% Text title : Shivavidyakathanam Shivavidyaprashnah % File name : shivavidyAkathanaMshivavidyAprashnaH.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 2| 1-14 || % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivavidyakathanam Shivavidyaprashnah ..}## \itxtitle{.. shivavidyAkathanaM shivavidyAprashnaH ..}##\endtitles ## shivavidyA mahAvidyA sA vidyA muktidAyinI | tAM vidyAM veda vedo vA gaurI vA sha~Nkaro.athavA || 1|| kumAro vA gaNesho vA nandikesho.api vA svayam | yadi syAdgirijAkAnte bhaktiravyabhichAriNI || 2|| tadaiva shivavidyAyAH svarUpapravaNo bhavet | bhaktirIshe tathA tAvat na kamyApyadbhutaM tapaH || 3|| shivavidyAprabhAvaj~no durlabho bhUtale mune | yathA bhaktirmahAdeve tava sA tapasA khalu || 4|| tathA.adyApi na dR^iShTaiva bhaktiravyabhichAriNI | bhaktiratnatayA khyAtA saiva bhaktirmaheshvare || 5|| sA bhaktirmuktidA nR^INAM saMsArabhayamochinI | mahAdevashchidAkAraH paramAnandavigrahaH || 6|| nirguNo.apIti nirNItaH pArvatIpatirityapi | chandrachUDa iti khyAtaH tripurAntaka ityapi || 7|| smarAririti vikhyAtaH kAlakaNTha iti smR^itaH | trishUlapANiH sarvesho jaTAmaNDalamaNDitaH || 8|| umArdhavigrahatvena prakhyAtaH parameshvaraH | andhakAririti khyAto vR^iShabhadhvaja ityapi || 9|| li~NgAkAra iti khyAto bhasmoddhUlitavigrahaH | rudrAkShabhUShaNaH shAnto nIlakaNTha iti smR^itaH || 10|| virUpAkSha iti khyAto dakSho dAkShAyaNIpriyaH | kumAragururavyakto vyaktaH sundaravigrahaH || 11|| kAmAririti vikhyAtaH kAmadatvena kIrtitaH | akSharatvena vij~nAto vij~nAnAnandasAgaraH || 12|| IshvaraH paramAtmA cha paramAtmA parAtparaH | ityanyonyaM viruddhaM hi nAma sarve chidAtmake || 13|| chidvilAsa iti khyAtaM chidityapi visheShataH | idaM sarvaM vadAsmabhyaM shivadharmAn visheShataH || 14|| || iti shivarahasyAntargate shivavidyAkathanaM / shivavidyAprashnaH sampUrNaH || \- || shrIshivarahasyam | harAkhyaH tR^itIyAMshaH | pUrvArdham | adhyAyaH 2| 1\-14 || ## - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 1-14 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}