पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनम्

पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनम्

शैवविद्यादीक्षितोऽयं अत्र तत्पापसाधनम् । यस्यास्ति शैवविद्यायां बुद्धिः सोऽपि महान् खलु ॥ ८७॥ तत्र निष्ठुरमुक्त्वान्ते नरकं याति सर्वथा । अज्ञानेन प्रमादाद्वा प्रसङ्गाद्वा कदाचन ॥ ८८॥ शिवज्ञानान्वितं दृष्ट्वा न नमेद्यः स पापधीः । शैवविद्यादूपकानां नरके वसतिः खलु ॥ ८९॥ अतः परं त्वयाऽप्याशु गन्तव्यं नरके ध्रुवम् । शैवदीक्षापूतदेहः पुण्यपुञ्ज इति स्मृतः ॥ ९०॥ तत्र निष्ठुरमुक्त्वाऽन्ते यान्त्येव नरकं ध्रुवम् । विभूतिधारणे भक्तिः शङ्करे शाङ्करेऽपि वा ॥ ९१॥ यस्य स्यात् स तु मुक्तः स्यात् अन्यस्य तु न सा खलु । भस्मधारणपूतात्मा यः पूतः शिवविद्यया ॥ ९२॥ स एव तावदुष्कृष्टः तत्रेष्टं चेष्टभाषणम् । शिवविद्यादीक्षितेषु विनयेनानुवर्तनम् ॥ ९३॥ सर्वपापविनाशाय सद्य एव प्रजायते । शिवविद्यामणिः कण्ठे यदा यस्याधितिष्ठति ॥ ९४॥ तदा तद्वशमायान्ति सर्वे ब्रह्मादयः सुराः । कल्पान्तवह्निरूपस्य बालस्यास्याधुना मया ॥ ९५॥ तेजो न सह्यते सोढुं निष्ठुरोक्तिस्तु दूरतः । यस्तु स्वापेक्षया नीचः तत्र निष्ठुरभाषणम् ॥ ९६॥ कदाचिदुचितं तत्राप्युचितं तत् कथं सदा । स्वाधीनां रसनां प्राप्य निष्ठुरं यो वदिष्यति ॥ ९७॥ स नारकीति विज्ञेयो यतस्तत् पापसाधनम् । शिवनामोच्चारणाय सृष्टा जिह्वा विशेषतः ॥ ९८॥ ततस्तया निष्ठुरोक्तिः न युक्ता देहिनां खलु । मधुरान्मधुरं मनोहरं सुकरं शङ्करनाम केवलम् । वदति श्रुतिभूतिपावनो मधुरास्वादनलोलजिह्वया ॥ ९९॥ मधुरोक्तिभिरेव तोषणं मधुरालापसुधारसज्ञया । अनया खलु जिह्वया मुहुः शिवनामामृतपानमीप्सितम् ॥ १००॥ आरोग्यं परमायुरुत्तममतिः सौभाग्यवृद्विर्यशः श्रेयो रूपमुदारता रतिसुखं सन्तानवृद्धिर्महः । कान्तिः शौर्यमपारशत्रुविजयो विद्याऽपि सम्प्राप्यते नित्यं शङ्करपूजया शिवमहाविद्यावता सर्वथा ॥ १०१॥ ॥ इति शिवरहस्यान्तर्गते पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ६ - नारदात् राजबालस्य शिवविद्योपदेशमहिमवर्णनम् । ८७-१०१॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 6 - nAradAt rAjabAlasya shivavidyopadeshamahimavarNanam . 87-101.. Proofread by Ruma Dewan
% Text title            : Papamurtirproktam Shivavidyamahimavarnanam 2
% File name             : shivavidyAmahimAvarNanam2.itx
% itxtitle              : shivavidyAmahimAvarNanam 2 pApamUrtirproktam (shivarahasyAntargatam)
% engtitle              : shivavidyAmahimAvarNanam 2 pApamUrtirproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 6 | 87-101 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org