कालभैरव अथवा स्वर्णाकर्षणभैरवसहस्रनामावलिः

कालभैरव अथवा स्वर्णाकर्षणभैरवसहस्रनामावलिः

(शिवेन शिवायै उपदिष्टा) शिव उवाच- नाम्नां सहस्रं देवस्य स्वर्णदस्य मया कृतम् । वक्ष्यामि तत्त्वतः सम्यक् सारात्सारतरं शुभम् ॥ १॥ सर्वपापहरं पुण्यं सर्वोपद्रवनाशनम् । स्वर्णप्राप्तिप्रदं चैव साधकानां शुभावहम् ॥ २॥ सर्वमङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् । आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥ ३॥ अस्य श्री स्वर्णाकर्षणभैरवस्तोत्रमहामन्त्रस्य, महाभैरव ऋषिः । अनुष्टुप् छन्दः । भैरवो देवता । न्यासः । भैरवाय नमः । (शिरसि) स्वर्णदायकाय नमः । (ललाटे) भूतनाथाय नमः । (नेत्रयोः) स्वर्णदाय नमः (कपोलयोः) स्वर्णाकर्षणभैरवाय नमः । (नासापुटोष्ठयोः) अनादिभूताय नमः । (आस्ये) शक्तिहस्ताय नमः (गले) दैत्यदलनाय नमः । (स्कन्धयोः) अतुलतेजसे नमः । (बाह्वोः) कपालिने नमः । (पाण्योः) मुण्डमालिने नमः । (हृदये) शान्ताय नमः । (वक्षःस्थले) कामनाशनाय नमः । (स्तनयोः) भैरवाय नमः । (उदरे) क्षेत्रेशाय नमः । (पार्श्वयोः) क्षेत्रपालाय नमः । (पृष्ठदेशे) क्षेत्रज्ञाय नमः । (नाभौ) वसुरूपाय नमः । (जान्वोः) डमरु हस्ताय नमः । (पूर्वदिशि) दण्डधारिणे नमः । (दक्षिणदिशि) स्वर्णाभाय नमः । (पश्चिमदिशि) घण्टावादिने नमः । (उत्तरदिशि) अग्निवर्णाय नमः । (आग्नेय्यां) दिगम्बराय नमः । (नैरृते) सर्वभूतेशाय नमः । (वायव्ये) अष्टसिद्धिदाय नमः । (ऐशान्यां) खेचरिणे नमः । (ऊर्ध्वं) रौद्ररूपिणे नमः । (पाताले) स्वर्णदात्रे नमः -हृदयाय नमः । राज्यदात्रे नमः - शिरसे स्वाहा । आनन्दनाथाय नाथाय नमः - शिखायै वषट् । लक्ष्मीकान्तप्रियाय नमः - कवचाय हुम् । स्वर्णाकर्षण भैरवाय नमः - नेत्रत्रयाय वौषट् । श्रीमदानन्दनाथाय नमः -अस्राय फट् । ओं भूर्भुवस्युवरों इति दिग्बन्धः । ध्यानम् - पारिजातद्रुमतटे संस्थिते मणिमण्डले । सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥ गाङ्गेयपात्रं डमरुं त्रिशूलं पाशं करैः सन्दधतं त्रिनेत्रम् । देव्या युतं श्वानवराश्रितं तं स्वर्णाभिधं भैरवमाश्रयेऽहम् ॥ ध्यायामि तं महाराजं स्वर्णाभं नागकुण्डलम् । श्रीभैरवीसमायुक्तं रत्नसिंहासनस्थितम् ॥ (२) ॐ ह्रीं बीजं, क्लीं शक्तिः, सं कीलकम् । कामानां सिद्ध्यर्थे जपे विनियोगः । ॐ नमस्ते भैरवेशाय ब्रह्मविष्णुशिवात्मने । नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने । रत्नसिंहासनस्थाय दिव्याभरणधारिणे । दिव्यमालादिभूषाय नमस्ते दिव्यमूर्तये ॥ नमस्तेऽनेकहस्ताय ह्यनेत्रशिरसे नमः । नमस्तेऽनेकभ्रान्त्रे कवीश्वराय ते नमः ॥ नमस्ते नीलकण्ठायानेकांशायाथ ते नमः । नमस्तेऽनेकपार्श्वाय ह्यनेकादित्यजेतसे । मन्दारद्रुममूलभाजि महिते माणिक्यसिंहासने दिव्ये रत्नमये सुचम्पकरुचा देव्या समालिङ्गितः । भक्तेभ्यो वररत्नपात्रभरितं स्वर्णं ददानो हि सः स्वर्णाकर्षणभैरवो विजयते स्वर्गापवर्गैकभूः ॥ अथ नामावलिः । ॐ भैरवाय नमः । भूतनाथाय । भूतात्मने । भूतभावनाय । भूतवासाय । भूतदूताय । भूरिशाय । भूरिदक्षिणाय । भूताध्यक्षाय । भूतपतये । भूधराय । भूधरात्मजाय । भूपतये । भास्कराय । भीरवे । भीमाय । भूमये । विभूतिदाय । भूताय । भूकम्पनाय नमः । २० ॐ भूमिनाम्ने नमः । भूताभिभावकाय । भगनेत्राय । भवाय । भोक्त्रे । भूदेवाय । भगवते । रथिने । भ्राजिष्णवे । भोजनाय । भोक्त्रे । भिक्षाभुजे । भोजनप्रियाय । भूतिमयाय । भृङ्गिरिटिने । भक्तसाधितविग्रहाय । भूतचारिणे । निशाचारिणे । प्रेतचारिणे । भयानकाय नमः । ४० ॐ भवात्मने नमः । भूर्भुवोलक्ष्म्यै । भूतिमते । भवविक्रमाय । पद्मगर्भाय । महागर्भाय । विश्वगर्भाय । भुवे । अभुवे । भूतत्वाय । भुवनाधीशाय । भूतिकृते । भ्रान्तिनाशनाय । भूतिभूषितसर्वाङ्गाय । भूशयाय । भूतवाहनाय । क्षेत्रज्ञाय । भुवनाधीशाय । भूतिदाय । भूतिमते नमः । ६० ॐ प्रभवे नमः । क्षेत्रज्ञाय । क्षेत्रपालाय । क्षेत्रविघ्ननिवारणाय । क्षान्ताय । क्षुद्राय । क्षेत्रपाय । क्षुद्रघ्नाय । क्षत्रपाय । क्षमिणे । क्षोभणाय । मारणाय । स्तम्भनाय । मोहनाय । नमनाय । वशिने । क्षपणाय । क्षान्तिदाय । क्षामाय । क्षमिणे नमः । ८० ॐ क्षेत्रधराय नमः । क्षराय । कङ्कालाय । कालशमनाय । कलाकाष्ठायै । कलानिधये । कालाय । करालाय । कङ्कालिने । कमनीयाय । कलानिधये । कालाय । कालाकृतये । वायवे । कपर्दिने । कामशासनाय । कुबेरबन्धवे । कामात्मने । कर्णिकारप्रियाय । कपये नमः । १०० ॐ कामदेवाय नमः । कामपालाय । कामिने । कान्ताय । कृतागमाय । कल्याणप्रकृतये । कल्पाय । कल्पादये । कमलेक्षणाय । कमण्डलुधराय । केतवे । कालयोगिने । अकल्मषाय । करणाय । कारणाय । कर्त्रे । कैलासपतये । ईश्वराय । कामभुवे । कामदाय नमः । १२० ॐ अचिन्त्याय नमः । किरीटिने । कौशिकाय । कपिलाय । कुशलाय । कर्त्रे । कुमाराय । कपटाय । क्षमाय । कलाद्यदृशे । कलाधाराय । कपालकण्ठाय । कपालभृते । कैलासशिखरावासाय । कुबेराय । कीर्तिभूषणाय । कालज्ञानिने । कलावासाय । कोपिताय । कान्तविग्रहाय नमः । १४० ॐ कवचिने नमः । कण्टकिने । कार्यकोविदविक्रमाय । कालभक्षाय । कलं कारिणे । किङ्किणीकृतवासुकये । गणेश्वराय । गौरीशाय । गिरीशाय । गिरिबाधकाय । गिरिधन्वने । गुहाय । गोप्त्रे । गुणराशाये । गुणाकराय । गम्भीराय । गहनाय । गोप्त्रे । गायत्रीवल्लभाय । गतये नमः । १६० ॐ ग्रीष्माय नमः । गृहपतये । गुप्ताय । गेयाय । गव्यपतये । अगाय । गणवाहाय । गुणग्राहिणे । गणनाय । गुणराशिमते । अग्रगामिने । ईश्वराय । अरोगिणे । खट्वाङ्गिने । गगनालयाय । अमोघाय । अमोघ फलदाय । घण्टाराय । घटकप्रियाय । चन्द्रापीडाय नमः । १८० ॐ चन्द्रमौलयेनमः । चित्रवेषाय । चिरन्तनाय । चित्तेशयाय । चित्रबाहवे । अचलाय । छिन्नसंशयाय । चतुर्वेदाय । चतुर्बाहवे । चतुराय । चतुरप्रियाय । चामुण्डाजनकाय । चण्डाय । चलाय । क्षणसञ्चलाय । अचिन्त्यमहिम्ने । अचिन्त्याय । चराचरचरित्रगाय । चन्द्रसञ्जीवनाय । चित्राय नमः । २०० उमाचार्याय नमः । चतुर्मुखाय । ओजस्तेजोद्युतिधराय । जितकामाय । जनप्रियाय । अजातशत्रवे । ओजस्विने । जितकालाय । जगद्धिताय । जमदग्नये । जलनिधये । जटिलाय । जीवितेश्वराय । जननाय । जनजन्मादये । अर्जुनाय । जन्मविज्ञप्याय । जन्माधिपाय । जटिने । जन्मजरामृत्युभयापहाय नमः । २२० ॐ जीवितान्तकराय नमः । ज्येष्ठाय नमः । जगन्नाथाय । जनेश्वराय । त्रिवर्गसाधनाय । तार्क्ष्याय । तद्गुणाय । तन्तुवर्धनाय । तपस्विने । तारकाय । ताराय । तीव्राय । स्वात्मनिसंस्थिताय । तपनाय । तापनाय । तुष्टाय । श्वानयोनये । अतन्द्रिताय । उत्तमाङ्गाय । तिमिरघ्ने नमः । २४० ॐ व्रतिने नमः । वेदाय । तनूनपाते । अन्तर्हिताय । तमिस्राय । तेजसे । तेजोमयाय । स्तन्ये । तरुणाय । अर्धकराय । तिग्माय । तत्त्वाय । तत्त्वगृहेचराय । तेजोराशये । शत्रुबाणाय । अतिथये । अतिथिप्रियाय । आत्मयोगशयाय । व्यानाय । तीर्थदेवमयाय नमः । २६० ॐ शिवाय नमः । स्थानदाय । तपनाय । स्थाणवे । स्थविष्ठाय । स्थविराय । त्रिलोकेशाय । त्रिलोकात्मने । त्रिशूलिने । त्रिदिशाधिपाय । त्रिलोचनाय । त्रयीवेद्याय । त्रिर्वचः स्थाय । त्रिवर्गदाय । दूराय । वादस्थानघ्नाय । दुर्दशाय । दुस्सहोदयाय । पराय । देवाय नमः । २८० ॐ देवदेवाय नमः । दुन्दुभये । दुन्दुभिप्रियाय । दृढायुधधारिणे । धनदाय । दक्षाय । दुःस्वप्ननाशनाय । दुर्नेयाय । दुर्गमाय । दुर्गाय । दुरावासाय । दुरासदाय । दमाय । दमयित्रे । दान्ताय । दात्रे । दानाय । दयाकराय । दुर्वाससे । द्विजाय नमः । ३०० ॐ देवकायाय नमः । दुर्णिक्ताय । दुर्भगोदयाय । देहिने । दाहाय । दानवारये । देवेन्द्राय । अरिमर्दनाय । देवासुरगुरवे । देवाय । देवासुरनमस्कृताय । देवासुरेश्वराय । दिव्याय । देवासुर महेश्वराय । सर्वदेवमयाय । दण्डाय । नक्षत्राय । अक्षराय । नक्षत्रमालिकाकेशाय । नागहाराय नमः । ३२० ॐ पिनाकधृते नमः । व्ययनिर्वहणाय । न्यायिने । नभसे । न्यायाय । निरञ्जनाय । नीरावणाय । अतिविज्ञानाय । नरसिंहनिपातनाय । नन्दिने । नन्दीश्वराय । नग्नाय । नग्नव्रतधराय । नराय । निर्ममाय । निरहङ्काराय । निर्मोहाय । निरुपद्रवाय । निष्कण्टकाय । कृतानन्दाय नमः । ३४० ॐ निर्ध्यातव्याय नमः । जनार्दनाय । अनघाय । निष्कलाय । निष्ठाय । नीलकायाय । निरामयाय । अनिरुद्धाय । अनाद्यन्ताय । नैकात्मने । नैककर्मकृते । नगरेतसे । नखिने । नन्दिने । आनन्दवनवर्धनाय । योगाय । विरागिणे । वैरागिणे । त्यागिने । गौरीवराङ्गनाय नमः । ३६० ॐ कम्बुकण्ठाय नमः । गृहस्थाय । उग्राय । चण्डाय । अखण्डभृते । अन्तकाय । ताण्डवाडम्बररुचये । रुरुमण्डलमण्डिताय । परमेश्वराय । पशुपतये । पिनाकिने । पुरशासनाय । पुरात्सूताय । देवकीराय । परमेष्ठिने । परायणाय । पञ्चविंशतितत्वस्थाय । पञ्चजन्तवे । प्रभञ्जनाय । मस्करिणे नमः । ३८० ॐ परब्रह्मणे नमः । पारिजाताय । परात्पराय । प्रतिष्ठिताय । प्रमाणज्ञाय । प्रमाणाय । परमार्थदाय । पञ्चब्रह्मणे । सत्पतये । परमात्मने । परायणाय । पिनाकपाणये । प्रांशवे । प्रत्ययाय । परवीरघ्ने । प्रभाकराय । प्रत्यक्षाय । प्रणवाय । पुरञ्जयाय । पवित्रपाणये नमः । ४०० ॐ पापारये नमः । प्रत्ययाचिर्षे । अपां निधये । पुलस्त्याय । पुलहाय । अगस्त्याय । पुरुहूताय । पुरुष्टुताय । पद्माकराय । परस्मैज्योतिषे । परापरफलप्रदाय । परावरज्ञाय । परदाय । परशत्रवे । परस्मैपदाय । पूर्णाय । पूरयित्रे । पुण्याय । पुण्यश्रवणकीर्तनाय । पुरन्दराय नमः । ४२० ॐ पुण्यकीर्तये नमः । प्रमादिने । पापनाशनाय । परशीलाय । परगुणाय । प्रादुरागाय । पुरन्दराय । परार्थव्यक्तये । प्रभवाय । पुरुषाय । पुरुजाय । पित्रे । पिङ्गलाय । पावनाय । प्लक्षाय । अतलाय । पूषदन्तघ्ने । परमार्थगुरवे । प्रीतये । प्रीतमते नमः । ४४० ॐ पुरातनाय नमः । पराशराय । पद्मगर्भाय । पराय । परपुरञ्जयाय । उपप्लवाय । उभयकराय । परमार्थैकपण्डिताय । महेश्वराय । महादेवाय । मुद्गलाय । मधुराय । मृदवे । मत्ताशयाय । महायोगिने । महाकर्मणे । महौषधाय । महर्षये । कपिलाचार्याय । मृगधाम्ने नमः । ४६० ॐ महालयाय नमः । महानिधये । महाभूतये । महानीतये । महामतये । महाग्रहाय । महागन्त्रे । महाभूताय । अमृताय । यमाय । अमृतांशवे । अमृतवपुषे । मरीचये । मोहजालघ्ने । महातपसे । महाकायाय । मृगबाणार्पणाय । खलाय । महाबलाय । महीपाताय नमः । ४८० ॐ महायोगिने नमः । महामनसे । महामायाय । महाशान्ताय । मतये । नादाय । महोत्सवाय । मात्सर्यविदे । महावीर्याय । महाशक्तये । महाद्युतये । उन्मत्तकीर्तिकृते । मत्ताय । मघवते । अमिताय । मतये । महाभोगाय । अमृताय । मन्त्राय । मङ्गलाय नमः । ५०० ॐ मङ्गलप्रियाय नमः । अमोघदण्डाय । मध्यस्थाय । महेशाय । अमोघविक्रमाय । अमेयाय । अरिष्टमथनाय । मुकुन्दाय । सर्वपापघ्ने । मातामहाय । मातरिश्वने । मणिपूराय । महाशयाय । मदघ्ने । महागर्भाय । महाकल्पाय । महाधनुषे । मनसे । मनोमयाय । मानिने नमः । ५२० ॐ मेरुपद्याय नमः । मृडाय । मनवे । महाशोभाय । महाज्ञानिने । महाकालाय । कलिप्रियाय । महावटवे । महात्यागिने । महाकोशाय । महागतये । शिखण्डिने । कवचिने । शूलिने । जटिने । मुण्डिने । कुण्डलिने । मेघमालिने । चक्रखड्गिने । मालिने नमः । ५४० ॐ मायाय नमः । महामणये । महेष्वासाय । महानन्दाय । महाचाराय । महाभुजाय । मखकर्त्रे । मखध्वंसिने । मधुराय । मघवत्प्रियाय । ब्रह्मसृष्टये । ब्रह्मवीर्याय । बाणहस्ताय । अचलाय । बलिने । कीररूपाय । चलाय । उन्मादिने । ब्रह्मण्याय । ब्रह्मवर्चसाय नमः । ५६० बहुरूपाय । बहुमयाय । ब्रह्मविष्णुशिवात्मकाय । ब्रह्मगर्भाय । अक्षराय । दम्भाय । ब्रह्मज्योतिषे । बृहस्पतये । बीजबुद्धये । ब्रह्मचारिणे । ब्राह्मणाय । ब्राह्मणप्रियाय । युगादिकृते । युगावर्ताय । युगाध्यक्षाय । युगापघ्ने । यज्ञाय । यज्ञपतये । यज्वने । यज्ञाङ्गाय नमः । ५८० ॐ यज्ञवाहनाय नमः । योगाचार्याय । योगिगम्याय । योगिने । योग्याय । योगविदे । योगाङ्गाय । योगहाराङ्गाय । यक्षाय । युक्तिमयाय । यमाय । रौद्राय । रौद्रर्षये । राहवे । रतिरत्नाय । रणप्रियाय । लोकबन्धवे । लोकनाथाय । लक्षयज्ञाय । लक्षणाय नमः । ६०० ॐ लोलमायाय नमः । लोककर्त्रे । लोक्याय । लोलाय । लालिताय । शरभाय । वरदाय । वन्द्याय । विदुषे । विश्वस्मै । महेश्वराय । वेदान्तसारसन्दोहाय । वितताङ्गाय । विशारदाय । विश्वमूर्तये । वेदवेद्याय । वामदेवाय । विमोचकाय । विश्वरूपाय । विरूपाक्षाय नमः । ६२० ॐ वाणीशाय नमः । हव्यवाहनाय । वृषाङ्गाय । विशालाक्षाय । विश्वदर्शिने । विलोचनाय । विशाखाय । विश्वसृजे । विश्वाय । विजितात्मने । अव्ययाय । पुंसे । व्याघ्रचर्मधृतये । व्यापिने । वाङ्मयैकनिधये । विभवे । वर्णाश्रमगुरवे । वर्णाय । वरदाय । वायुवाहनाय नमः । ६४० ॐ विश्वकर्मणे नमः । विनीतात्मने । वेदशास्त्रार्थतत्वविदे । वसवे । वसुमनसे । पालाय । विरामाय । विद्रुमच्छवये । विमोचकाय । विजयाय । विशिष्टाय । वृषवाहनाय । विश्वेशाय । विविधाय । वादिने । वेदाङ्गाय । वेदविदे । मयाय । विश्वेश्वराय । वीरभद्राय नमः । ६६० ॐ वीरासीनाय नमः । विधये । विराजे । व्यवसायाय । व्यवस्थानाय । वीरचूडामणये । विराजे । वालखिल्याय । विश्वदेहाय । विरामाय । वसुदाय । वसवे । विषेचनाय । वेदवेद्याय । वेदाय । वाचस्पतये । वशिने । विद्वत्तमाय । वित्तमयाय । विश्रुतये नमः । ६८० ॐ विमलोदयाय नमः । वैवस्वताय । वसिष्ठाय । विभूतये । विगतज्वराय । विश्वहर्त्रे । विश्वमोदिने । विश्वामित्राय । द्विजेश्वराय । वीरोत्पत्तये । विश्वसहाय । विश्वावासाय । वसुश्रवसे । वज्रहस्ताय । वज्ररूपाय । विपाकाय । विश्वकारकाय । बृहदश्वाय । व्यालकल्पाय । विशल्याय नमः । ७०० ॐ लोकशल्यकृते नमः । विरूपाय । विकृताय । वेगिने । विरिञ्चये । विष्टरश्रवसे । अव्यक्तलक्षणाय । अव्यक्ताय । व्यक्ताय । वैश्याय । विशाम्पतये । विबुधाग्रेसराय । वेदाय । विश्वगर्भाय । विचक्षणाय । विषमाक्षाय । विलोमाक्षाय । वृषदाय । वृषवर्द्धनाय । विविक्तदाय नमः । ७२० ॐ वसन्ताय नमः । विवस्वते । वितमसे । तमसे । वेदवेद्याय । विश्वरूपाय । विविक्ताय । विश्वभाजनाय । विषयस्थाय । विविक्तस्थाय । विद्याराशये । पतिप्रियाय । शिवाय । शर्वाय । सदाचाराय । शम्भवे । ईशानाय । ईश्वराय । श्रुतिधर्मोक्तसंवादिने । सहस्राक्षाय नमः । ७४० ॐ सहस्रपादे नमः । सर्वज्ञाय । सर्वदेवाय । शङ्कराय । शूलधारकाय । शुचये । राशये । स्कन्दगुरवे । श्रीकण्ठाय । सूर्यतापनाय । ईशाननिलयाय । स्वस्ति । सामवेदस्वरूपविदे । मानिने । सुनीतये । शुद्धात्मने । सोमाय । सोमेतराय । सुखिने । सदाशिवाय नमः । ७६० ॐ समावृत्ताय नमः । सुकीर्तये । छिन्नसंशयाय । सर्वकामिने । सदावासाय । सर्वायुधविशारदाय । सुलभाय । सूदनाय । शुद्धाय । शुभांशवे । शुद्धविग्रहाय । सुवर्णाय । स्वाश्रयाय । शत्रवे । शत्रुजिते । शत्रुतापनाय । शनये । सूर्याय । सर्वकर्मणे । सर्वलोकप्रजापतये नमः । ७८० ॐ सिद्धाय नमः । सर्वेश्वराय । स्वस्तये । स्वस्तिकृते । स्वस्तिभुजे । स्वधायै । वसवे । वसुमनसे । सत्याय । सर्वपापहराय । हराय । सर्वादये । सिद्धिदाय । सिद्धये । सर्वावासाय । चतुष्पथाय । संवत्सरकराय । श्रीमते । शान्ताय । संवत्सराय नमः । ८०० ॐ शिशवे नमः । स्पष्टाक्षराय । सर्वहारिणे । सङ्ग्रामाय । सङ्गमाय । प्लवाय । इष्टाय । विशिष्टाय । शिष्टेष्टाय । सुलभाय । सुलभायनाय । सुब्रह्मण्याय । सुरगणाय । सुशरण्याय । सुधापतये । शरण्याय । शाश्वताय । स्कन्दाय । शिपिविष्टाय । शिवाश्रयाय नमः ८२० ॐ संसारचक्रभृते नमः । साराय । शङ्कराय । सर्वसाधकाय । अस्राय । शस्त्राय । सप्तगणाय । सवित्रे । सकलागमाय । सुचीराय । सप्तदोर्वीराय । षड्विंशाय । सर्वधृषे । स्वराजे । संराजे । सुषेणाय । शत्रुघ्नाय । शूरशत्रवे । शुभोदयाय । समर्थाय नमः । ८४० ॐ सुगमाय नमः । शुक्राय । सद्योगिने । सदसन्मयाय । शास्रनेत्राय । सुखश्मश्रवे । स्वाधिष्ठानषडाश्रयाय । प्रांशवे । सप्तपतये । वृद्धाय । शमनाय । शिखिसारथये । सुप्रतीकाय । सुवृद्धात्मने । संसृष्टाय । सुखवाङ्निधये । सुखानिलाय । सुसम्पन्नाय । सुरभये । शिशिरात्मकाय नमः । ८६० ॐ सर्वदेवमयाय नमः । शैलाय । सर्वशास्त्रप्रभञ्जनाय । शिवालयाय । सूर्यरूपाय । सहस्रमुखनाशकाय । सहस्रबाहवे । सर्वेशाय । सारमाय । सर्वलोकधृते । दूत्यंशाय । सुरसेव्यांशाय । सर्वदेवोत्तमोत्तमाय । शिवध्यानरताय । श्रीमते । शिखिने । श्रीचण्डिकाधिपाय । श्मशाननिलयाय । सेतवे । सर्वदेवाय नमः । ८८० ॐ महेश्वराय नमः । सुविष्टपिने । सुराराध्याय । सुकुमाराय । सुलोचनाय । सकलाय । सुमताय । स्वर्णाय । स्वर्मिणे । स्वरमथनाय । स्वनाय । सामगाय । सकलाधाराय । सामगानप्रियाय । शुचये । तस्मै । ईतये । सत्कृताय । शान्ताय । सुभूमये नमः । ९०० ॐ सत्परायणाय नमः । श्रीवल्लभाय । शिवारम्भाय । शान्तभद्राय । समञ्जसाय । सत्यवाचे । सात्विकाय । सत्याय । सर्वजिते । श्रुतिसागराय । सहस्रार्चिषे । सदाजिष्णवे । सप्तये । सप्तजनेश्वराय । संहारकारणाय । शुद्धाय । शत्रुघ्नाय । स्वर्णदायकाय । सुरेशाय । शरणाय नमः । ९२० ॐ शर्मणे नमः । सर्वस्मै । वेदाय । सताङ्गतये । संवृताय । असंवृताय । शिल्पिने । सिद्धिदाय । स्वर्णसिद्धिदाय । शान्तबुद्धये । शुद्धबुद्धये । स्तव्याय । स्तोत्रे । स्तवप्रियाय । रसज्ञाय । स्वर्णरूपाय । शुद्धये । राज्ञे । वषट् नमः । नमो नमः । ९४० ॐ स्थूलाय नमः । सूक्ष्माय । सहस्रार्कप्रकाशाय । सर्वतोमुखाय । सारमेयानुगाय । शम्भवे । प्रेतवाहाय । सहस्रकृते । ग्रहात्मकाय । रुद्ररूपाय । वस्वष्टस्वर्णकृते । वशिने । आदित्याय । सर्वकर्त्रे । सर्वगाय । स्वर्णसिद्धिदाय । सदारुष्टाय । स्वर्णदात्रे । घुर्घुराय । रक्तलोचनाय नमः । ९६० ॐ पादुकासिद्धिदाय नमः । पाताय । पारुष्यविनिषूदनाय । अष्टसिद्धिये । महासिद्धये । सुप्रसिद्धये । स्वर्णदाय । भूतवेतालघातिने । वेतालानुचराय । रवये । कालाय । कालाग्निरुद्रश्रिये । स्वर्णाकर्षणभैरवाय । कालमालाय । कलामालाय । त्र्यम्बकाय । त्रिपुरान्तकाय । सर्वाभिचारहन्त्रे । परकृत्यनिषूदनाय । मन्त्रमालिने नमः । ९८० ॐ सर्पमालिने नमः । स्वर्णाकर्षण भैरवाय । श्रीधराय । श्रीकराय । श्रीलाय । श्रीनिवासाय । सदाशिवाय । श्रीस्वरूपाकृतये । श्रीमते । श्रीहराय । श्रीमुखाय । शिवाय । श्रीशान्ताय । श्रीवराहाय । श्रीनिवासाय । श्रियांवराय । स्वर्णदाय । सिद्धिदाय । सिद्धाय । भक्तानां स्वर्णदायकाय नमः ॥ १००० उत्तर पीठिका - मया ते कथितं देवि रहस्यं स्वर्ण दायकम् । भैरवस्य वरारोहे वरं नामसहस्रकम् ॥ पठेच्च पाठयेद्यस्तु श‍ृणुयात्सुसमाहितः । स्तोत्रमेतत् पठेद्विद्वान् सर्वदुःखौघ नाशनम् ॥ सर्वाण्येतस्य पादाग्रे लुठन्ति धरणीतले । एककालं द्विकालं वा त्रिकालमथवा निशि ॥ पठेद्यः प्रयताहारः सर्वसिद्धिं स विन्दति । पूर्तकामो भूतिकामः षण्मासं च जपेत् सुधीः ॥ अथ शत्रुविनाशार्थं जपेत् त्रिरात्रमुत्तमम् । मास त्रयेण सर्वेषां रिपूणामन्तको भवेत् ॥ मासत्रयं जपेत् देवि भृशं निश्चल मानसः । धनं पुत्रांश्च दारांश्च प्राप्नुयान्नात्र संशयः ॥ यं यं कामयते काम तं तं प्राप्नोति निश्चितम् । सर्वकामप्रदो देवि भैरवः सर्वसिद्धदः । सत्कुलीनाय शान्ताय मृदवे सत्यवादिने । स्तोत्रदानात् सम्प्रहृष्टो भैरवोऽभून्महेश्वरः ॥ (श्रीचिदम्बर रहस्ये आकाशभैरवकल्पे श्रीरुद्रयामले च) इति स्वर्णाकर्षणभैरवसहस्रनामावलिः समाप्ता । Proofread by Aruna Narayanan Send corrections to sanskrit at cheerful.com
% Text title            : svarNAkarShaNabhairavasahasranAmAvaliH
% File name             : svarNAkarShaNabhairavasahasranAmAvaliH.itx
% itxtitle              : kAlabhairavasahasranAmAvaliH athavA svarNAkarShaNabhairavasahasranAmAvaliH
% engtitle              : Svarnakarshana Bhairava Sahasranamavalih
% Category              : shiva, sahasranAmAvalI, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Rudrayamala tantra, Chidambararahasya, Akashabhairava kalpa.  See corresponding stotra
% Indexextra            : (Scan, stotram)
% Latest update         : May 6, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org