% Text title : Somasundara Stutih % File name : somasundarastutiH.itx % Category : shiva, aShTaka % Location : doc\_shiva % Description/comments : Skandapurana Halasyamahatmya adhyAya 5 Verses 74-87 % Latest update : September 18, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Somasundara Stutih ..}## \itxtitle{.. shrIsomasundarastutiH ..}##\endtitles ## indraH \- ekaM brahmAdvitIya~ncha paripUrNaM parAparam | iti yo gIyate vedaistaM vande somasundaram || 1|| j~nAtR^ij~nAnaj~neyarUpaM vishvaM vyApyaM vyavasthitam | svayaM sarvairadR^ishyo yastaM vande somasundaram || 2|| ashvamedhAdiyaj~naishcha yassamArAdhyate dvijaiH | dadAti cha phalaM teShAM taM vande somasundaram || 3|| yaM viditvA budhAssarve karmabandhavivarjitAH | labhante paramAM muktiM taM vande somasundaram || 4|| devadevaM yamArAdhya mR^ikaNDutanayo muniH | nityatvamagamatsadyastaM vande somasundaram || 5|| nijanetrAmbujakR^itaM pUjayA paritoShya yam | shrIpatirlabhate chakraM taM vande somasundaram || 6|| yena sR^iShTaM jagatsarvaM rakShitaM saMhR^itaM kramAt | satyaM vij~nAnamAnandaM taM vande somasundaram || 7|| yasmai vedAshcha chatvAro namasyanta vapurdharAH | IshAnaM sarvavidyAnAM taM vande somasundaram || 8|| yasmAtpara~nchApara~ncha ki~nchidvastu na vidyate | IshvaraM sarvabhUtAnAM taM vande somasundaram || 9|| yasya praNAmamAtreNa santi sarvAshcha sampadaH | sarvasiddhipradaM shambhuM taM vande somasundaram || 10|| yasya darshanamAtreNa brahmahatyAdipAtakam | avashyaM nashyati kShipraM taM vande somasundaram || 11|| uttamA~NgaM cha charaNaM brahmaNA viShNunApi cha | na dR^ishyate yasya yatnAt taM vande somasundaram || 12|| tvayA nIpAraNyanAtha tvadanyAn samAnAhurdaivatAn pApinaste | tadA shambho tvatsamaM daivataM syAd yadA yogo vAjino rAsabhasya || 13|| aNoraNustvaM mahato mahA.nstvaM sarvAtmabhAvAtparipUrNa ekaH | tvayaiva shambho mahimA tvadIyo vij~nAyate vaktumimaM kShamaH kaH || 14|| iti shrIskAnde mahApurANe agastyasaMhitAyAM shrIhAlAsyamAhAtmye pa~nchamAdhyAyAntargatA shrIsomasundarastutiH samAptA | ## Also known as ## shrIsomasundareshvarastotraM shrIsomasundareshvarastutidashakam shrIsomasundareshvarastutidvAdashakam indrakR^itaM shrIsomasundarAShTakam (##mistakenly called as aShTakam##) ## Verses 74-87 in Halasyamahatmya adhyAya 5 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}