% Text title : Shambhavaproktam Shri Shailadilingani Mahimavarnanam % File name : shrIshailAdilingAnimahimAvarNanaMshAmbhavaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 32| 70-105 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shambhavaproktam Shri Shailadilingani Mahimavarnanam ..}## \itxtitle{.. शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनम् ..}##\endtitles ## लिङ्गानि बहुधा सन्ति भुक्तिमुक्तिप्रदान्यापि । तेषु सर्वेषु लिङ्गेषु नार्मदं लिङ्गमुत्तमम् ॥ 1॥ यद् दत्तं नार्मदे लिङ्गे जलं कुसुममेव वा । फलं बिल्वदलं वापि तदानन्दाम्बुधिप्रदम् ॥ 2॥ दुर्लभं नार्मदं लिङ्गं दुर्लभा बिल्वमञ्जरी । दुलभा शाम्भवी विद्या दुर्लभः शाङ्करः कलौ ॥ 3॥ शाङ्करत्वं समासाद्य रेवालिङ्गे मनोहरे । बिल्वाधैरर्चनं कृत्वा मुक्तो भवति मानवः ॥ 4॥ अत्रापि सन्ति लिङ्गानि श्रीशैले शङ्करालये । पर्वताराधितं लिङ्ग त्रिपुरान्तकसंज्ञितम् ॥ 5॥ तल्लिङ्गपूजनादेव मुक्तः स्यादघसागरात् । तस्य दर्शनमात्रेण मुक्तः स्यादघसागरात् ॥ 6॥ त्रिपुरासुरसंहारं कृत्वा भालविलोचनः । लिङ्गाकारं समासाद्य स्थितः श्रीपर्वते खलु ॥ 7॥ भूमण्डलेषु तीर्थानि यानि तानि विशेषतः । श्रीशैले मूर्तिमासाद्य तिष्ठत्येव न संशयः ॥ 8॥ तल्लिङ्गार्चनजं पुण्यं सम्पन्मुक्तिकरं परम् । तत्र येनार्पितं द्रव्यं तदनन्तफलप्रदम् ॥ 9॥ दूर्वाङ्कुरैर्बिल्वपत्रैः नीरैर्वा त्रिपुरान्तकम् । यः पूजयति पुष्पेण स मुक्तो भवति ध्रुवम् ॥ 10॥ तत्र गोक्षीरकलशं यो दद्याभक्तिपूर्वकम् । शाम्भवाय स पुण्यात्मा सुधासागरराड् भवेत् ॥ 11॥ श्रीपर्वते शाम्भवाय यो दद्यादन्नमादरात् । स तावदन्नराशीनामधिपो भवति ध्रुवम् ॥ 12॥ तत्र रत्नानि यो दद्यात् भक्त्या शिवपरायणः । स रत्नकोशाधिपतिः भवत्येव न संशयः ॥ 13॥ त्रिपुरान्तकमुद्दिश्य यः सुवर्ण प्रयच्छति । स सुवर्णपतिर्भूत्वा मुक्तो भवति मानवः ॥ 14॥ शिवचिन्तनशीलं चेदसृतं चित्तमन्ततः । वित्तेशो याति पत्तित्वं पतिपत्तेरपि स्वतः (?)॥ 15॥ शिवचिन्तनशीलानां यो दद्याद्वित्तमन्ततः । सोऽपि वित्तेशतां याति ऋषिवर्यैरपि स्तुतः ॥ 16॥ घण्टाकर्णेश्वरं नाम लिङ्गमस्त्येकमुत्तमम् । तत्पूजनेन पापानि विनश्यन्ति न संशयः ॥ 17॥ तत्रापि कुण्डमस्त्येकं सुधाकुण्डमिति श्रुतम् । तत्र स्नात्वा नरः सद्यः शुद्धो भवति सर्वथा ॥ 18॥ तत्कुण्डजलमध्यस्थो घण्टाकर्णेश्वरं स्मतत् । सर्वपापविनाशानां हेतुरेव प्रजायते ॥ 19॥ घण्टाकर्णेश्वरं नत्वा सम्पूजय कुसुमादिभिः । तत्पुष्पसङ्ख्यया तत्र सम्पत् (?) प्राप्नोति मानवः ॥ 20॥ सारङ्गेश्वरालोक्य तत्र स्नात्वाऽतिपावने । तत्परोजलपानेन मुक्तो भवति मानवः ॥ 21॥ पुण्यकोटिसमाक्रान्तः शिखरेश्वरपूजनम् । करोति पुण्यकालेषु बिल्वदूर्वादिभिर्मुदा ॥ 22॥ विभूतिकुण्डमस्त्येकं तत्तु पावनपावनम् । तस्मिन् कुण्डे प्रविष्टानि तीर्थानि विमलान्यपि ॥ 23॥ तत्कुण्डजलयोगेन तीर्थानां तीर्था मता । ततः सर्वाणि तीर्थानि तत्र यान्ति दिने दिने ॥ 24॥ श्रीशैलो दुर्लभो लोके भस्मकुण्डं च दुर्लभम् । त्रिपुरान्तकलिङ्गं च दुर्लभं जगतीतले ॥ 25॥ शिखरेश्वरमालोक्य विमुक्तः पापपञ्जरात् । पश्चान्मुक्तो भवत्येव यत्र कुत्रापि वा मृतः ॥ 26॥ तत्रास्ति हाटकेशाख्यं लिङ्गं हाटकनिर्मितम् । तत्रास्ति हाटकं कुण्डं तालं पापनाशनम् ॥ 27॥ तत्र स्नात्वा प्रयत्नेन तल्लिङ्गं भक्तिपूर्वकम् । बिल्वपत्रैः समभ्यर्च्य मुक्तो भवति मानवः ॥ 28॥ श्रीशैलभ्रमराम्बायाः कृत्वा दर्शनमादरात् । सर्वपापविनिर्मुक्तः सम्पन्नाथो भविष्यति ॥ 29॥ भ्रमराम्बापदाम्भोजं कोमलैर्बिल्वपत्रकैः । समभ्यर्च्य प्रयत्नेन सर्वराष्ट्राधिपो भवेत् ॥ 30॥ भ्रमराम्बां समभ्यर्च्य यस्तु रात्रौ प्रदक्षिणम् । करोति तत्करस्था सात् सर्वसम्पद्वराङ्गना ॥ 31॥ तस्य स्यान्महदैश्वर्यं सन्ततिस्तस्य वर्धते । यच्चित्तं भ्रमराम्बायाश्चरणाम्बुरुहार्चने ॥ 32॥ तस्य तावद्विपत्तिः स्यात् यावन्नाराधिता शिवा । आराधितायां तस्यां तु सम्पवृद्धिर्दिने दिने ॥ 33॥ तत्र सम्पत्प्रदानाय दीक्षिता भ्रमराम्बिका । तत्पादाम्बुरुहोत्पन्नाः सर्वदा सर्वसम्पदः ॥ 34॥ सम्पत्खनिरिति ख्याता श्रीशैले भ्रमराम्बिका । तस्याः प्रभावो वेदैर्वा न ज्ञातः सर्वथा खलु ॥ 35॥ अलमलमभिलापैरिन्दुमौलेः प्रसादात सकलभुवननाथो जायते मानवोऽपि । इति मनसि विचिन्त्यानुग्रमुग्रं विदित्वा भज भज भगवन्तं पार्वतीकान्तमेकम् ॥ 36॥ ॥ इति शिवरहस्यान्तर्गते शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 32| 70\-105 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 32. 70-105 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}