शिवेन कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनम्

शिवेन कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनम्

(सर्वं मिथ्या न संशयः) व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवनानि मिथ्या । भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ ६.१॥ वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या । वित्तानि (विज्ञान) मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥ ६.२॥ गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च मिथ्या गणना च मिथ्या । गतिश्च मिथ्या गमनं च मिथ्या सर्वं च मिथ्या गदितं च मिथ्या ॥ ६.३॥ वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ६.४॥ बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ६.५॥ वाचा वदति यत्किञ्चित्सर्वं मिथ्या न संशयः । सङ्कल्पात्कल्प्यते यद्यन्मनसा चिन्त्यते च यत् ॥ ६.६॥ बुद्ध्या निश्चीयते किञ्चिच्चित्तेन नीयते क्वचित् । प्रपञ्चे पञ्चते यद्यत्सर्वं मिथ्येति निश्चयः ॥ ६.७॥ श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ६.८॥ इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ६.९॥ कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि । यद्यत्सम्भाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ ६.१०॥ सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ६.११॥ सर्वभेदप्रभेदो वा सर्वसङ्कल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥ रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥ स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥ सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥ ॥ इति शिवरहस्यान्तर्गते शिवेन कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ६ । १-१५॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 6 . 1-15.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Shivena Kumaropadeshe Prapanchasya Mithyatvakathanam
% File name             : shivenakumAropadesheprapanchasyamithyatvakathanam.itx
% itxtitle              : shivena kumAropadeshe prapanchasya mithyatvakathanam (shivarahasyAntargatam sarvaM mithyA na saMshayaH)
% engtitle              : shivena kumAropadeshe prapanchasya mithyatvakathanam
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 6 | 1-15||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org