श्रीरुद्रत्रिशति

श्रीरुद्रत्रिशति

ध्यानम् - ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः । त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥ नमस्कारः - नमस्तेऽस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॥ ॥ ॐ नमो भगवते रुद्राय ॥ ॐ श्री॒ गु॒रु॒भ्यो नमः॒ । ह॒रिः॒ ॐ । ॥ श्रीरुद्रनाम त्रिशति ॥ नमो॒ हिर॑ण्यबाहवे॒ नमः॑ । से॒ना॒न्ये॑ नमः॑ । दि॒शां च॒ पत॑ये॒ नमः॑ । नमो॑ वृ॒क्षेभ्यो॒ नमः॑ । हरि॑केशेभ्यो॒ नमः॑ । प॒शू॒नां पत॑ये॒ नमः॑ । नमः॑ स॒स्पिञ्ज॑राय॒ नमः॑ । त्विषी॑मते॒ नमः॑ । प॒थी॒नां पत॑ये॒ नमः॑ । नमो॑ बभ्लु॒शाय॒ नमः॑ । वि॒व्या॒धिने॒ नमः॑ । अन्ना॑नां॒ पत॑ये॒ नमः॑ । नमो॒ हरि॑केशाय॒ नमः॑ । उ॒प॒वी॒तिने॒ नमः॑ । पु॒ष्टानां॒ पत॑ये नमः॑ । नमो॑ भ॒वस्य॑ हे॒त्यै नमः॑ । जग॑तां॒ पत॑ये॒ नमः॑ । नमो॑ रु॒द्राय॒ नमः॑ । आ॒त॒ता॒विने॒ नमः॑ । क्षेत्रा॑णां॒ पत॑ये॒ नमः॑ । नमः॑ सू॒ताय॒ नमः॑ । अह॑न्त्याय॒ नमः॑ । वना॑नां॒ पत॑ये॒ नमः॑ । नमो॒ रोहि॑ताय॒ नमः॑ । स्थ॒पत॑ये नमः॑ । वृ॒क्षाणं॒ पत॑ये॒ नमः॑ । नमो॑ म॒न्त्रिणे॒ नमः॑ । वा॒णि॒जाय॒ नमः॑ । कक्षा॑णां॒ पत॑ये नमः॑ । नमो॑ भुव॒न्तये॒ नमः॑ । वा॒रि॒व॒स्कृ॒ताय॒ नमः॑ । ओष॑धीनां॒ पत॑ये॒ नमः॑ । नम॑ उ॒च्चैर्घो॑षाय॒ नमः॑ । आ॒क्र॒न्दय॑ते॒ नमः॑ । प॒त्ती॒नाम् पत॑ये॒ नमः॑ । नमः॑ कृत्स्नवी॒ताय॒ नमः॑ । धाव॑ते॒ नमः॑ । सत्त्व॑नां॒ पत॑ये॒ नमः॑ ॥ नमः॒ सह॑मानाय॒ नमः॑ । नि॒व्या॒धिने॒ नमः॑ । आ॒व्या॒धिनी॑नां॒ पत॑ये॒ नमः॑ । नमः॑ ककु॒भाय॒ नमः॑ । नि॒षं॒गिणे॒ नमः॑ । स्ते॒नानां॒ पत॑ये॒ नमः॑ । नमो॑ निषंङ्गिणे॒ नमः॑ । इ॒षु॒धि॒मते॒ नमः॑ । तस्क॑राणां॒ पत॑ये॒ नमः॑ । नमो॒ वञ्च॑ते॒ नमः॑ । प॒रि॒वञ्च॑ते॒ नमः॑ । स्ता॒यू॒नां पत॑ये॒ नमः॑ । नमो॑ निचे॒रवे॒ नमः॑ । प॒रि॒च॒राय॒ नमः॑ । अर॑ण्यानां॒ पत॑ये॒ नमः॑ । नमः॑ सृका॒विभ्यो॒ नमः॑ । जिघाꣳ॑सद्भ्यो॒ नमः॑ । मु॒ष्ण॒तां पत॑ये॒ नमः॑ । नमो॑ऽसि॒मद्भ्यो॒ नमः॑ । नक्त॒ञ्चर॑द्भ्यो॒ नमः॑ । प्र॒कृ॒न्तानां॒ पत॑ये॒ नमः॑ । नम॑ उष्णी॒षिणे॒ नमः॑ । गि॒रि॒च॒राय॒ नमः॑ । कु॒लुं॒चानां॒ पत॑ये॒ नमः॑ । नम॒ इषु॑मद्भ्यो॒ नमः॑ । ध॒न्वा॒विभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नम॑ आतन्वा॒नेभ्यो॒ नमः॑। प्र॒ति॒दधा॑नेभ्यश्च नमः॑ । वो॒ नमः॑ । नम॑ आ॒यच्छ॑द्भ्यो॒ नमः॑ । वि॒सृ॒जद्भ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमोऽस्य॑द्भ्यो॒ नमः॑ । विध्य॑द्भ्यश्च॒ नमः॑ । वो॒ नमः॑ । नम॒ आसी॑नेभ्यो॒ नमः॑ । शया॑नेभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमः॑ स्व॒पद्भ्यो॒ नमः॑ । जाग्र॑द्भ्यश्च॒ नमः॑ । वो॒ नमः॑ । नम॒स्तिष्ठ॑द्भ्यो॒ नमः॑ । धाव॑द्भ्यश्च॒ नमः॑ । वो॒ नमः॑ । नम॑स्स॒भाभ्यो॒ नमः॑ । स॒भाप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमो॒ अश्वे᳚भ्यो॒ नमः॑ । अश्व॑पतिभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नम॑ आव्य॒धिनी᳚भ्यो॒ नमः॑ । वि॒विध्य॑न्तीभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नम॒ उग॑णाभ्यो॒ नमः॑ । तृ॒ꣳहतीभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमो॑ गृ॒त्सेभ्यो॒ नमः॑ । गृ॒त्सप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमो॒ व्राते᳚भ्यो॒ नमः॑ । व्रात॑पतिभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमो॑ ग॒णेभ्यो॒ नमः॑ । ग॒णप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमो॒ विरू॑पेभ्यो॒ नमः॑ । वि॒श्वरुपेभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमो॑ म॒हद्भ्यो॒ नमः॑ । क्षु॒ल्ल॒केभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमो॑ र॒थिभ्यो॒ नमः॑ । अ॒र॒थेभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमो॒ रथे᳚भ्यो॒ नमः॑ । रथ॑पतिभ्यश्च॒ नमः॑ । वो॒ नमः॑ । नम॒स्सेना᳚भ्यो॒ नमः॑ । से॒ना॒निभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमः॑ क्ष॒त्तृभ्यो॒ नमः॑ । सं॒ग्र॒ही॒तृभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नम॒स्तक्ष॑भ्यो॒ नमः॑ । र॒थ॒का॒रेभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमः॒ कुला॑लेभ्यो॒ नमः॑ । क॒र्मारे᳚भ्यश्च॒ नमः॑ । वो॒ नमः॑ । नमः॑ पुं॒जिष्टे᳚भ्यो॒ नमः॑ । नि॒षा॒देभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नम॑ इषु॒कृद्भ्यो॒ नमः॑ । ध॒न्व॒कृद्भ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमो॑ मृग॒युभ्यो॒ नमः॑ । श्व॒निभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ । नमः॒ श्वभ्यो॒ नमः॑ । श्वप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ नमो॑ भ॒वाय॑ च॒ नमः॑ । रु॒द्राय॑ च॒ नमः॑ । नम॑श्श॒र्वाय॑ च॒ नमः॑ । प॒शु॒पत॑ये च॒ नमः॑ । नमो॒ नील॑ग्रीवाय च॒ नमः॑ । शि॒ति॒कण्ठा॑य च॒ नमः॑ । नमः॑ कप॒र्दिने॑ च॒ नमः॑ । व्यु॑प्तकेशाय च॒ नमः॑ । नम॑स्सहस्रा॒क्षाय॑ च॒ नमः॑ । श॒तध॑न्वने च॒ नमः॑ । नमो॑ गिरि॒शाय॑ च॒ नमः॑ । शि॒पि॒वि॒ष्टाय॑ च॒ नमः॑ । नमो॑ मी॒ढुष्ट॑माय च॒ नमः॑ । इषु॑मते च॒ नमः॑ । नमो᳚ ह्रस्वाय॑ च॒ नमः॑ । वा॒म॒नाय॑ च॒ नमः॑ । नमो॑ बृह॒ते च॒ नमः॑ । वर्षी॑यसे च॒ नमः॑ । नमो॑ वृ॒द्धाय॑ च॒ नमः॑ । सं॒वृध्व॑ने च॒ नमः॑ । नमो॒ अग्रि॑याय च॒ नमः॑ । प्र॒थ॒माय॑ च॒ नमः॑ । नम॑ आ॒शवे॑ च॒ नमः॑ । अ॒जि॒राय॑ च॒ नमः॑ । नमः॒ शीघ्रि॑याय च॒ नमः॑ । शीभ्या॑य च॒ नमः॑ । नम॑ ऊ॒र्म्या॑य च॒ नमः॑ । अ॒व॒स्व॒न्या॑य च॒ नमः॑ । नमः॑ स्त्रोत॒स्या॑य च॒ नमः॑ । द्वीप्या॑य च॒ नमः॑ । नमो᳚ ज्ये॒ष्ठाय॑ च॒ नमः॑ । क॒नि॒ष्ठाय॑ च॒ नमः॑ । नमः॑ पूर्व॒जाय॑ च॒ नमः॑ । अ॒प॒र॒जाय॑ च॒ नमः॑ । नमो॑ मध्य॒माय॑ च॒ नमः॑ । अ॒प॒ग॒ल्भाय॑ च॒ नमः॑ । नमो॑ जघ॒न्या॑य च॒ नमः॑ । बुध्नि॑याय च॒ नमः॑ । नमः॑ सो॒भ्या॑य च॒ नमः॑ । प्र॒ति॒स॒र्या॑य च॒ नमः॑ । नमो॒ याम्या॑य च॒ नमः॑ । क्षेम्या॑य च॒ नमः॑ । नम॑ उर्व॒र्या॑य च॒ नमः॑ । खल्या॑य च॒ नमः॑ । नमः॒ श्लोक्या॑य च॒ नमः॑ । अ॒व॒सा॒न्या॑य च॒ नमः॑ । नमो॒ वन्या॑य च॒ नमः॑ । कक्ष्या॑य च॒ नमः॑ । नमः॑ श्र॒वाय॑ च॒ नमः॑ । प्र॒ति॒श्र॒वाय॑ च॒ नमः॑ । नम॑ आ॒शुषे॑णाय च॒ नमः॑ । आ॒शुर॑थाय च॒ नमः॑ । नमः॒ शूरा॑य च॒ नमः॑ । अ॒व॒भि॒न्द॒ते च॒ नमः॑ । नमो॑ व॒र्मिणे॑ च॒ नमः॑ । व॒रू॒थिने॑ च॒ नमः॑ । नमो॑ बि॒ल्मिने॑ च॒ नमः॑ । क॒व॒चिने॑ च॒ नमः॑ । नम॑श्श्रु॒ताय॑ च॒ नमः॑ । श्रु॒त॒से॒नाय॑ च॒ नमः॑ । नमो॑ दुन्दु॒भ्या॑य च॒ नमः॑ । आ॒ह॒न॒न्या॑य च॒ नमः॑ । नमो॑ धृ॒ष्णवे॑ च॒ नमः॑ । प्र॒मृ॒शाय॑ च॒ नमः॑ । नमो॑ दू॒ताय॑ च॒ नमः॑ । प्रहि॑ताय च॒ नमः॑ । नमो॑ निष॒ङ्गिणे॑ च॒ नमः॑ । इ॒षु॒धि॒मते॑ च॒ नमः॑ । नम॑स्ती॒क्ष्णेष॑वे च॒ नमः॑ । आ॒यु॒धिने॑ च॒ नमः॑ । नमः॑ स्वायु॒धाय॑ च॒ नमः॑ । सु॒धन्व॑ने च॒ नमः॑ । नमः॒ स्रुत्या॑य च॒ नमः॑ । पथ्या॑य च॒ नमः॑ । नमः॑ का॒ट्या॑य च॒ नमः॑ । नी॒प्या॑य च॒ नमः॑ । नम॒स्सूद्या॑य च॒ नमः॑ । स॒र॒स्या॑य च॒ नमः॑ । नमो॑ ना॒द्याय॑ च॒ नमः॑ । वै॒श॒न्ताय॑ च॒ नमः॑ । नमः॒ कूप्या॑य च॒ नमः॑ । अ॒व॒ट्या॑य च॒ नमः॑ । नमो॒ वर्ष्या॑य च॒ नमः॑ । अ॒व॒र्ष्याय॑ च॒ नमः॑ । नमो॑ मे॒घ्या॑य च॒ नमः॑ । वि॒द्यु॒त्या॑य च॒ नमः॑ । नम॑ ई॒ध्रिया॑य च॒ नमः॑ । आ॒त॒प्या॑य च॒ नमः॑ । नमो॒ वात्या॑य च॒ नमः॑ । रेष्मि॑याय च॒ नमः॑ । नमो॑ वास्त॒व्या॑य च॒ नमः॑ । वास्तु॒पाय॑ च॒ नमः॑ । नम॒स्सोमा॑य च॒ नमः॑ । रु॒द्राय॑ च॒ नमः॑ । नम॑स्ता॒म्राय॑ च॒ नमः॑ । अ॒रु॒णाय॑ च॒ नमः॑ । नमः॑ श॒ङ्गाय॑ च॒ नमः॑ । प॒शु॒पत॑ये च॒ नमः॑ । नम॑ उ॒ग्राय॑ च॒ नमः॑ । भी॒माय॑ च॒ नमः॑ । नमो॑ अग्रेव॒धाय॑ च॒ नमः॑ । दू॒रे॒व॒धाय॑ च॒ नमः॑ । नमो॑ ह॒न्त्रे च॒ नमः॑ । हनी॑यसे च॒ नमः॑ । नमो॑ वृ॒क्षेभ्यो॒ नमः॑ । हरि॑केशेभ्यो॒ नमः॑ । नम॑स्ता॒राय॒ नमः॑ । नम॑श्शं॒भवे॑ च॒ नमः॑ । म॒यो॒भवे॑ च॒ नमः॑ । नम॑श्शंक॒राय॑ च॒ नमः॑ । म॒य॒स्क॒राय॑ च॒ नमः॑ । नमः॑ शि॒वाय॑ च॒ नमः॑ । शि॒वत॑राय च॒ नमः॑ । नम॒स्तीर्थ्या॑य च॒ नमः॑ । कूल्या॑य च॒ नमः॑ । नमः॑ पा॒र्या॑य च॒ नमः॑ । अ॒वा॒र्या॑य च॒ नमः॑ । नमः॑ प्र॒तर॑णाय च॒ नमः॑ । उ॒त्तर॑णाय च॒ नमः॑ । नम॑ आता॒र्या॑य च॒ नमः॑ । आ॒ला॒द्या॑य च॒ नमः॑ । नमः॒ शष्प्या॑य च॒ नमः॑ । फेन्या॑य च॒ नमः॑ । नमः॑ सिक॒त्या॑य च॒ नमः॑ । प्र॒वा॒ह्या॑य च॒ नमः॑ । नमः॑ इरि॒ण्या॑य च॒ नमः॑ । प्र॒प॒थ्या॑य च॒ नमः॑ । नमः॑ कि ꣳ शि॒लाय॑ च॒ नमः॑ । क्षय॑णाय च॒ नमः॑ । नमः॑ कप॒र्दिने॑ च॒ नमः॑ । पु॒ल॒स्तये॑ च॒ नमः॑ । नमो॒ गोष्ठ्या॑य च॒ नमः॑ । गृह्या॑य च॒ नमः॑ । नम॒स्तल्प्या॑य च॒ नमः॑ । गेह्या॑य च॒ नमः॑ । नमः॑ का॒ट्या॑य च॒ नमः॑ । ग॒ह्व॒रे॒ष्ठाय॑ च॒ नमः॑ । नमो᳚ ह्रद॒य्या॑य च॒ नमः॑ । नि॒वे॒ष्प्या॑य च॒ नमः॑ । नमः॑ पा ꣳ स॒व्या॑य च॒ नमः॑ । र॒ज॒स्या॑य च॒ नमः॑ । नमः॒ शुष्क्या॑य च॒ नमः॑ । ह॒रि॒त्या॑य च॒ नमः॑ । नमो॒ लोप्या॑य च॒ नमः॑ । उ॒ल॒प्या॑य च॒ नमः॑ । नम॑ ऊ॒र्व्या॑य च॒ नमः॑ । सू॒र्म्या॑य च॒ नमः॑ । नमः॑ प॒र्ण्या॑य च॒ नमः॑ । प॒र्ण॒श॒द्या॑य च॒ नमः॑ । नमो॑पगु॒रमा॑णाय च॒ नमः॑ । अ॒भि॒घ्न॒ते च॒ नमः॑ । नम॑ आक्खिद॒ते च॒ नमः॑ । प्र॒क्खि॒द॒ते च॒ नमः॑ । वो॒ नमः॑ । कि॒रि॒केभ्यो॒ नमः॑ । दे॒वाना॒ ꣳ॒ हृद॑येभ्यो॒ नमः॑ । नमो॑ विक्षीण॒केभ्यो॒ नमः॑ । नमो॑ विचिन्व॒त्केभ्यो॒ नमः॑ । नम॑ आनिर्ह॒तेभ्यो॒ नमः॑ । नम॑ आमीव॒त्केभ्यो॒ नमः॑ । ॥ ॐ नमो भगवते रुद्राय ॥ क्षमापनम् - करचरणकृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ cहप्तेर्‍ ध्यानम् - ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः । त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥ नमस्कारः - नमस्तेऽस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॥ ॥ ॐ नमो भगवते रुद्राय ॥ ॐ श्री गुरुभ्यो नमः । हरिः ॐ । ॥ श्रीरुद्रनाम त्रिशति ॥ नमो हिरण्यबाहवे नमः । सेनान्ये नमः । दिशां च पतये नमः । नमो वृक्षेभ्यो नमः । हरिकेशेभ्यो नमः । पशूनां पतये नमः । नमः सस्पिञ्जराय नमः । त्विषीमते नमः । पथीनां पतये नमः । नमो बभ्लुशाय नमः । विव्याधिने नमः । अन्नानां पतये नमः । नमो हरिकेशाय नमः । उपवीतिने नमः । पुष्टानां पतये नमः । नमो भवस्य हेत्यै नमः । जगतां पतये नमः । नमो रुद्राय नमः । आतताविने नमः । क्षेत्राणां पतये नमः । नमः सूताय नमः । अहन्त्याय नमः । वनानां पतये नमः । नमो रोहिताय नमः । स्थपतये नमः । वृक्षाणं पतये नमः । नमो मन्त्रिणे नमः । वाणिजाय नमः । कक्षाणां पतये नमः । नमो भुवन्तये नमः । वारिवस्कृताय नमः । ओषधीनां पतये नमः । नम उच्चैर्घोषाय नमः । आक्रन्दयते नमः । पत्तीनाम् पतये नमः । नमः कृत्स्नवीताय नमः । धावते नमः । सत्त्वनां पतये नमः ॥ नमः सहमानाय नमः । निव्याधिने नमः । आव्याधिनीनां पतये नमः । नमः ककुभाय नमः । निषङ्गिणे नमः । स्तेनानां पतये नमः । नमो निषंङ्गिणे नमः । इषुधिमते नमः । तस्कराणां पतये नमः । नमो वञ्चते नमः । परिवञ्चते नमः । स्तायूनां पतये नमः । नमो निचेरवे नमः । परिचराय नमः । अरण्यानां पतये नमः । नमः सृकाविभ्यो नमः । जिघाꣳसद्भ्यो नमः । मुष्णतां पतये नमः । नमोऽसिमद्भ्यो नमः । नक्तञ्चरद्भ्यो नमः । प्रकृन्तानां पतये नमः । नम उष्णीषिणे नमः । गिरिचराय नमः । कुलुञ्चानां पतये नमः । नम इषुमद्भ्यो नमः । धन्वाविभ्यश्च नमः । वो नमः । नम आतन्वानेभ्यो नमः। प्रतिदधानेभ्यश्च नमः । वो नमः । नम आयच्छद्भ्यो नमः । विसृजद्भ्यश्च नमः । वो नमः । नमोऽस्यद्भ्यो नमः । विध्यद्भ्यश्च नमः । वो नमः । नम आसीनेभ्यो नमः । शयानेभ्यश्च नमः । वो नमः । नमः स्वपद्भ्यो नमः । जाग्रद्भ्यश्च नमः । वो नमः । नमस्तिष्ठद्भ्यो नमः । धावद्भ्यश्च नमः । वो नमः । नमस्सभाभ्यो नमः । सभापतिभ्यश्च नमः । वो नमः । नमो अश्वे᳚भ्यो नमः । अश्वपतिभ्यश्च नमः । वो नमः । नम आव्यधिनी᳚भ्यो नमः । विविध्यन्तीभ्यश्च नमः । वो नमः । नम उगणाभ्यो नमः । तृꣳहतीभ्यश्च नमः । वो नमः । नमो गृत्सेभ्यो नमः । गृत्सपतिभ्यश्च नमः । वो नमः । नमो व्राते᳚भ्यो नमः । व्रातपतिभ्यश्च नमः । वो नमः । नमो गणेभ्यो नमः । गणपतिभ्यश्च नमः । वो नमः । नमो विरूपेभ्यो नमः । विश्वरुपेभ्यश्च नमः । वो नमः । नमो महद्भ्यो नमः । क्षुल्लकेभ्यश्च नमः । वो नमः । नमो रथिभ्यो नमः । अरथेभ्यश्च नमः । वो नमः । नमो रथे᳚भ्यो नमः । रथपतिभ्यश्च नमः । वो नमः । नमस्सेना᳚भ्यो नमः । सेनानिभ्यश्च नमः । वो नमः । नमः क्षत्तृभ्यो नमः । सङ्ग्रहीतृभ्यश्च नमः । वो नमः । नमस्तक्षभ्यो नमः । रथकारेभ्यश्च नमः । वो नमः । नमः कुलालेभ्यो नमः । कर्मारे᳚भ्यश्च नमः । वो नमः । नमः पुंजिष्टे᳚भ्यो नमः । निषादेभ्यश्च नमः । वो नमः । नम इषुकृद्भ्यो नमः । धन्वकृद्भ्यश्च नमः । वो नमः । नमो मृगयुभ्यो नमः । श्वनिभ्यश्च नमः । वो नमः । नमः श्वभ्यो नमः । श्वपतिभ्यश्च नमः । वो नमः नमो भवाय च नमः । रुद्राय च नमः । नमश्शर्वाय च नमः । पशुपतये च नमः । नमो नीलग्रीवाय च नमः । शितिकण्ठाय च नमः । नमः कपर्दिने च नमः । व्युप्तकेशाय च नमः । नमस्सहस्राक्षाय च नमः । शतधन्वने च नमः । नमो गिरिशाय च नमः । शिपिविष्टाय च नमः । नमो मीढुष्टमाय च नमः । इषुमते च नमः । नमो᳚ ह्रस्वाय च नमः । वामनाय च नमः । नमो बृहते च नमः । वर्षीयसे च नमः । नमो वृद्धाय च नमः । संवृध्वने च नमः । नमो अग्रियाय च नमः । प्रथमाय च नमः । नम आशवे च नमः । अजिराय च नमः । नमः शीघ्रियाय च नमः । शीभ्याय च नमः । नम ऊर्म्याय च नमः । अवस्वन्याय च नमः । नमः स्त्रोतस्याय च नमः । द्वीप्याय च नमः । नमो᳚ ज्येष्ठाय च नमः । कनिष्ठाय च नमः । नमः पूर्वजाय च नमः । अपरजाय च नमः । नमो मध्यमाय च नमः । अपगल्भाय च नमः । नमो जघन्याय च नमः । बुध्नियाय च नमः । नमः सोभ्याय च नमः । प्रतिसर्याय च नमः । नमो याम्याय च नमः । क्षेम्याय च नमः । नम उर्वर्याय च नमः । खल्याय च नमः । नमः श्लोक्याय च नमः । अवसान्याय च नमः । नमो वन्याय च नमः । कक्ष्याय च नमः । नमः श्रवाय च नमः । प्रतिश्रवाय च नमः । नम आशुषेणाय च नमः । आशुरथाय च नमः । नमः शूराय च नमः । अवभिन्दते च नमः । नमो वर्मिणे च नमः । वरूथिने च नमः । नमो बिल्मिने च नमः । कवचिने च नमः । नमश्श्रुताय च नमः । श्रुतसेनाय च नमः । नमो दुन्दुभ्याय च नमः । आहनन्याय च नमः । नमो धृष्णवे च नमः । प्रमृशाय च नमः । नमो दूताय च नमः । प्रहिताय च नमः । नमो निषङ्गिणे च नमः । इषुधिमते च नमः । नमस्तीक्ष्णेषवे च नमः । आयुधिने च नमः । नमः स्वायुधाय च नमः । सुधन्वने च नमः । नमः स्रुत्याय च नमः । पथ्याय च नमः । नमः काट्याय च नमः । नीप्याय च नमः । नमस्सूद्याय च नमः । सरस्याय च नमः । नमो नाद्याय च नमः । वैशन्ताय च नमः । नमः कूप्याय च नमः । अवट्याय च नमः । नमो वर्ष्याय च नमः । अवर्ष्याय च नमः । नमो मेघ्याय च नमः । विद्युत्याय च नमः । नम ईध्रियाय च नमः । आतप्याय च नमः । नमो वात्याय च नमः । रेष्मियाय च नमः । नमो वास्तव्याय च नमः । वास्तुपाय च नमः । नमस्सोमाय च नमः । रुद्राय च नमः । नमस्ताम्राय च नमः । अरुणाय च नमः । नमः शङ्गाय च नमः । पशुपतये च नमः । नम उग्राय च नमः । भीमाय च नमः । नमो अग्रेवधाय च नमः । दूरेवधाय च नमः । नमो हन्त्रे च नमः । हनीयसे च नमः । नमो वृक्षेभ्यो नमः । हरिकेशेभ्यो नमः । नमस्ताराय नमः । नमश्शम्भवे च नमः । मयोभवे च नमः । नमश्शंकराय च नमः । मयस्कराय च नमः । नमः शिवाय च नमः । शिवतराय च नमः । नमस्तीर्थ्याय च नमः । कूल्याय च नमः । नमः पार्याय च नमः । अवार्याय च नमः । नमः प्रतरणाय च नमः । उत्तरणाय च नमः । नम आतार्याय च नमः । आलाद्याय च नमः । नमः शष्प्याय च नमः । फेन्याय च नमः । नमः सिकत्याय च नमः । प्रवाह्याय च नमः । नमः इरिण्याय च नमः । प्रपथ्याय च नमः । नमः कि ꣳ शिलाय च नमः । क्षयणाय च नमः । नमः कपर्दिने च नमः । पुलस्तये च नमः । नमो गोष्ठ्याय च नमः । गृह्याय च नमः । नमस्तल्प्याय च नमः । गेह्याय च नमः । नमः काट्याय च नमः । गह्वरेष्ठाय च नमः । नमो᳚ ह्रदय्याय च नमः । निवेष्प्याय च नमः । नमः पा ꣳ सव्याय च नमः । रजस्याय च नमः । नमः शुष्क्याय च नमः । हरित्याय च नमः । नमो लोप्याय च नमः । उलप्याय च नमः । नम ऊर्व्याय च नमः । सूर्म्याय च नमः । नमः पर्ण्याय च नमः । पर्णशद्याय च नमः । नमोपगुरमाणाय च नमः । अभिघ्नते च नमः । नम आक्खिदते च नमः । प्रक्खिदते च नमः । वो नमः । किरिकेभ्यो नमः । देवानाꣳ हृदयेभ्यो नमः । नमो विक्षीणकेभ्यो नमः । नमो विचिन्वत्केभ्यो नमः । नम आनिर्हतेभ्यो नमः । नम आमीवत्केभ्यो नमः । ॥ ॐ नमो भगवते रुद्राय ॥ क्षमापनम् - करचरणकृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ The Sri Rudra trishati is used to perform archana of Sri Rudra (or Shiva). It is said that this is the only namavaLi form of addressing the Lord in all of the Vedas. The Sri Rudra Trishati uses the verses of the Sri Rudram in a different form. It is a part of the mahanyAsam as well. Students of Sri Rudram practice the trishati after mastering the Sri Rudram. The Trishati archana is also done during pradosha worship of Sri Shiva. Encoded with accent and proofread by Vaidya Sundaram vaidya\_narayanan@yahoo.com and rechecked by Ajit Krishnan ajit@mudgala.com
% Text title            : Shri Rudra Trishati
% File name             : shrirudratrishati.itx
% itxtitle              : rudratrishatI sasvara (nAmAvalI)
% engtitle              : rudranAma trishatI
% Category              : shatI, shiva, svara, shatInAmAvalI, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Vaidya Sundaram vaidya_narayanan at yahoo.com
% Proofread by          : Vaidya Sundaram vaidya_narayanan at yahoo.com, Ajit Krishnan ajit at mudgala.com
% Latest update         : December 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org