श्रीबटुकभैरवापराधक्षमापनस्तोत्रम्

श्रीबटुकभैरवापराधक्षमापनस्तोत्रम्

ॐ गुरोः सेवां त्यक्त्वा गुरुवचनशक्तोऽपि न भवे भवत्पूजाध्यानाज्जपहवनयागाद्विरहितः । त्वदर्च्चानिर्माणे क्वचिदपि न यत्नं व कृतवा- ञ्जगज्जालग्रसतो झटिति कुरु हार्द्दं मयि विभो ॥ १॥ प्रभो दुर्गासूनो तव शरणतां सोऽधिगतवान्- कृपालो दुःखार्तः कमपि भवदन्यं प्रकथये । सुहृत्सम्पत्तेऽहं सरलविरलः साधकजन- स्त्वदन्यः कस्त्राता भवदहनदाहं शमयति ॥ २॥ वदान्यो मान्यस्त्वं विविधजनपालो भवसि वै दयालुर्दीनार्तान् भवजलधिपारं गमयसि । अतस्त्वत्तो याचे नतिनियमतोऽकिञ्चनधनः सदा भूयाद्भावः पदनलिनयोस्ते तिमिरहा ॥ ३॥ अजापूर्वो विप्रो मिलपदपरो योऽतिपतितो महामूर्खो दुष्टो वृजननिरतः पामरनृपः । असत्पानासक्तो यवनयुवतीव्रातरमणः प्रभावात्त्वन्नाम्नः परमपदवीं सोऽप्यधिगतः ॥ ४॥ दयां दीर्घां दीने बटुक कुरु विश्वम्भर मयि न चान्यस्सन्त्राता परमशिव मां पालय विभो । महाश्चर्यं प्राप्तस्तव सरलदृष्ट्या विरहितः कृपापूर्णैर्नेत्रैः कजदलनिमैर्माखचयतात् ॥ ५॥ सहस्ये किं हंसो नहि तपति दीनं जनचयङ्- घनान्ते किं चन्द्रोऽसमकरनिपातो भुवितले । कृपादृष्टेस्तेहं भयहर विभो किं विरहितो जले वा हर्म्ये वा घनरसमुयातो न विषमः ॥ ६॥ घनरसनिपातो त्रिमूर्तिस्त्वं गीतो हरिहरविधातात्मकगुणो निराकारः शुद्धः परतरपरः सोऽप्यविषयः । दयारूपं शान्तं मुनिगणनुतं भक्तदयितं कदा पश्यामि त्वां कुटिलकचशोभित्रिनयनम् ॥ ७॥ तपोयोगं सांख्यं यमनियमचेतः प्रयजनं न कौलार्च्चाचक्रं हरिहरविधीनां प्रियतमम् । प्रियतरम् न जाने ते भक्तिं परममुनिमार्गं मधुविधिं तथाप्येषा वाणी परिरटति नित्यं तव यशः ॥ ८॥ न मे कांक्षा धर्मे न वसुनिचये राज्यनिवहे न मे स्त्रीणां भोगे सखिसुतकुटुम्बेषु न च मे । यदा यद्यद्भाव्यं भवतु भगवन् पूर्वसुकृतान् ममैतत्तु प्रार्थ्यं तव विमलभक्तिः प्रभवतात् ॥ ९॥ कियाँस्तेस्मद्भारः पतितपतिताँस्तारयसि भो ! मदन्यः कः पापी यजनविमुखः पाठरहितः । दृढो मे विश्वासस्तव नियतिरुद्धारविषया सदा स्याद् विश्रम्भः क्वचिदपि मृषा मा च भवतात् ॥ १०॥ भवद्भावाद्भिन्नो व्यसननिरतः को मदपरो मदान्धः पापात्मा बटुक ! शिव ! ते नामरहितः । उदारात्मन्बन्धो नहि तवकतुल्यः कलुषहा पुनस्सञ्चिन्त्यैवं कुरु हृदि यथाचेच्छसि तथा ॥ ११॥ जपान्ते स्नानान्ते ह्युषसि च निशीथे पठति यो var जपति महासौख्यं देवो वितरति नु तस्मै प्रमुदितः । अहोरात्रं पार्श्वे परिवसति भक्तानुगमनो वयोन्ते संहृष्टः परिनयति भक्तान् स्वभुवनम् ॥ १२॥ इति श्रीसिद्धयोगीश्वरश्रीघनैयालालशिषेणात्मारामेण विरचितं बटुकभैरवप्रार्थनापराधक्षमापन स्तोत्र ॥
% Text title            : baTukabhairavAparAdhakShamApana
% File name             : shrIbaTukabhairavAparAdhakShamApana.itx
% itxtitle              : baTukabhairavAparAdhakShamApana stotram (AtmArAmavirachitam)
% engtitle              : Batukabhairava Aparadhakshamapana
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Atmarama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Batuka Bhairava Upasana
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org