वेदैः कृतं शिवस्तोत्रम्

वेदैः कृतं शिवस्तोत्रम्

ऋग्वेद उवाच । यस्यान्तःस्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते । यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ १॥ यजुर्वेद उवाच । यो यज्ञैरखिलैरीशो योगेन च समर्च्यते । यमाहुरीश्वरं देवं स देवः स्यात्पिनाकधृक् ॥ २॥ सामवेद उवाच । येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् । योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः ॥ ३॥ अथर्ववेद उवाच । यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् । महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ ४॥ इति कूर्मपुराणे उत्तरभागे एकत्रिंशाध्यायान्तर्गतं वेदैः कृतं शिवस्तोत्रं समाप्तम् । कूर्मपुराणे उत्तरभागे ३१/१३-१६ Proofread by PSA Easwaran
% Text title            : Vedaih Kritam Shiva Stotram
% File name             : vedaiHkRRitaMshivastotram.itx
% itxtitle              : shivastotram (vedaiHkRitaM kUrmapurANAntargatam)
% engtitle              : vedaiHkRitaM shivastotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Kurmapurana, kUrmapurANe uttarabhAge 31/13-16
% Indexextra            : (Hindi, English)
% Latest update         : August 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org