अगस्त्यप्रोक्ता सुन्दरेशस्तुतिः

अगस्त्यप्रोक्ता सुन्दरेशस्तुतिः

मन्नाथ जगतां नाथ सत्यज्ञानसुखात्मक । पाहि मां परमेशान परात्पर नमोऽस्तु ते ॥ १॥ मत्प्रसादक्रियादक्ष दक्षाध्वरविनाशन । मदनान्तक मद्भुर्तः मदाज्ञावशवर्तक ॥ २॥ निगमागमसन्ताननिलयाङ्घ्रिसरोरुह । भुवन त्रय सम्भूतित्राण संहार कारण ॥ ३॥ हंसरूपाम्बुजावासदर्शनागम्यमस्तक सूकराकारमुरजिददृष्टाङ्घ्रिसरोरुह ॥ ४॥ नमो भगवते तुभ्यं सर्वात्मान्तरवर्तिने । पुरत्रयविनाशाय पुरन्दरनुताङ्घ्रये ॥ ५॥ नमः परावरज्ञाय परात्परतराय च । परमात्मस्वरूपाय नमः कैवल्यदायिने ॥ ६॥ नमस्त्रैलोक्यनाथाय नमश्चन्द्रार्धधारिणे । नमो भसितभूषाय नमश्चर्माम्बराय च ॥ ७॥ नमः श्यामार्धदेहाय नमो नागेन्द्रहारिणे । नमो मह्यम्बुवाय्वग्निपुष्पवत्खात्ममूर्तये ॥ ८॥ नमो वेदान्तवेद्याय नमो नादान्तरूपिणे । नमो नारायणार्च्याय नमो नरकहारिणे ॥ ९॥ जीवन्मुक्तिपुरीशाय श्रीकण्ठाय नमोऽस्तु ते । नमो हालास्यनाथाय शङ्कराय नमो नमः ॥ १०॥ इत्यात्मनायकं स्तुत्वा शिवं देवी तटातका । विशेषतश्च तस्यापि लब्ध्वाऽनुग्रहमीशितुः ॥ ११॥ इति अगस्त्यप्रोक्ता सुन्दरेशस्तुतिः समाप्ता । श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां हालास्यमाहात्म्ये अध्यायः १४ -लीला १० Proofread by Rajesh Thyagarajan
% Text title            : Sundaresha Stuti
% File name             : sundareshastutiHagastya.itx
% itxtitle              : sundareshastutiH (skandapurANAntargatA agastyakRitA)
% engtitle              : sundareshastutiH by agastya
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minakshi stutimanjari and Halasya Mahatmyam edited by by SV Radhakrishna Sastri 
% Indexextra            : (Scan)
% Latest update         : May 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org