% Text title : Shivaproktam Suropadeshah % File name : suropadeshaHshivaproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 50 - सुरोपदेशः । 5-55॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Suropadeshah ..}## \itxtitle{.. shivaproktaM suropadeshaH ..}##\endtitles ## मन्मायामोहिता यूयमभिजातास्स्थ सत्तमाः । भवन्तः पशवस्सर्वे चाब्रह्मस्तम्भपूर्वकाः ॥ 5॥ अहं मायामयैः पाशैरीषणाभिस्सुरासुरान् । वध्वा क्रीडामि देव्या च जगत्यस्मिंश्चराचरे ॥ 6॥ अहमेव सुरान्त्सर्वान्मोचको भक्तिभावितः । मम रूपमविज्ञाय भवन्तो विग्रहं मम ॥ 7॥ दृष्टइव्व चेष्टां विविधां गुणभूतां गुणातिगाः । विषयेष्वनुरक्तं मां ज्ञात्वा मोहं परं गताः ॥ 8॥ तदद्यैवापनेष्यामि शृणुध्वं परमं मम । गोप्याद्गोप्यतरं ज्ञानमथर्वशिरसि स्थितम् ॥ 9॥ सर्वश्रुतिशिरोद्भूतं साक्षादज्ञाननाशनम् । अहमेको निराधारो वर्ताम्याकाशवत्सदा ॥ 10॥ नैव लेपोऽस्ति मनसो मम कार्येन्द्रियैस्सदा । न महाभूतसङ्घैश्च न कालेन दिशा सुराः ॥ 11॥ वस्तुतो ह्यपरिछिन्नोह्यसङ्गोऽस्मिनिरामयः । अव्यक्तः परमात्माहं सर्वेषामन्तरास्थितः ॥ 12॥ अहमादिश्व मध्यञ्चाप्यहमन्तस्सनातनः । जगज्जन्मादिनाशोत्थङ्क्रियाभिर्नाहमीश्वरः ॥ 13॥ मत्त एवाखिलं विश्वं मय्येवेदं स्थितं सुराः । ब्रह्मविष्णवीश्वरेद्रेन्द्रा भवन्तो मत्त एव हि ॥ 14॥ निर्गतास्स्थ भवन्तो वै जगज्जालमिदं सुराः । सोमोऽहं जनिता देवास्सर्वेषां भवतां सुराः ॥ 15॥ भवद्भिस्सह मय्येव विद्यते तच्चराचरम् । न मत्तोऽस्ति पृथक्किञ्चिन्नेह नानास्ति किञ्चन ॥ 16॥ मां विज्ञायेदमखिलं जानन्त्येकं सनातनम् । ममैकत्वपरिज्ञानात्को मोहोऽत्र निलिम्पकाः ॥ 17॥ मां विदित्वैव परमा शान्तिस्तेषां सदैव हि । ग्रन्थिभिर्नाभिभूयन्ते काम्यकर्ममयैस्सुराः ॥ 18॥ वध्यन्तेऽत्र भवन्तो हि विवशा (पशवः) मम मायया । वाक्यैर्गुणमयैर्देवास्तत्फलं प्राप्यते दिवि ॥ 19॥ ये यथा मां प्रपद्यन्ते नानोपासनया सुराः । तांस्तथैवाहमेवाद्य तद्भावानां प्रपूरकः ॥ 20॥ तथैव प्रेरयाम्यद्य सोऽहङ्कारपरो भवेत् । मां प्रेरकमविज्ञाय कर्ताहमिति मन्यते ॥ 21॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुराः ॥ 22॥ (सर्वस्य प्रभुमीशानं सुरस्सर्वस्यकारणम्) ॥ 22॥ अपाणिपादोऽजवनः पश्याम्यहमतन्द्रितः । अचक्षुश्श्रोत्रहीनोऽस्मि मनःप्राणातिगोऽस्म्यहम् ॥ 23॥ मयावास्यमिदं सर्वे मां विज्ञाय विमुच्यते । अहं सर्वशरीरेषु विजानामीदमेवहि ॥ 24॥ न वेत्ति मां सुराः कोऽपि योगयुक्तोऽपि कश्चन (मुक्तये) | सर्वाश्रयोऽहं हि सदा सर्वाधारश्च सत्तमः ॥ 25॥ पञ्चकोशविहीनश्च पञ्चभूतातिगोऽस्म्यहम् । पञ्चप्राणातिगश्चाहं क्वेदं देहेन्द्रियं सुराः ॥ 26॥ अपक्षपातसहितस्सर्वभूतेषु सर्वदा । लोकोत्थसुखदुःखश्च षडूर्मिभिरपि द्रुतम् ॥ 27॥ नैव लिप्तोऽस्मि देहेषु ह्यशीर्ष्णोहमवस्थितः । सूर्यो यथा सर्वलोकं प्रवर्तयति कर्मभिः ॥ 28॥ लोककार्यविहीनश्च तद्वत्साक्षिरहं स्थितः । कायप्राणमनोधर्मैर्नानाहङ्कारसम्भवैः ॥ 29॥ धर्मैर्वा पापजालैर्वा नैव लेपोऽस्ति मे सुराः । काष्टाहं परमश्चाहं भासकोऽहं जडेष्वपि ॥ 30॥ भीपास्मादनिलो वाति भीषोदेति गभस्तिमान् । भीषैव चन्द्रयमका भीषैवेदं स्थितञ्जगत् ॥ 31॥ ज्योतिषां ज्योतिरस्मीह बिम्बाबिम्बातिगोऽस्म्यहम् । एकत्वं वा तथा द्वित्वं बहुत्वं वा न किञ्चन ॥ 32॥ नैव मुक्तिर्नैव बन्धो मयि सर्वेश्वरे सुराः । सर्वभूमात्वहं देवास्साक्ष्यसाक्षिविवर्जितः ॥ 33॥ न चाणुर्न महांश्चापि निर्गुणस्सगुणोऽपि वा । न माया मायि वा किञ्चिन्नैवाहमपि चेश्वरः ॥ 34॥ एषोऽहं परमानन्दो रसोऽहं सर्ववस्तुगः । एप ब्रह्मादिस्सर्वश्चाप्यहमेव सदा सुराः ॥ 35॥ यूयमादिस्सर्व एव सीमा भूमाहमेव हि । न वेदवादवेदान्तैर्न गुरूक्त्या न चेच्छया ॥ 36॥ (न वेदवादवेदान्तैर्न गुरूक्त्या नचेज्यय) ॥ 36॥ न कर्मणा वा तपसा प्राप्नोत्येकोऽपि वा सुराः । मत्प्रसादेनैव देवा वृणुतम्भक्तमेव हि ॥ 37॥ मन्निष्ठां सर्वभावेन कश्चिज्जानाति वा न वा । अथान्यथा नयत्यर्थं वेदान्तानां दुरात्मवान् ॥ 38॥ मामविज्ञाय दुःखौघान्नैव मुक्तो भविष्यति । विभूतिं मम वक्ष्यामि शृण्वन्तु परमां सुराः ॥ 39॥ यल्लाभान्नापरो लाभो मत्प्रसादेन लभ्यते । ये भस्मनिष्टास्सततं तेषामेव प्रकाशयेत् ॥ 40॥ ये त्रिपुण्ड्रलसद्भालास्तेपामेतत्प्रकाश्यते । ये रुद्राक्षमहादेहास्तेषामेतत्प्रकाश्यते ॥ 41॥ ये रुद्राध्यायनिरतास्तेषामेतत्प्रकाश्यते । ये मल्लिङ्गाराधनेछास्तेषामेतत्प्रकाश्यते ॥ 42॥ (ये मल्लिङ्गाराधनेछाबिल्वपत्रादिसाधनै) ॥ 42॥ ये पञ्चाक्षरसन्मन्त्रजपध्यानैकमानसाः । तेषां श्रुतिशिरोद्भूतं ज्ञानं विप्रेषु जायते ॥ 43॥ ये शिवक्षेत्रनिरतास्तेषामेतत्प्रकाश्यते । अनन्यभावास्सततं वेदान्ते मयि ये गुरौ ॥ 44॥ अनन्यभावा ये देवास्सदा कौटिल्यवर्जिताः । मन्नामनिरता ये वै तेषामेतत्प्रकाश्यते ॥ 45॥ सर्वेभ्यो देवसङ्घेभ्यो वरिष्ठं मन्वते हि ये । मध्याननिरता ये वै तेषामेतत्प्रकाश्यते ॥ 46॥ मध्यानं वेदवेदान्तसारतात्पर्यचिन्तनम् । तेष्वशक्तेषु मद्रूपचिन्तनं तत्प्रबुध्यते ॥ 47॥ चिन्तयेन्नीलकण्ठं मां त्रिणेत्रं चन्द्रशेखरम् । उमार्धविग्रहं रूपं स्वहृत्पद्मस्य सद्मगम् ॥ 48॥ भावयन्त्सततं युक्तस्तज्ज्ञानं प्राप्नुयात्सुराः । अपरोक्षं हि मे ज्ञानं तस्य जायेत निश्चितम् ॥ 49॥ एवं साधनहीनानां ज्ञानं तद्दुर्लभं सुराः । शृण्वन् गुरुमुखैर्भावैर्बुद्ध्या शब्दार्थवेदनैः ॥ 50॥ तन्नैव तत्प्राप्नुयाज्ज्ञानं कोटिकल्पशतैरपि । मत्प्रसादविहीनो यो गृही वाथ यतिर्वनी ॥ 51॥ तन्नैव प्राप्नुयाज्ज्ञानं साक्षात्संसारमोचकम् ॥ 52॥ यस्मिन् ग्रामे पुरे वा सततपरिचितापारशैवप्रचारा रुद्राध्यायजपादरास्सितलमद्भस्मत्रिपुण्ड्रादराः । शम्भोर्लिङ्गसमर्चकास्तु सुतरां ते नातुरं नैव ते सम्प्राप्यन्ति यमाद्भयं जनिजरारोगप्रणाशेन वा ॥ 53॥ ज्ञानमेतदतिदुर्लभं सुरा भुक्तिमुक्तिजनकं मम भक्त्या । युक्तियुक्तगुरुसूक्तिसुधाब्धौ रुद्धमाद्यमनघं सततञ्च ॥ 54॥ लभ्यते किल पचेलिमपुण्यैः कस्यचिन्ममकृपावशतो हि । बन्धहृद्धृदयभेदकं सुराह्यन्यथास्य न पथा न कर्मणा ॥ 55॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं सुरोपदेशः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 50 \- सुरोपदेशः । 5\-55॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 50 - सुरोपदेशः . 5-55.. Notes: Śiva ##shiva ## delivers Upadeśa to Deva-s ##suropadesha ## whereby He outlines the methods and merits of worshipping Him.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}