नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः

नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः

(शिवगौरीसंवादे) नन्दिः - कुण्डलीशकृतकुण्डल शम्भो खण्डिताखिलसुरद्रुमषण्ड । ब्रह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥ १॥ नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालकभूधरोरुमाल । धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिलाविधूतशूल ॥ २॥ अलिङ्गलिङ्गं शशिलिङ्गसंस्थापक शलिङ्गं जगदेकलिङ्गम् । हृत्कोशजाकाशविकासिलिङ्गं सुखैकलिङ्गं प्रणमामि लिङ्गम् ॥ ३॥ फलम् - इत्थं संस्तुत्य नन्दीशः कैलासं गणपैर्ययौ । गणेन्द्रास्तुष्टुवः शम्भुं सोमनाथं मुदा तदा ॥ ४॥ वयं सोमवारव्रते तेऽद्य निष्ठा वसिष्ठाद्विशिष्टास्ततस्त्वत्पदाब्जे । (यतः) महाभस्म रुद्राक्षमालां तनूषु त्वदीयाङ्गचिह्नैर्निवेश्योरुपापैः ॥ ५॥ विमुक्ताश्चरामो विभीमोऽद्य शम्भो ॥ ६॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १६। ५९-६४॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 16. 59-64.. Notes: Nandi tells King Brhadbala about how to eulogize Somanatha Shiva, and mentions about Somavara vrata. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Somanatha Shiva Stuti by Nandikesha
% File name             : somanAthashivastutiHnandikeshaproktA.itx
% itxtitle              : somanAthashivastutiH nandikeshaproktA (shivarahasyAntargatA)
% engtitle              : somanAthashivastutiH nandikeshaproktA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 16| 59-64||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org