% Text title : shivotkarShamanjarI by nIlkaNThadIkShita % File name : shivotkarShamanjarI.itx % Category : shiva, nIlakaNThadIkShita % Location : doc\_shiva % Author : Nilakantha Dikshitar % Proofread by : Rajani Arjun Shankar % Latest update : March 19, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivotkarshamanjari ..}## \itxtitle{.. shivotkarShama~njarI ..}##\endtitles ## yA लक्ष्मीस्त्रिजगच्छरण्य\-चरणा तस्याः पतिर्यच्छरो यद्देयं निखिलैर्वदान्य\-निवहैस्तद्यस्य जीर्णं धनुः । या संविच्छ्रुतिषु स्मृता रहसि सा यत्पाद\-संसेविनी स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 1॥ अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते विध्यामीति धिया तदेव विकिरन् भस्मीकृतो मन्मथः । इत्याभ्यन्तर\-वृत्तिमात्र\-रसिको बाह्यानपेक्षश्च यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 2॥ यत्केशाग्र\-विलग्नमम्बु जगतां तीर्थं परं पावनं यद्वीर्यं भुवि दक्षिणेति विहितं यज्ञेषु सर्वेष्वपि । श्वानो यस्य तपस्विनां च महतां कामप्रदा धेनवः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 3॥ वक्त्राब्जेषु पितामहस्य जगतां वक्षःस्थले श्रीपतेः सर्वाङ्गेषु शतक्रतोरपि दृढानुच्छ्रित्य जैत्र\-ध्वजान् । संप्राप्तो मदनोऽपि यस्य निटिलज्योतिःपतङ्गायितः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 4॥ यद्दातुं कृतलोभ एव परमं धाम स्वभक्तान् पुरा काकुत्स्थोऽप्यतिसन्दधे स भुवनान्यन्यानि सृष्ट्वा तदा । आवेधो\-मशकं तदेव तृणवद्दत्तेऽविमुक्ते तु यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 5॥ सेतुं यत्र निबद्ध्य यत्र वसुधामुद्धृत्य मग्नां पुरा विख्यातो मधुसूदनः स जलधिः यत्स्रोतसा पूरितः । सा जाह्नव्यपि यज्जटा\-तनुशिखा\-लम्बाम्बु\-लेशायिता स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 6॥ दातव्यस्त्रिदिवः प्रतिक्षण\-परिक्षीणः समस्तैः सुरैः तद्दानाय च ते कियत्कियदिव व्यापारयन्ते जनान् । अक्षय्यं पदमाप्यमत्र च सकृद्यत्कीर्तनं साधनं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 7॥ मन्त्रे वा क्वचिदर्थवाद\-शकले दिष्टया गृहीते सकृत्\- स्वे नाग्नि त्रिदशा वहन्ति महतीं कीर्तिं यदीयोक्तिषु । श्वानस्ते निगमा यदीय\-भवनद्वारे चरन्ति स्वतः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 8॥ यः सान्तानिक\-लोकदस्तनुभृतां यः सर्व\-लोकेश्वरः सोऽप्याहूयत मर्त्यभाव\-भजनात् काले न कालेन किम् । तादृक्षोऽपि स कस्यचिद्\-द्विज\-वटोस्त्राणाय येनाहतः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 9॥ कस्मैचिद्\-द्विजबन्धवे कियदपि क्षीरं पुरा याचते दत्तो येन दयारसैक\-वपुषा दुग्धोद एवार्णवः । श्रीश्रीवल्लभ\-कल्पपादप\-सुधा\-चिन्तामणीभिः समं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 10॥ केनास्मानतिशेरते दिविचराः श्रुत्या गृहीता हि ते किं नास्मान् श्रुतिराह तान् परतया ब्रूते किमस्मान् स्वकान् । सर्वे चेत्पशवो वयं किमितरैः सर्वस्य यो मोचकः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 11॥ बाणो यस्य न बाणकर्म सहते चक्रे च ये द्वे तयोः एकं चक्रकुल\-प्रतीपमितरच्चक्रानुकूल\-क्रियम् । ज्या तु ज्यां शिरसा बिभर्ति भुवने सूतो न सूतः क्वचित्\- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 12॥ क्रत्वात्मा पुरुषः क्रतुः क्रतुभुजो वक्ता क्रतूनां क्रतोः आधारः क्रतुकाल\-कल्पनपरौ सर्वेऽप्यमी संहताः । यस्यातिक्रमतः सह क्रतुकृता भ्रष्टाश्च नष्टाः क्षणात्\- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 13॥ आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरीः कन्यका भोक्तुं भोज्यमुपस्थितं सुखमलङ्कर्तुं च रत्नैस्तनुम् । सन्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 14॥ स्वं वासो दशधा विभज्य वितरन्नेकैक\-खण्डं पुरा यश्चक्रे दश पाकशासन\-हुताशादीन् दिशामीश्वरान् । यद्भिक्षाशन\-भागभाक् त्रिजगतामन्न\-प्रदात्री शिवा स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 15॥ स्वच्छन्दं चरतो हि यस्य चरणाङ्गुष्ठाग्र\-सम्पादिता रेखा काचन हेतिराज\-पदवीं प्राप्ता जगद्विश्रुताम् । लब्धा दैत्यभिदा तपोभिरुपदीकृत्य स्वकं लोचनं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 16॥ बाणं काचन बाणकोणमितरा बाणस्य मूलं परा यन्तारं कतिचिद्रथाङ्गमितरा शिष्टाः पुनः स्वामिनम् । इत्थं संस्तुवते चिरन्तन\-गिरः साक्षात् प्रणाल्यापि यं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 17॥ प्राचीनेत्यधुनातनेति भुवने वाङ्नाम या यावती ताः सर्वाः परितः परीत्य चरणे यस्यायती विश्रमम् । शृण्वन्नङ्गदतां गतः फणिपतिः शब्दागमं व्याकरोत्\- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 18॥ गान्धर्वागम\-देशिकौ तनुभृतां यत्कर्णयोः कुण्डले यत्पादाङ्गद\-निर्मितं पद\-महाभाष्यं भुवि स्त्यायति । पुण्यं पापमिति व्यवस्थितिरियं यद्वाह\-हेषाकृता स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 19॥ ध्यात्वा वर्षगणान् बहून्विरचितं यत्नेन यद्वेधसा यच्छौरिर्बिभराम्बभूव बहुधा भूत्वा च मृत्वा स्वयम् । तल्लोक\-त्रयमीषदुल्लसित\-यच्चक्षुःस्फुलिङ्गे हुतं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 20॥ सौम्याग्नेयतया क्षराक्षरतया शब्दार्थ\-भावेन वा जीव\-ब्रह्मतया जडाजडतया स्त्रीपुंस\-भावेन वा । द्वेधा भिन्नमिदं हि यस्य वपुषी सव्यापसव्ये विदुः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 21॥ यल्लाभाय पुरा कियद्भिरमरैः सिन्धौ कियद्व्यापृतं लेभे यत्परिवेषणेन कियतीं कीर्तिं रमावल्लभः । यच्चूडा\-कुसुम\-क्षरन्मधुरस\-स्रोतःकणः सा सुधा स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 22॥ यः स्रष्टा जगतां यतोऽयमभवत् तद्यस्य नाभेरभूत्\- शेते यत्र स तं च यश्चुलुकयाञ्चक्रे सहान्यैः क्षणात् । तादृक्षाः शतशः पुराण\-मुनयो यच्छिष्य\-वर्गे स्थिताः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 23॥ निर्व्यापार\-दशैव यस्य जगती\-निर्वाह\-धौरन्धरी मन्दस्मेर\-मुखाब्जतैव परमो यस्य द्विषां निग्रहः । नित्यं यस्य च मौनमेव निखिलं छिन्ते सतां संशयं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 24॥ दत्ता श्रीरिषवे सिसाधयिषवे वासो गृहीतं सुरैः सूताय व्ययिता गिरश्च किमितो दातास्म्यहं केवलः । इत्यालोच्य दयानिधिर्दिशति यः कैवल्यमेवार्थिनां स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 25॥ शारीरः पृथिवी रवीन्दुदहना वायुर्वियत्तोयमि\- त्यष्टाभिश्चिदचिद्गणैः परिणतं विश्वं तनुस्स्वेति यः । विश्वं विश्वविलक्षणः प्रभविता विश्वस्य विश्वाधिकः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 26॥ शब्द\-ग्राम\-मयी यदीय\-गृहिणी ख्याता यदीयं वपुः त्रैलोक्यं जड\-चेतनाष्टक\-मयं यद्बाण\-गुप्तं जगत् । सर्वासां दयितो गिरां सकल\-लोकात्मा च सर्वेश्वरः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 27॥ यज्जातीय\-कणाङ्किताननमहिं जीर्णं कमप्यावसन् पार्श्व\-स्थापित\-पन्नगाशन\-पतिर्जागर्ति नित्यं हरिः । यत्कण्ठाभरणायितस्त्रिजगती\-भीमः स हालाहलः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 28॥ अन्योन्य\-श्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिः भुञ्जानैः परिचारकैस्तृणकणैरानन्दिना नन्दिना । भिक्षान्नोपचितैश्च दार\-तनयैः पुष्णाति विश्वानि यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 29॥ केयूराङ्गद\-हार\-कुण्डल\-कटीसूत्रोपवीतीभव\- द्भोगीन्द्रोद्भट\-फूत्कृति\-व्यतिकरोन्मृष्टाङ्गरागो मुहुः । संवर्तोपचितैस्त्रिलोक\-भसितैर्भूयोऽपि यो लिप्यते स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 30॥ सर्वश्चेतनवर्ग एष पशुतामस्यानुमेने स्वयं तेषामेष पतिः प्रभुर्नियमने निर्मोचने च स्वतः । इत्याम्नाय\-गिरः स्तुवन्ति बहुशः शाखासु शाखासु यं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 31॥ यच्छूलं गतसारमित्युपददे चक्रं जिघृक्षुर्हरिः तत्खण्डो निहितस्तु येन दनुजे तेनापि दुर्निग्रहः । निर्जेतुं लवणं प्रतीक्ष्य\-विरहः शक्त्याऽभवत् सर्वधा स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 32॥ मां नाम्ना श्रुतिरग्रहीदिति सुराः ख्यातिं लभन्ते परां मां वेदाहमिति श्रुतिः कथयतीत्युत्सिच्यते माधवः । ता यद्दोरिषु\-धन्व\-मन्युषु नमोवाकान्वहन्ते शतं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 33॥ सर्गश्च प्रतिसञ्चरश्च जगतां यत्पक्ष्मणी संश्रितौ शास्त्राणि श्रुतयोऽपि वा यदधर\-स्पन्दं प्रतीक्ष्यासते । बन्धो मोक्ष इति द्वयं तनुभृतां यस्याक्षि\-कोणे स्थितं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 34॥ शक्त्यर्धं विनिवेशयामि परिगृह्णीतेत्युपच्छन्दिताः सम्भूयापि वयं तदर्ध\-वहने न स्मः समर्था इति । जग्मुः प्रागमराः शरादि\-विधया यस्य स्वयं शेषतां स स्वामी मम देवतं तदितरो नाम्नापि नाम्नायते ॥ 35॥ यानब्धौ विनिमज्ज्य मीनवपुषा शौरिश्चिरायावहत्\- यत्सन्धारणमेकमेव महतां माहात्म्यमुद्घुष्यते । यानद्यापि विधिर्बिभर्ति वदनैस्ते यं वहन्त्यागमाः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 36॥ जेतुं त्रीणि पुराणि येन सहसारूढे धरित्री\-रथे वेदाश्वेषु विभुग्न\-जानुषु वृषो भूत्वा प्रयस्यन्हरिः । वोढुं तं न रथं शशाक विधृतं शेषात्मनापि स्वयं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 37॥ अम्बा यद्गृह\-मेधिनी त्रिजगतां शब्दान्तराण्यन्तरा सन्त्यज्योपपदं वदन्ति च जना एकं यमेवेश्वरम् । मुक्त्वा च प्रतियोगिनं वदति यत्सूनुं कुमारं श्रुतिः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 38॥ विश्वं मुञ्च बधान वेति हि पराशक्तिर्यदाज्ञापिता ज्ञानेच्छाकृति\-शक्तिषु स्वयमिमं विन्यस्य सर्वं भरम् । आस्तेऽनुत्तर\-सामरस्य\-परमानन्दानुसन्धायिनी स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 39॥ उन्मीलच्चतुरग्र\-विंशति\-शत\-द्वन्द्वात्मना सङ्ख्यया निर्भक्तैर्भुवनैः सनेतृभिरपि व्याप्तं कला\-पञ्चकम् । यत्कोट्यंश\-पराख्य\-शक्ति\-कणिका\-लेशस्य लेशायते स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 40॥ यस्यानन्द\-महार्णवस्य कणिका या काप्यविद्यानिल\- व्याधूता शतधा विभिद्य भुवनं व्याप्ता श्रुतीनां गणैः । ब्रह्म त्वं तदसीति वाद\-मुखरैरद्यापि चान्विष्यते स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 41॥ श्रेयः संसरतां किमस्ति परमं नामापवर्गाच्च नः तद्दानादधिको न कश्चन गुणोऽस्त्यस्मद्धियां गोचरः । तद्यद्\-दर्पण\-संप्रसाद\-सुलभं नालं यदीय\-स्तुतौ स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 42॥ प्लुष्टे स्थावर\-जङ्गमे शतधृतौ नष्टे जगत्स्रष्टरि व्याप्ते दैत्यरिपौ हरेण विहरत्यस्मिन् महेशात्मना । अन्तर्भावयितुं स्वयं तमपि यस्येमे गणाः साक्षिणः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 43॥ नाश\-व्याप्यममङ्गलं तदितरं माङ्गल्यमेवं स्थिते नश्यद्\-दैवत\-धारितैरलमलङ्कारैरभव्यैरिति । नित्यैर्भस्मभिरेव भूषयति यः स्वाङ्गं जगन्मङ्गलं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 44॥ गङ्गाम्भःपरिशोषणं स्मर\-मदोच्छेदो जगद्\-दाह i\- त्याद्यं निग्रह\-वैशसं कलयते कण्ठादुपर्येव यः । अन्तः सन्ततमीहते तु शिवमाकीटं जगन्मात्रके स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 45॥ अभ्यर्चन्ति यमामनन्ति यमनुध्यायन्ति यं सन्ततं गीर्वाणाः फणिनो नरा इति किमित्याश्चर्यमाचक्ष्महे । यो देवः स्वयमप्यसौ शिवमनुध्यायन् शिवत्वं गतः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 46॥ यास्वप्सु द्रुहिणोऽजनिष्ट धरणौ यत्रावतारो हरेः लिल्ये यत्र हुताशने त्रिजगतां माता विदेहात्मजा । तद्भूत\-त्रयमप्यभूदचतुरं यत्तेजसो धारणे स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 47॥ यद्धर्मानुचिकीर्षया प्रववृते भिक्षाश्रमोऽनुत्तमो यद्दास्य\-व्रत\-लाञ्छनं परमिति ख्याता विभूतिः श्रुतौ । यत्सूक्ति\-श्रवणेच्छया सुकृतिनो मुञ्चन्ति काश्यामसून् स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 48॥ यत्सारथ्य\-पदस्थितेः शतधृतेरायुः परार्धाधिकं शौरेर्यं प्रति मार्गणत्वमयतो जागर्ति लक्ष्मीः स्थिरा । यत्पादाश्रयिणः फणाधर\-पतेर्वाचः प्रथन्तेतरां स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 49॥ पारम्ये निगमागमाः परम\-सौलभ्ये पिशाचादयो वाञ्छातीत\-पदार्पणे स भगवान् वैयाघ्रपादो मुनिः । सर्वागःसहनेऽन्धकश्च दनुजो यस्य स्थिताः साक्षिणः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 50॥ साराः शब्द\-कुलस्य येन निगमा वाहा इति स्वीकृताः सारावद्रिषु कार्मुकं गृहमिति द्वौ हेम\-रूप्यौ हृतौ । सारा वारिषु जाह्नवीति विधृता भक्तानुकम्पाच्छलात्\- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ 51॥ भूमिर्भ्राम्यति बद्ध एव मरुति प्रत्यग्भ्रमोऽत्यद्भुतो भ्राम्यन्त्येव सहाश्रयेण च दिवि ज्योतींषि सर्वाण्यपि । आवर्तोऽयमपां भ्रमः परिणतो मूर्तिर्हरस्याष्टमी याऽसावप्पयदीक्षितो जयति सा त्वेका निरस्तभ्रमा ॥ 52॥ इति श्रीनीलकण्ठदीक्षितविरचिता शिवोत्कर्षमञ्जरी समाप्ता । ## Proofread by Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}