ 1॥ शिवमन्त्रे दीक्षितस्य तनुं दृष्ट्वाऽपि दूरतः । प्रयान्ति यमदूतास्तु तथा पातकपर्वताः ॥ 2॥ अधुनैव त्वया दृष्टः पापाकारो गजो महान् । महापर्वतसङ्काशो ज्वलत्यद्यापि पश्य तम् ॥ 3॥ पापानि गजरूपेण निर्गतानि तवाधुना । मत्भालभूतिसङ्गेन मदङ्गालोकनादपि ॥ 4॥ दीक्षितः शैवविद्यायां बाल्ये भाग्यवशादहम् । श्रीकालकालकरुणां सम्पूर्णा मयि तिष्ठति ॥ 5॥ ये ये शाम्भाविद्यायां दीक्षितास्ते तपोधनाः । तत्पादरजला तावत् पावनं भुवनत्रयम् ॥ 6॥ यस्य शाम्भवविद्यायां भक्तिर्भवति भाग्यतः । तं नमन्ति सुराः सर्वे शर्वानुग्रहकाङ्क्षया ॥ 7॥ अक्षयं धनमस्माकं सा विद्या शाम्भवी खलु । अन्यत् धनं क्षयं याति न तद्याति क्षयं (नृप) ॥ 8॥ बहुपुण्याब्धयः शैवाः तां दीक्षां प्राप्य सादरम् । दृष्ट्वा भवन्ति ते तावत् द्वित्रा एव कलौ खलु ॥ 9॥ न यस्य पातकाद्भीतिः न यमादपि जायते । तस्य पुण्यस्वरूपस्य विद्या भवति शाम्भवी ॥ 10॥ कैलासमपि सम्प्राप्ताः शैवाः शाम्भवविद्यया । सोपानरूपा विद्येयं कैलासारोहणोद्यमा ॥ 11॥ नान्यैरुपायैस्तल्लाभः कैलासो दुर्लभोऽप्ययम् । सुलभत्वेन विज्ञेयस्तया शाम्भवविद्यया ॥ 12॥ न यस्य शाम्भवी विद्या तस्य जन्म निरर्थकम् । वन्ध्या तज्जननी (राजन्) तेन पुत्रेण कि फलम् ॥ 13॥ मानुषं जन्म सम्प्राप्य द्विजत्वं च विशेषतः । सम्प्राप्य शाम्भवीं विद्यां राजते द्विजराजवत् ॥ 14॥ तृप्ता भवन्ति पितरः तया शाम्भवविद्यया । तद्विद्यासहितं विषं प्रणमन्ति मुनीश्वराः ॥ 15॥ ब्राह्मणः शाम्भवीं विद्यां यावन्नाप्नोति पुण्यदाम् । तावन्न स प्रणामार्हो न दानार्होऽपि (भूपते) ॥ 16॥ अभ्यस्य शाम्भवीं विद्यां शिवार्चनरतो यदि । तदैव स्यात् प्रणामार्हो दानार्होऽपीति मन्महे ॥ 17॥ परमा शाम्भवी विद्या दुर्लभा परमार्थतः । अतस्तत्राधिकारोऽपि दुर्लभत्वेन निश्चितः ॥ 18॥ सम्प्राप्य शाम्भवीं विद्यां शम्भुपूजां करोति चेत् । तदा शिवेन सा पूजा गृह्यते प्रीतिपूर्वकम् ॥ 19॥ तथैव विद्यया दत्तं शिवलिङ्गे जलादिकम् । सुधात्वं याति तेनैव मुक्तास्तत्पितरोऽपि हि ॥ 20॥ ॥ इति शिवरहस्यान्तर्गते शिवविद्या एवं शिवदीक्षा महिमा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 23| 5\-24 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 23. 5-24 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}