श्रीसिद्धलिङ्गेश्वराष्टोत्तरशतनाममाला

श्रीसिद्धलिङ्गेश्वराष्टोत्तरशतनाममाला

ॐ श्री गुरुसिद्धलिङ्गाय नमः । ॐ श्री तोण्टदार्याय नमः । ॐ श्री जगद्गुरवे नमः । ॐ सिद्ध कुलचक्रवर्तिने नमः । ॐ निरञ्जनगणेश्वराय नमः । ॐ एडेयूरु निजावासाय नमः । ॐ गोसलचेन्नबसवेश सम्प्रीताय नमः । ॐ जितकामाय नमः । ॐ प्रसन्नवदनाय नमः । ॐ प्रशान्तमुद्राय नमः । १० ॐ जनि मृतिहराय नमः । ॐ विभूतिभूषणाय नमः । ॐ रुद्राक्षमालाधराय नमः । ॐ कग्गेरेसुक्षेत्र कारणाय नमः । ॐ शरणकृपाकटाक्षाय नमः । ॐ चरकुल चक्रवर्तिने नमः । ॐ श्रीमद्राजाधिराज पूजिताय नमः । ॐ त्रिसहस्रचराधिप सेविताय नमः । ॐ सप्तशतविरतवन्दिताय नमः । ॐ वल्मीक तपोभवनाय नमः । २० ॐ भुजङ्गभूषणाय नमः । ॐ धेनुदुग्धाभिषिक्ताय नमः । ॐ पिशाचजन्मनिवृत्तिकराय नमः । ॐ वेदशास्त्रागम पारगाय नमः । ॐ चररूपाय नमः । ॐ मायादेवी पूजिताय नमः । ॐ आत्मनि संस्थिताय नमः । ॐ जलधारया प्रज्वालित दीपाय नमः । ॐ अज्ञानगिरिवज्राय नमः । ॐ मृतसञ्जीविने नमः । ३० ॐ पादसम्भूत सिद्धगङ्गाय नमः । ॐ अनुष्ठानप्रियाय नमः । ॐ लिङ्गदृष्टये नमः । ॐ नम्बेण्णेष्टप्रदाय नमः । ॐ बोळबसवादि गुरवे नमः । ॐ त्रिकालज्ञानिने नमः । ॐ त्रिभुवनवल्लभाय नमः । ॐ भूतशाप विमोचनाय नमः । ॐ शिवयोगि सार्वभौमाय नमः । ॐ षट्स्थलज्ञानसारामृत कर्त्रे नमः । ४० ॐ मन्त्रमुखिने नमः । ॐ मन्त्रगोप्त्रे नमः । ॐ अखण्डज्ञानमुद्राय नमः । ॐ अकारप्रतिबन्धकाय नमः । ॐ धर्मशास्त्रज्ञाय नमः । ॐ धर्मवर्धनाय नमः । ॐ लिङ्गलीलाविनोदिने नमः । ॐ अपमृत्युहराय नमः । ॐ ऋजुमतिप्रियाय नमः । ॐ सर्वाङ्गलिङ्गभरिताय नमः । ५० ॐ द्वितीयाल्लमप्रभवे नमः । ॐ लीलाविश्वम्भराय नमः । ॐ लीलाप्रियाय नमः । ॐ शरणशरीराय नमः । ॐ शरणसंस्कृतिरक्षकाय नमः । ॐ सोमसूर्याग्निप्रकाशात्मने नमः । ॐ सदा सन्तुष्टाय नमः । ॐ परवादि विनिग्रहाय नमः । ॐ शिवानुग्रहशक्तिदायिने नमः । ॐ भक्तभवनिवर्तकाय नमः । ६० ॐ गुरु जङ्गम सार्वभौमाय नमः । ॐ बसवादि प्रमथगणप्रियाय नमः । ॐ प्राकृतकायवर्जिताय नमः । ॐ प्रसादकायतेजस्विने नमः । ॐ स्वाधीन नवचक्राय नमः । ॐ नवलिङ्गजपानुक्रम पूर्णानन्दाय नमः । ॐ लिङ्गाङ्गसम्योगसुखाय नमः । ॐ निराभारिणे नमः । ॐ अष्टावरणाङ्गाय नमः । ॐ पञ्चाचारप्राणाय नमः । ७० ॐ षड्स्थालात्मने नमः । ॐ नवग्रहदोषान्तकाय नमः । ॐ नवलिङ्गोपासकाय नमः । ॐ अङ्गुष्टपरिमितमूर्तये नमः । ॐ निष्कललिङ्गाय नमः । ॐ मलत्रयनिवारकाय नमः । ॐ स्वयञ्ज्योतिस्वरूपाय नमः । ॐ इष्टलिङ्गाय नमः । ॐ प्राणलिङ्गाय नमः । ॐ भावलिङ्गाय नमः । ८० ॐ आचारलिङ्गाय नमः । ॐ गुरुलिङ्गाय नमः । ॐ शिवलिङ्गाय नमः । ॐ जङ्गमलिङ्गाय नमः । ॐ प्रसादलिङ्गाय नमः । ॐ महालिङ्गाय नमः । ॐ द्वादशप्रणवाय नमः । ॐ षट्शक्तिमन्त्रबीजाय नमः । ॐ मूलप्रणवाय नमः । ॐ निरञ्जनप्रणवाय नमः । ९० ॐ पञ्चपरुष सिद्धाय नमः । ॐ अर्पणसद्भावाय नमः । ॐ सिद्धेश्वर परब्रह्मणे नमः । ॐ षड्वर्णरूपाय नमः । ॐ षडक्षर मन्त्रार्थाय नमः । ॐ शिवराध्याय नमः । ॐ सर्वाक्षराय नमः । ॐ नादबिन्दुकलातीताय नमः । ॐ परमार्थतत्वाभिज्ञाय नमः । ॐ अभयहस्ताय नमः । १०० ॐ चिदद्वैतनिरसनाय नमः । ॐ शून्यसिंहासनमण्डिताय नमः । ॐ सर्वशून्यनिरालम्बस्थलशोभिताय नमः । ॐ अविच्छिन्न पीठपारम्पर्याय नमः । ॐ अनादिमध्यान्ताय नमः । ॐ सच्चिदानन्दस्वरूपाय नमः । ॐ श्री निरञ्जनजङ्गमाय सिद्धलिङ्गाय नमः । ॐ श्री सिद्धलिङ्ग परब्रह्मणे नमः । १०८ इति श्रीसिद्धलिङ्गेश्वरष्टोत्तरशतनाममाला समाप्ता । (संकलन श्री एच् आर महान्तय्य) Proofread by Vani V.
% Text title            : Shri Siddhalingeshvar Ashtottarashata Namamala
% File name             : siddhalingeshvarAShTottarashatanAmamAlA.itx
% itxtitle              : siddhaliNgeshvarAShTottarashatanAmamAlA
% engtitle              : siddhalingeshvarAShTottarashatanAmamAlA
% Category              : shiva, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Indexextra            : (Kannada)
% Latest update         : October 31, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org