% Text title : Shivena Ribhum Prati Shivarchanopadeshah % File name : shivenaRRibhuMpratishivArchanopadeshaH.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 3 | 21-43॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivena Ribhum Prati Shivarchanopadeshah ..}## \itxtitle{.. shivena ऋभुं प्रति शिवार्चनोपदेशः ..}##\endtitles ## वेदान्तपाठपठनेन हठादियोगैः श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः । ये कर्मठा यतिवरा हरिसौरिगेहे सालावृकैर्वरकठोरकुठारघातैः ॥ 1॥ भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ 2॥ विद्युच्चञ्चलजीवितेऽपि न मनागुत्पद्यते शाम्भवी भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च । रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां विष्ठाविष्टकुनिष्ठकष्टकुधियां दुष्टात्मनां सर्वदा ॥ 3॥ भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनां ज्येष्ठश्रीशिपिविष्टचारुचरणाम्भोजार्चनानादरः । तेनानिष्टपरम्परासमुदयैरष्टाकृतेर्न स्मृतिः विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ 4॥ अज्ञायत्तेष्वभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टं सत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति । श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान्पितॄंस्ते तत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥ नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥ 5॥ आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः बिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा । पर्वस्वप्यविशेषितेन मनसा गर्वं विहायादरात् दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥ 6॥ श्रीचन्द्रचूडचरणाम्बुज पूजनेन कालं नयन्ति पशुपाशविमुक्तिहेतोः । भावाः परं भसितभाललसत्त्रिपुण्ड्ररुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ 7॥ पञ्चाक्षरप्रणवसूक्तधिया वदन्ति नामानि शाम्भवमनोहरदानि शम्भो । मुक्तिप्रदानि सततं शिवभक्तवर्याः ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ 8॥ कालं नयेद्विमलकोमलबिल्वपत्रैः नो तस्य कालजभयं भवतापपापम् । सन्तापभूपजनितं भजतां महेशम् ॥ 9॥ शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो विश्वत्रस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः । मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ 10॥ शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः मीमांसा द्वयतः (हृयतो) तथाद्वयपदं किं साङ्ख्यसङ्ख्या वद । योगायासपरम्परादिविहितैर्वेदान्तकान्तारके श्राम्यन्भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ 11॥ किं गङ्गया वा मकरे प्रयागस्नानेन वा योगमखक्रियाद्यैः । यत्रार्चितं लिङ्गवरं शिवस्य तत्रैव सर्वार्थपरम्परा स्यात् ॥ 12॥ श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ श्रीमद्धेमसभाविहार भगवन्नृत्तं त्रिनेत्रो गिरिः । कैलासोत्तरदक्षिणौ च भगवान्यत्रार्चने शङ्करो लिङ्गे सन्निहितो वसत्यनुदिनं शाङ्गस्य हृत्पङ्कजे ॥ 13॥ तत्राविमुक्तं शशिचूडवासमोङ्कारकालञ्जर रुद्रकोटिम् । गङ्गाबुधेः सङ्गममम्बिकापतिप्रियं तु गोकर्णकसह्यजातटम् ॥ 14॥ यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदा लिङ्गं पूजितमप्यपास्तदुरितं तीर्थानि गङ्गादयः । पुण्याश्चाश्रमसङ्घका गिरिवरक्षेत्राणि शम्भोः पदं भक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ 15॥ कर्मन्दिवृन्दा अपि वेदमौलिसिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः । कामादिबद्धहृदयाः सितभस्मपुण्ड्ररुद्राक्ष शङ्करसमर्चनतो विहीनाः ॥ 16॥ हीना भवन्ति बहुधाप्यबुधा भवन्ति मत्प्रेमवासभवनेषु विहीनवासाः ॥ 17॥ अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे । गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गे तुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥ 18॥ ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ भस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् । शम्भोस्तीर्थमहत्सुतीर्थवरके निन्दावरे शाङ्करे (द्रोहेस्तदर्थेषु च) श्रीमद्रुद्रजपाद्यद्रोहकरणाज्ज्ञानं न चोत्पद्यते ॥ 19॥ ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक् रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् । ईशस्थाननिवासशाम्भवकथा भक्तिश्च सङ्कीर्तनं भक्तस्यार्चनतो भवेत्सुमहाज्ञानं परं मुक्तिदम् ॥ 20॥ आद्यन्तयोर्यः प्रणवेन युक्तं श्रीरुद्रमन्त्रं प्रजपत्यघघ्नं (प्रजपदेघघ्नम्) | तस्याङ्घ्रिरेणुं शिरसा वहन्ति ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ 21॥ अपूर्वाथर्वोक्त श्रुतिशिरसि विज्ञानमनघं महाखर्वाज्ञानप्रशमनकरं यो विरचयेत् । मुने हृत्पर्वाणां विशसनकरं सप्तमनुभिर्व्रतं शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ 22॥ गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः । अनन्यो मार्गोऽयमकथितमिदम्त्वय्यपि मुदा यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ 23॥ ॥ इति शिवरहस्यान्तर्गते शिवेन ऋभुं प्रति शिवार्चनोपदेशः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 3 | 21\-43॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 3 . 21-43.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}