% Text title : Skandaproktam Vedarahasyakathanam % File name : vedarahasyakathanamskandaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 47 - vedarahasyakathanam | 19.2-48|| % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Vedarahasyakathanam ..}## \itxtitle{.. skandaproktaM vedarahasyakathanam ..}##\endtitles ## कालकालो महादेवः कालावच्छेदवर्जितः ॥ 19॥ कालावच्छेदयुक्तानां ब्रह्मविष्णुहरात्मनाम् । इन्द्रादीनाम्मुनीनाञ्च ग्रहाणाञ्चऋषेस्तथा ॥ 20॥ सप्तर्षिणाञ्चसिद्धानां पितृणाञ्च सनातनः । भूतानाञ्चभविष्याणां साम्प्रतानाञ्च शङ्करः ॥ 21॥ करोतिसृष्टिन्नाशञ्चस्थितिङ्कालस्यकल्पनाम् । मायाभिर्मोहितानाञ्च ब्रह्मविष्णुहरात्मनाम् ॥ 22॥ शरीराणिप्रविश्यैवकरोतीदञ्चराचरम् । स एव सर्वभूतानां प्राणानादायोदेति च ॥ 23॥ स एव सर्वभूतानां प्राणानादायास्तमेति च । स्त्त्र्यन्नपानोपभोगैश्च तत्तद्देहेषु सर्वदा ॥ 24॥ परां प्रीतिं वितनुते जडेष्वजड ईश्वरः । स एव जाग्रदाद्यासु ह्यवस्थास्वपि शङ्करः ॥ 25॥ अवस्थारहितश्चायं सर्वेष्वन्तर्गतस्थितिः । स एव जाग्रद्भूतेषु स्वपित्येको महेश्वरः ॥ 26॥ स एवानन्दमूर्तिहि तस्यानन्दैकलेशतः । प्रियात्मकं जगज्जालं कुरुते दुःखदायकम् ॥ 27॥ असत्यमेतच्चजडं स्वसत्यात्सत्यवत्स्थितः । करोति च जडं सर्वं चेतनानां सचेतनः ॥ 28॥ असङ्गोऽपि सदा भाति जगत्स्वेतेषु शङ्करः । समवानपि विश्वेशश्शिवस्सर्वान्तरङ्गतः ॥ 29॥ (सङ्गवानिव विश्वेशोऽसङ्गस्सर्वान्तरङ्गकः) ॥ 29॥ बुद्धेर्बोधयिता मन्ता मनसश्च गतागतिः । अप्राणः प्राणरूपेण ह्याकाशादपि चोत्तरः ॥ 30॥ ब्रह्म ब्रह्ममयो भाति शिव एवं सनातनः । न तस्य करणं कार्यं न क्रिया परमार्थतः ॥ 31॥ शीर्णेषु देहजालेषु ह्यशीर्णस्सर्वदा स्थितः । विकारभूते जगति निर्विकारतया स्थितः ॥ 32॥ न नश्यन्न च सीदानो शिव एव हि केवलः । (नसन्दृशे रूपमस्य शिव एवेति केवलः |) गुहाहितो निरिच्छोहि सदा भेदविवर्जितः ॥ 33॥ कारणं कारणानाञ्च महान्हि तमसः परः । यस्माद्ब्रह्मेन्द्रविष्णवाद्या रुद्रास्सर्वे मरुद्गणाः ॥ 34॥ सम्प्रसूता महादेवान्न ततोऽस्त्यधिकः परः । यस्य निश्वसितं वेदा नानाशाखाविभूषिताः ॥ 35॥ यस्य ज्ञानेन सर्वेषां मुक्तयस्सर्वतो द्विजाः । स सन्तरति संसारमसारं भयदायकम् ॥ 36॥ सरसोऽयं यद्रसेन जगद्रसमयं भवेत् । स एव ज्योतिषाञ्जयोतिस्स चक्षुस्स तपो महत् ॥ 37॥ स भूमा केवलानन्दस्स बोधः केवलं शिवः । स एव स्थूलमनणू रुद्रो विश्वार्तिनाशकः ॥ 38॥ निरिन्द्रियश्चेन्द्रियाणां गतिश्शास्ता महेश्वरः । निराभासो निरासङ्गो विश्वभासप्रवर्तकः ॥ 39॥ सर्वं तस्मिन्महादेवे जगद्ब्रह्मणि लीयते । (सर्वं तस्मिन्महादेवे जगद्ब्रह्मपिपीलिकम् |) विभाति मायया साक्षात्तस्मिन् ज्ञाने मुनीश्वराः ॥ 40॥ सर्वं शिवतया भाति प्रसादेन महेशितुः । स षोडशात्मा पुरुषो नेह नानास्ति किञ्चन ॥ 41॥ विकारमेतत्सर्व हि अविकारे विकारितम् । तस्यैव तपसा ध्यानात्तलिङ्गार्चनतोद्विज ॥ 42॥ सर्वं शोकं तरत्येव नात्रकार्या विचारणा । भिद्यन्ते ग्रन्थयस्सर्वा एकत्वेनानुपश्यतः ॥ 43॥ तमात्मानं महादेवं विश्वाकारतया स्थितम् । वह्निर्वायुर्जलं क्ष्मा च विद्यते तन्महेश्वरः ॥ 44॥ (वह्निर्वायुर्जलं क्ष्मा च वियदेतद्महेश्वरः) ॥ 44॥ एतेषामानुलोम्येन प्रातिलोम्येन सृष्टयः । सञ्जाता अत्र लीनाश्च तस्मिन्नेव महेश्वरे ॥ 45॥ तस्माद्भूतानि जातानि तत्र जीवन्ति तान्यपि । तस्मिन्नेत्रवलयंयान्ति ईशसंस्थञ्चराचरम् ॥ 46॥ ईशावास्यमिदं सर्वं तस्मिन्त्सर्वं प्रवर्तते । (ईशावास्यमिदं दृश्यं यस्मिन्सर्वं प्रवर्तते |) एवं यो वेदवेदान्तैः प्रसादात्परमेश्वरात् ॥ 47॥ गुरोश्च (गुरूक्त्य) श्रद्धया चैव सर्वज्ञस्स च शाम्भवः । समुनिस्सशिवश्चापि स शिवज्ञानवित्तमः ॥ 48॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दप्रोक्तं वेदरहस्यकथनम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 47 \- वेदरहस्यकथनम् । 19\.2\-48॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 47 - vedarahasyakathanam . 19.2-48.. Notes: Skanda ##skanda ## narrates the Essence of Śivatattva ##shivatattva ## as in the Mystery of Veda-s (Vedarahasyam ##vedarahasyam##), that was enunciated by Mahādeva ##mahAdeva ## to Devī ##devI##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}