श्रीत्यागेशस्तुतिः

श्रीत्यागेशस्तुतिः

यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १॥ शासनात् पावको यस्य सर्वेषामन्तरा स्थितः । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २॥ बडबामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३॥ भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४॥ कलमन्वेति कर्तारं कर्मणां यस्य शासनात । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ५॥ विनाधारं जगद्येन साधारमिव निश्चलम् । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ६॥ औषधे वा मणौ मन्त्रे भाति शक्तिर्यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ७॥ नात्येति समयं ज्योतिः सिन्धुः कालश्च यद्भयात् । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ८॥ ब्रह्माच्युताद्यविदितं च शिरः पदं ते नासा शिलाविहित ? ? सुहृत् प्रियायाः । तस्मै नमोऽस्तु भवते प्रणतार्तिहन्त्रे त्यागेश्वराय मयि देहि दयावलोकम् ॥ ९॥ इति श्रीत्यागेशस्तुतिः सम्पूर्णा । Proofread by Gopalakrishnan
% Text title            : Shri Tyagesha Stuti 06 25
% File name             : tyAgeshastutiH.itx
% itxtitle              : tyAgeshastutiH (taM namAmi mahAdevaM tyAgeshaM bhaktavatsalam)
% engtitle              : tyAgeshastutiH
% Category              : shiva, stuti, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-25
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org