सुदर्शनविष्णूकृता शिवस्तुतिः

सुदर्शनविष्णूकृता शिवस्तुतिः

भज भज भसितानलोज्वलाक्षं भुजगाभोगभुजङ्गसङ्गहस्तम् । भवभीममहोग्ररुद्रमीड्यं भवभर्जकतर्जकं महैनसाम् ॥ ४९.४२॥ वेदघोषभटखाटकावधृग्देहदाहदहनामल काल । जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥ ४९.४३॥ शम्बराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह । वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥ ४९.४४॥ मदगजवरकृत्तिवास शम्भो मधुमदनाक्षिसरोरुहार्च्यपाद । यममददमनान्धशिक्ष शम्भो पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५॥ अपां पुष्पं मौलौ हिमभयहरः भालनयनः जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः । गरं कण्ठे यस्य त्रिभुवनगुरोः शम्बरहर मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥ ४९.४६॥ श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या । स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥ ४९.४७॥ यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छाम्भवो भक्तो जन्मपरम्परासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गनाकान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः । विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्ताङ्घ्रिपङ्केरुह- ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥ ४९.४८॥ कामारातिपदाम्बुजार्चनरतः पापानुतापाधिक- व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि । नो दूयेत विशेषसन्ततिमहासारानुकारादरा- दाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥ ४९.४९॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवक्षेत्राणां महिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४९। ४२-४९॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 49. 42-49.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Proofread by Ruma Dewan
% Text title            : Sudarshanavishnukrita Shiva Stuti
% File name             : sudarshanaviShNUkRRitAshivastutiH.itx
% itxtitle              : shivastutiH (sudarshanaviShNUkRitA shivarahasyAntargatA)
% engtitle              : sudarshanaviShNUkRRitAshivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 49| 42-49||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org