श्रीवीरभद्रदण्डकम् १

श्रीवीरभद्रदण्डकम् १

श्री भद्र । भद्राम्बिकाप्राणनाथा । सुरारातिभङ्गा । प्रभो । रुद्र । रौद्रावतारा । सुनासीर मुख्यामरानेक सम्भावितानल्प सुश्लोकचारित्र । कोट्यर्कसङ्काश देदीप्यमानप्रभा । दिव्यगात्रा शिवा । पालिताशेषब्रह्माण्डभाण्डोदरा । मेरुधीरा । विराड्रूप । वाराशिगम्भीर । सौजन्यरत्नाकरा । वारिदश्याम । नारायणध्येय मौनीन्द्रचित्ताब्जभृङ्गा । सुरारातिभङ्गा । महोदार । भक्तौघकल्पद्रुमा । शिष्टरक्षा । प्रशस्तप्रतापोज्ज्वला । श्रीकरा । भीकरा । भीकरालोक । चूर्णीकृतार्येषु दोर्दण्ड पाण्डित्य संरम्भणोल्लास । राजत्कराम्भोज विन्यस्त खड्गत्रिशूलादिनानायुधा । भण्डनाचार्य । रुद्राक्षमालालसद्देह । रत्नाञ्चितानर्घ सौवर्ण केयूर भास्वत् किरीटोत्तमाङ्गा । त्रिपुण्ड्राङ्क सर्वाङ्गसंशोभिता चन्द्रकोटीर । हेमाम्बराडम्बरा । दैवचूडामणी । सन्तताखण्ड । दीर्घायुरारोग्यसौभाग्यसिद्धिप्रदा । देव । तापत्रयध्वान्तभानू । वियत्केश । मृत्युञ्जया । दीनचिन्तामणी । सर्वलोकेश । लोकात्म । लोकस्वरूपा । महायज्ञविध्वंसनाध्यक्ष । दाक्षायणीपुत्र । अक्षीणपुण्या । विभो । वीरभद्रा । महाकालरुद्रा । कृपामुद्र । मां पाहि दीनबन्धो । दयावारिराशी । लसच्चित्रभूषा । महादिव्यवेषा । हरा । भक्तपोषा । दयावार्थि । वीरेश्वरा । नित्यकल्याणसन्धानधौरेय । पापाटवी कील दावानला । पुण्यमूर्ते । नमस्ते नमस्ते नमस्ते नमः ॥ इति श्रीवीरभद्रदण्डकं सम्पूर्णम् । Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : vIrabhadradaNDakam 1
% File name             : vIrabhadradaNDakam1.itx
% itxtitle              : vIrabhadradaNDakam 1
% engtitle              : Virabhadra Dandakam 1
% Category              : shiva, daNDaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (different)
% Latest update         : July 22, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org