अश्विनौभिल्लादिककृता वैद्यनाथशिवस्तुतिः

अश्विनौभिल्लादिककृता वैद्यनाथशिवस्तुतिः

अश्विनौ - भिषग्वरं देववरं महेशं गङ्गाधरं सोमहुताशनेत्रम् । सुपद्ममित्रान्तरवर्तिनं त्वां भजाव शम्भुं सुहिरण्यबाहुम् ॥ ३९॥ दशशतवदनेक्षणोरुपादैः दशशतनयनेन संस्तुताङ्घ्रिम् । दशशतरुद्रगणाभिपूज्यलिङ्गं दशशतकिरणाक्षिभानतौ स्वः ॥ ४०॥ भिल्लः - अहो महादेव सदाशिवेश प्रसीद मय्यद्य महाघपुञ्जे । त्वत्पादभक्त्या गणयामि नामरान्द्विजा मनुष्याश्च कियन्महेश्वर ॥ ४७॥ कियन्ति पापानि कृतानि चेत्किमु उत्पाटये युर्भवतो‍द्य शिष्यम् । (उत्पाटयेयुश्च मदीयशष्पम्) यदि स्मरारेश्चरणारविन्दं स्मरामि तस्मान्न भयं ममाद्य ॥ ४८॥ मुनयः - त्वामालोक्य सुनिर्वृता मुनिगणाः प्राप्ताभयाः शङ्करं विश्वेशं मदनान्तकं सुरवरैर्वेदैश्चतुर्भिः स्तुतम् । धात्रा वृत्रहणेन मारजनकेनाराधितस्त्वं सदा विश्वं त्वं तमसां परः श्रुतिशिरोवेद्यस्त्वमाद्यो भिषक् ॥ ६४॥ या चोमा भगवंस्त्वदङ्कवसतिर्यस्याः कृपालेशतो जातं विश्वमिदं विचित्रजनकं या सा स्वयं मोहयेत् । यां देवा मुनयोऽप्यमी स्तुतिशतैः स्तुत्वा तदीयं शुभं विज्ञानं समवाप्य मुक्तकरणा मुक्तिं प्रयान्त्येव ते ॥ ६५॥ भिल्लादस्माच्छिवो यत्करधृतधनुषो भीतिरस्माकमुग्रा - दुग्रस्त्वं शैववर्ये विततयशःसीम्नि विस्तीर्णधाम्नि । सुधाधामा मूर्धा त्वयि च तदुभयं भिल्लगण्डूषवारि नो सह्यं नो महेश भवदभयकृपापात्रभूतान् (?) प्रसीद ॥ ६६॥ शैवाः - तारानाथसहोदरापतिकृतापाराब्जपूजाङ्घ्रिकं मारारातिमपारदुःखशमनं घोरादिपापापहम् । धीरोदारकुमारशूरजनकं कर्पूरगौरं हरं वारं वारमनुस्मराम हृदये वीरं कृपासागरम् ॥ ९८॥ भिल्लगणः (भिल्लः) - निधनपतिमनीशं शासितारं परेशं गुरुममरवराणां चारणानां च शम्भुम् । भुवनजनकमाराद्वेदशीर्षेषु गम्यं कनकगिरिनिवासं वैद्यमाद्यं नतोऽस्मि ॥ १०२॥ अभेद्यस्त्वच्छेद्यो निखिलभवरोगादिहरणो महानाद्यो वैद्यस्त्वमसि विबुधाद्याद्य वचसाम् । नमोऽन्ताद्यैर्मन्त्रैः प्रकटितयजुर्वेदतिलकैः भवांस्तव्यः सेव्यो हर हरसि पापं मम विभो ॥ १०३॥ --- ईश्वरः - इति स्तुत्वा तदा भिल्लः स्वभिल्लैर्भार्यया तदा । गणाधीशोऽभवद्देवि विकुण्ठोपरि कल्पिते ॥ १०४॥ विष्णुभोगशताधिक्ये लोके वै स्थापितो मया । एतत्तेऽभिहितं गौरि वैद्यनाथस्य वैभवम् ॥ १०५॥ यः श्रृणोति सदा भक्त्या मयि भक्तिं लभेत् स वै । लिङ्गमेतत्सकृद्दृष्ट्वा स्नाप्य गङ्गाम्भसा नरः ॥ १०६॥ कृतकृत्यो भवेद्गौरि स साक्षाद्गणपो भवेत् । वैद्यनाथमहालिङ्गं सकृद्दृष्ट्वा विमुच्यते ॥ १०७॥ अनन्तैरैपि पापौघैः सद्य एव न संशयः । शैवाश्च सततं भक्त्या बिल्वैर्गङ्गाम्भसा शिवे ॥ १०८॥ तल्लिङ्गं पूजयन्त्येव भवबन्धविमुक्तये । लिङ्गं मङ्गलदं मनोज्ञममलं श्रीवैद्यनाथाभिधं दृष्ट्वा सम्पूज्य बिल्वैः सकृदपि च नरः प्राप्नुयान्मुक्तिकान्ताम् । त्यक्त्वा पापौघतापं जनिमृतिगदजापारदुःखैर्विहीनो हीनोऽपि स्यादवश्यं भवशतजनितं भूरिपुण्यं लभेत ॥ १०९॥ ॥ इति शिवरहस्यान्तर्गते अश्विनौभिल्लादिककृता वैद्यनाथशिवस्तुतिर्श्लोकानि सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २०॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 20.. Notes: Ashwini Kumara twins, Bhilla et al, eulogize Vaidyanatha Shiva. Bhilla is accorded the status of Shiva Gana. The shloka numbers are maintained per the source text. Proofread by Ruma Dewan
% Text title            : Vaidyanatha Shiva Stuti by Ashvinaubhilladika
% File name             : vaidyanAthashivastutiHashvinaubhillAdikakRRitA.itx
% itxtitle              : vaidyanAthashivastutiH ashvinaubhillAdikakRitA (shivarahasyAntargatA)
% engtitle              : vaidyanAthashivastutiH ashvinaubhillAdikakRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 20||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org