वेदसार श्रीशिवसहस्रनामस्तोत्रम्

वेदसार श्रीशिवसहस्रनामस्तोत्रम्

शङ्करकवच श्लोकाः १-६१ पद्मपुराणान्तर्गतं वेदसाराख्यं ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ ईश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वभूतानमनाधारमविक्रियम् ॥ २॥ अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रियम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ ३॥ ईशमाद्यन्तनिर्मुक्तमतिशोभनमादरात् । नमामि विग्रहं साम्बं संसारामयभेषजम् ॥ ४॥ व्यास उवाच । एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः । वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ५॥ ततः स भगवान्प्रीतः पूजां चक्रे यथाविधि । तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ६॥ तैः पृष्टः कथयामास कुमारप्रभवं च यत् । चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ ७॥ मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः । कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ ८॥ पीताम्बरं त्रिपुण्ड्रं च धृत्वा रुद्राक्षमालिकाः । सूर्योपस्थानं सन्ध्यां च स्मृतिधर्ममनुस्मरन् ॥ ९॥ शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः । चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् ॥ १०॥ जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् । जजाप शिवसाहस्रं भुक्तिमुक्तिप्रदं विभोः । अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ११॥ ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् । मार्कण्डेयोऽवदत्कृष्णं बहुशो मुनिसम्मतम् ॥ १२॥ मार्कण्डेय उवाच त्वं विष्णुः कमलाकान्तः परमात्मा जगद्गुरुः । (त्वं कृष्णः) भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ १३॥ व्यास उवाच अथ ते मुनयः सर्वे मार्कण्डेयं समार्चयन् । वचोभिर्वासुदेवश्च पृष्टः साधु त्वयेति च ॥ १४॥ श्रीकृष्ण उवाच साधु साधु मुने पृष्टं हिताय सकलस्य च ॥ १५॥ अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् । दैवतं सर्वलोकानां सर्वकारणकारणम् ॥ १६॥ (सर्वदेवानां) ज्योतिर्यत्परमानन्दं सावधानमतिः श‍ृणु । विश्वपावनमीशानं गुणातीतमजं परम् ॥ १७॥ (विश्वसाधनमीशानं) जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने । यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः ॥ १८॥ स शिवः स महादेवः शङ्करश्च निरञ्जनः । तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते ॥ १९॥ सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः । पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वराः ॥ २०॥ तस्मिन्भक्तिर्महादेवे मम धातुश्च निर्मला । महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः ॥ २१॥ सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः । निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः ॥ २२॥ निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः । तस्य चेच्छाभवत्पूर्वं जगत्स्थित्यन्तकारिणी ॥ २३॥ वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतः । जनयामास धातारं दक्षिणाङ्गात्सदाशिवः ॥ २४॥ मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः । तपः कुर्वन्तु भो वत्सा अब्रवीदिति तान् शिवः ॥ २५॥ (तपस्तपन्तु भो) ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः । स्तुत्वा तु विधिवत्स्तोत्रैः प्रणम्य च पुनः पुनः ॥ २६॥ ब्रह्मविष्णुमहेश्वरा ऊचुः तपः केन प्रकारेण कर्तव्यं परमेश्वर । ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २७॥ श्रीमहादेव उवाच । (शिव उवाच) कायेन मनसा वाचा ध्यानपूजाजपादिभिः । कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २८॥ देवा ऊचुः । त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः । सौम्योपायमतो ब्रह्मन्वद कारुण्यवारिधे ॥ २९॥ श्रीशङ्कर उवाच । (शिव उवाच) श‍ृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् । सहस्रनामसद्विद्यां जपन्तु मम सुव्रताः ॥ ३०॥ यया संसारमग्नानां मुक्तिर्भवति शाश्वती । श‍ृण्वन्तु तद्विधानं हि महापातकनाशनम् ॥ ३१॥ पठतां श‍ृण्वतां सद्यो मुक्तिः स्यादनपायिनी । ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ ३२॥ भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः । ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ ३३॥ पार्वतीसहितं शम्भुं जटामुकुटमण्डितम् । दधानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३४॥ (वसानं चर्म) त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् । सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३५॥ बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् । दुर्दर्शं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३६॥ (दुरन्तं) विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् । सहस्रशिरसं शर्वमनन्तकरसंयुतम् ॥ ३७॥ (शम्भुमनन्तकरसंयुतम्) सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् । जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३८॥ दंष्ट्राकरालं दुष्प्रेक्ष्यं सूर्यकोटिसमप्रभम् । निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३९॥ पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ४०॥ ज्ञानवैराग्यसम्पन्नं योगानन्दकरं परम् । (योगानन्दमयं) शाश्वतैश्वर्यसम्पन्नं महायोगीश्वरेश्वरम् ॥ ४१॥ समस्तशक्तिसंयुक्तं पुण्यकायं दुरासदम् । तारकं ब्रह्म सम्पूर्णमणीयांसं महत्तरम् ॥ ४२॥ (महत्तमम्) यतीनां परमं ब्रह्म व्रतिनां तपसः फलम् । संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ४३॥ विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् । महादेवं महात्मानं देवानामपि दैवतम् ॥ ४४॥ (महानन्दं) शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिमुत्तमम् । इति ध्यात्वा शिवं चित्ते रक्षार्थं कवचं न्यसेत् ॥ ४५॥ (ततः पठेद्धि कवचं मम सर्वाघनाशनम्) अथ कवचं - शङ्करो मे शिरः पातु ललाटं भाललोचनः । विश्वचक्षुर्दृशौ पातु भ्रुवौ रुद्रो ममावतु ॥ ४६॥ (विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम ॥) गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः । कपोलौ मे महादेवः पातु नासां सदाशिवः ॥ ४७॥ मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः । दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः ॥ ४८॥ रसनां परमानन्दः पातु शङ्खं शिवाप्रियः । चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशानः ॥ ४९॥ कूर्चं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् । स्कन्धौ स्कन्दगुरुः पातु बाहू पातु महाभुजः ॥ ५०॥ (स्कन्धौ स्कन्दपिता) उपबाहू महावीर्यः करौ विबुधसत्तमः । अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् ॥ ५१॥ हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः । उदरं हुतभुक्पातु मध्यं पातु मध्यमेश्वरः ॥ ५२॥ कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः । प्राणान्मे प्राणदः पातु नाभिं भीमः कटिं विभुः ॥ ५३॥ सक्थिनी पातु मे भर्गो जानुनी भुवनाधिपः । जङ्घे पुररिपुः पातु चरणौ भवनाशनः ॥ ५४॥ शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः । इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः ॥ ५५॥ प्राच्यां दिशि मृडः पातु दक्षिणे यमसूदनः । (पूर्वे मम मृडः) वारुण्यां सलिलाधीश उदीच्यां मे महीधरः ॥ ५६॥ ईशान्यां पातु भूतेश आग्नेय्यां रविलोचनः । नैरृत्यां भूतभृत्पातु वायव्यां बलवर्धनः ॥ ५७॥ ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः । सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः ॥ ५८॥ इति कवचम् । एवं न्यासविधिं कृत्वा साक्षाच्छम्भुमयो भवेत् । नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तितः ॥ ५९॥ सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् । ततः सहस्रनामेदं पठितव्यं मुमुक्षुभिः ॥ ६०॥ सर्वकार्यकरं पुण्यं महापातकनाशनम् । सर्वगुह्यतमं दिव्यं सर्वलोकहितप्रदम् ॥ ६१॥ मन्त्राणां परमो मन्त्रो भवदुःखषडूर्मिहृत् । ओं नमः शम्भवे चेति षड्भिर्मन्त्रैः षडङ्गकम् । न्यासं कृत्वा तु विधिवत्सम्यग्ध्यानं ततश्चरेत् ॥ ६२॥ विनियोगः (न्यास) ॐ अस्य श्रीवेदसाराख्यपरमदिव्यशिवसहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् नारायण ऋषिः । अनुष्टुप् छन्दः । परमात्मा श्रीमहादेवो देवता । नमः इति बीजम् । शिवायेति शक्तिः । चैतन्यमिति कीलकम् । श्रीमहादेवप्रीत्यर्थे एवं प्रसादसिद्धयर्थे जपे विनियोगः । अथ न्यासः । ॥ अथ करन्यासः ॥ ॐ नमः शम्भवे च अङ्गुष्ठाभ्यां नमः । ॐ नमः मयोभवे च तर्जनीभ्यां नमः । ॐ नमः शङ्कराय च मध्यमाभ्यां नमः । ॐ नमः मयस्कराय च अनामिकाभ्यां नमः । ॐ नमः शिवाय च कनिष्ठिकाभ्यां नमः । ॐ नमः शिवतराय च करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ हृदयाद्यङ्गन्यासः ॥ ॐ नमः शम्भवे च हृदयाय नमः । ॐ नमः मयोभवे च शिरसे स्वाहा । ॐ नमः शङ्कराय च शिखायै वषट् । ॐ नमः मयस्कराय च कवचाय हुम् । ॐ नमः शिवाय च नेत्रत्रयाय वौषट् । ॐ नमः शिवतराय च अस्त्राय फट् ॥ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ । अथ ध्यानम् । कैलासाद्रिनिभं शशाङ्ककलया स्फूर्जज्जटामण्डलं नासालोकनतत्परं त्रिनयनं वीरासनाध्यासितम् । मुद्राटङ्ककुरङ्गजानुविलसद्बाहुं प्रसन्नाननं कक्ष्याबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ॥ १॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं चेन्दुशेखरम् । पञ्चवक्त्रं महाबाहुं दशबाहुसमन्वितम् ॥ २॥ भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । परिपूर्णं परानन्दं परं ज्योतिः परात्परम् ॥ ३॥ पराशक्त्या श्रिया सार्धं परमानन्दविग्रहम् । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । श्रीरुद्रं सच्चिदानन्दं ध्यायेत् सर्वात्मसिद्धये ॥ ४॥ ॥ अथ लमित्यादि पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥ अथ सहस्रनामस्तोत्रम् ॥ ॐ नमः पराय देवाय शङ्कराय महात्मने । कामिने नीलकण्ठाय निर्मलाय कपर्दिने ॥ १॥ निर्विकल्पाय शान्ताय निरहङ्कारिणे नमः । अनर्घ्याय विशालाय सालहस्ताय ते नमः ॥ २॥ (अनर्घाय) निरञ्जनाय शर्वाय श्रुताय च परात्मने । नमः शिवाय भर्गाय गुणातीताय वेधसे ॥ ३॥ महादेवाय पीताय पार्वतीपतये नमः । (महादेवाय वीताय) केवलाय महेशाय विशुद्धाय बुधात्मने ॥ ४॥ कैवल्याय सुदेहाय निःस्पृहाय स्वरूपिणे । नमः सोमविभूषाय कालायामिततेजसे ॥ ५॥ अजिराय जगत्पित्रे जनकाय पिनाकिने । निराधाराय सिंहाय मायातीताय ते नमः ॥ ६॥ बीजाय सर्पभूषाय पशूनां पतये नमः । पुरन्दराय भद्राय पुरुषाय महीयसे ॥ ७॥ महासन्तोषरूपाय ज्ञानिने शुद्धबुद्धये । नमो वृद्धस्वरूपाय तपसे परमात्मने ॥ ८॥ पूर्वजाय सुरेशाय ब्रह्मणेऽनन्तमूर्तये । निरक्षराय सूक्ष्माय कैलासपतये नमः ॥ ९॥ निरामयाय कान्ताय निरातङ्काय ते नमः । निरालम्बाय विश्वाय नित्याय यतये नमः ॥ १०॥ आत्मारामाय भव्याय पूज्याय परमेष्ठिने । विकर्तनाय सूर्म्याय शम्भवे विश्वरूपिणे ॥ ११॥ ताराय हंसनाथाय प्रतिसर्याय ते नमः । परावरेशरुद्राय भवायालङ्घ्यशक्तये ॥ १२॥ इन्द्रध्वंसनिधीशाय कालहन्त्रे मनस्विने । विश्वमात्रे जगद्धात्रे जगन्नेत्रे नमो नमः ॥ १३॥ जटिलाय विरागाय पवित्राय मृडाय च । निरवद्याय पात्राय स्तेनानां पतये नमः ॥ १४॥ नादाय रविनेत्राय व्योमकेशाय ते नमः । चतुर्भोगाय साराय योगिनेऽनन्तमायिने ॥ १५॥ (योगिनेऽनन्तगामिने) धर्मिष्ठाय वरिष्ठाय पुरत्रयविघातिने । गरिष्ठाय गिरीशाय वरदाय नमो नमः ॥ १६॥ व्याघ्रचर्माम्बरायाथ दिशावस्त्राय ते नमः । (दिग्वस्त्राय च) परमप्रेममन्त्राय प्रथमाय सुचक्षुषे ॥ १७॥ आद्याय शूलहस्ताय शितिकण्ठाय तेजसे । (ते नमः) उग्राय वामदेवाय श्रीकण्ठाय नमो नमः ॥ १८॥ विश्वेश्वराय सूर्याय गौरीशाय वराय च । मृत्युञ्जयाय वीराय वीरभद्राय ते नमः ॥ १९॥ कामनाशाय गुरवे मुक्तिनाथाय ते नमः । विरूपाक्षाय सूताय वह्निनेत्राय ते नमः ॥ २०॥ जलन्धरशिरच्छेत्रे हविषे हितकारिणे । महाकालाय वैद्याय सघृणेशाय ते नमः ॥ २१॥ नम ओङ्काररूपाय सोमनाथाय ते नमः । रामेश्वराय शुचये भौमेशाय नमो नमः ॥ २२॥ त्र्यम्बकाय निरीहाय केदाराय नमो नमः । गङ्गाधराय कवये नागनाथाय ते नमः ॥ २३॥ भस्मप्रियाय सूद्याय लक्ष्मीशाय नमो नमः । पूर्णाय भूतपतये सर्वज्ञाय दयालवे ॥ २४॥ धर्माय धनदेशाय गजचर्माम्बराय च । भालनेत्राय यज्ञाय श्रीशैलपतये नमः ॥ २५॥ कृशानुरेतसे नीललोहिताय नमो नमः । अन्धकासुरहन्त्रे च पावनाय बलाय च ॥ २६॥ चैतन्याय त्रिनेत्राय दक्षनाशकराय च । नमः सहस्रशिरसे जयरूपाय ते नमः ॥ २७॥ सहस्रचरणायाथ योगिहृत्पद्मवासिने । सद्योजाताय वन्द्याय सर्वदेवमयाय च ॥ २८॥ आमोदाय प्रगल्भाय गायत्रीवल्लभाय च । व्योमाकाराय विप्राय नमो विप्रप्रियाय च ॥ २९॥ अघोराय सुवेषाय श्वेतरूपाय ते नमः । विद्वत्तमाय चित्राय विश्वग्रासाय नन्दिने ॥ ३०॥ अधर्मशत्रुरूपाय दुन्दुभेर्मर्दनाय च । अजातशत्रवे तुभ्यं जगत्प्राणाय ते नमः ॥ ३१॥ नमो ब्रह्मशिरश्छेत्रे पञ्चवक्त्राय खड्गिने । नमस्ते हरिकेशाय पञ्चवर्णाय वज्रिणे ॥ ३२॥ नमः पञ्चाक्षरायाथ गोवर्धनधराय च । प्रभवे सर्वलोकानां कालकूटविषादिने ॥ ३३॥ सिद्धेश्वराय सिद्धाय सहस्रवदनाय च । नमः सहस्रहस्ताय सहस्रनयनाय च ॥ ३४॥ सहस्रमूर्तये तुभ्यं जिष्णवे जितशत्रवे । काशीनाथाय गेह्याय नमस्ते विश्वसाक्षिणे ॥ ३५॥ हेतवे सर्वजीवानां पालकाय नमो नमः । जगत्संहारकाराय त्रिधावस्थाय ते नमः ॥ ३६॥ एकादशस्वरूपाय नमस्ते वह्निमूर्तये । नरसिंहमहादर्पघातिने शरभाय च ॥ ३७॥ भस्माभ्यक्ताय तीर्थाय जाह्नवीजनकाय च । (वल्लभाय) देवदानवदैत्यानां गुरवे ते नमो नमः ॥ ३८॥ दलिताञ्जनभासाय नमो वायुस्वरूपिणे । स्वेच्छामन्त्रस्वरूपाय प्रसिद्धाय नमो नमः ॥ ३९॥ (प्रसिद्धायात्मने नमः) वृषध्वजाय गोष्ठ्याय जगद्यन्त्रप्रवर्तिने । अनाथाय प्रजेशाय विष्णुगर्वहराय च ॥ ४०॥ हरेर्विधातृकलहनाशकाय ते नमो नमः । (हरिर्विधातृकलहनाशकाय) नमस्ते दशहस्ताय गगनाय नमो नमः ॥ ४१॥ कैवल्यफलदात्रे च परमाय नमो नमः । ज्ञानाय ज्ञानगम्याय घण्टारवप्रियाय च ॥ ४२॥ पद्मासनाय पुष्टाय निर्वाणाय नमो नमः । अयोनये सुदेहाय ह्युत्तमाय नमो नमः ॥ ४३॥ अन्तकालाधिपतये विशालाक्षाय ते नमः । कुबेरबन्धवे तुभ्यं सोमाय सुखदायिने ॥ ४४॥ अमृतेश्वररूपाय कौबेराय च धन्विने । (कौबेराय नमो नमः) प्रियम्वदसमर्थाय वन्दिने विभवाय च ॥ ४५॥ गिरिशाय गिरित्राय गिरिशन्ताय ते नमः । पारिजाताय बृहते पञ्चयज्ञाय ते नमः ॥ ४६॥ तरुणाय विशिष्टाय बालरूपधराय च । जीवितेशाय तुष्टाय पुष्टानां पतये नमः ॥ ४७॥ भवहेत्यै हिरण्याय कनिष्ठाय नमो नमः । मध्यमाय विधात्रे च ते शूराय सुभगाय च ॥ ४८॥ आदित्यतापनायाथ नमस्ते रुद्रमन्यवे । महाह्रदाय ह्रस्वाय वामनाय नमो नमः ॥ ४९॥ नमस्तत्पुरुषायाथ चतुर्हस्ताय मायिने । (चतुर्हस्ताय ते नमः) नमो धूर्जटये तुभ्यं जगदीशाय ते नमः ॥ ५०॥ जगन्नाथस्वरूपाय लीलाविग्रहरूपिणे । अनघाय नमस्तुभ्यममराय नमो नमः ॥ ५१॥ अमृताय नमस्तुभ्यमच्छात्राय नमो नमः । लोकाध्यक्षाय वै तुभ्यमनादिनिधनाय च ॥ ५२॥ व्यक्तेतराय व्यक्ताय नमस्ते परमाणवे । लघुस्थूलस्वरूपाय नमः परशुधारिणे ॥ ५३॥ नमः खट्वाङ्गहस्ताय नागहस्ताय ते नमः । वरदाभयहस्ताय घण्टाहस्ताय ते नमः ॥ ५४॥ घस्मराय नमस्तुभ्यमजिताय नमो नमः । अणिमादिगुणेशाय पञ्चब्रह्ममयाय च ॥ ५५॥ पुरातनाय शुद्धाय बलप्रमथनाय च । पुण्योदयाय पद्माय विरक्ताय नमो नमः ॥ ५६॥ उदाराय विचित्राय विचित्रगतये नमः । वाग्विशुद्धाय चितये निर्गुणाय नमो नमः ॥ ५७॥ परमेशाय शेषाय नमः पद्मधराय च । महेन्द्राय सुशीलाय करवीरप्रियाय च ॥ ५८॥ महापराक्रमायाथ नमस्ते कालरूपिणे । विष्टरश्रवसे लोकचूडारत्नाय ते नमः ॥ ५९॥ साम्राज्यकल्पवृक्षाय करुणाय नटाय च । (नमस्तुभ्यं त्विषीमते) अनर्घ्याय वरेण्याय वज्ररूपाय ते नमः ॥ ६०॥ (वरेण्याय नमस्तुभ्यं यज्ञरूपाय ते नमः) परमज्योतिषे पद्मगर्भाय सलिलाय च । तत्त्वाधिकाय सर्गाय नमो दीर्घाय स्रग्विणे ॥ ६१॥ नमस्ते पाण्डुरङ्गाय घोराय ब्रह्मरूपिणे । निष्कलाय नमस्तुभ्यं प्रपथ्याय नमो नमः ॥ ६२॥ (सामगानप्रियाय च) नमो जयाय क्षेत्राय क्षेत्राणां पतये नमः । कलाधराय पूताय पञ्चभूतात्मने नमः ॥ ६३॥ अनिर्विण्णाय तथ्याय पापनाशकराय च । विश्वतश्चक्षुषे तुभ्यं मन्त्रिणेऽनन्तरूपिणे ॥ ६४॥ सिद्धसाधकरूपाय मेदिनीरूपिणे नमः । अगण्याय प्रतापाय सुधाहस्ताय ते नमः ॥ ६५॥ श्रीवल्लभायेध्रियाय स्थाणवे मधुराय च । उपाधिरहितायाथ नमः सुकृतराशये ॥ ६६॥ नमो मुनीश्वरायाथ शिवानन्दाय ते नमः । रिपुघ्नाय नमस्तेजोराशयेऽनुत्तमाय च ॥ ६७॥ चतुर्मूर्तिवपुःस्थाय नमोबुद्धीन्द्रियात्मने । उपद्रवहरायाथ प्रियसन्दर्शनाय च ॥ ६८॥ भूतनाथाय मूलाय वीतरागाय ते नमः । नैष्कर्म्याय विरूपाय षट्चक्राय विशुद्धये ॥ ६९॥ कुलेशायावनीभर्त्रे भुवनेशाय ते नमः । हिरण्यबाहवे जीववरदाय नमो नमः ॥ ७०॥ आदिदेवाय भाग्याय चन्द्रसञ्जीवनाय च । हराय बहुरूपाय प्रसन्नाय नमो नमः ॥ ७१॥ आनन्दपूरितायाथ कूटस्थाय नमो नमः । नमो मोक्षफलायाथ शाश्वताय विरागिणे ॥ ७२॥ यज्ञभोक्त्रे सुषेणाय दक्षयज्ञविघातिने । नमः सर्वात्मने तुभ्यं विश्वपालाय ते नमः ॥ ७३॥ विश्वगर्भाय गर्भाय देवगर्भाय ते नमः । संसारार्णवमग्नानां समुद्धरणहेतवे ॥ ७४॥ मुनिप्रियाय खल्याय मूलप्रकृतये नमः । समस्तसिद्धये तेजोमूर्तये ते नमो नमः ॥ ७५॥ आश्रमस्थापकायाथ वर्णिने सुन्दराय च । मृगबाणार्पणायाथ शारदावल्लभाय च ॥ ७६॥ विचित्रमायिने तुभ्यमलङ्करिष्णवे नमः । बर्हिर्मुखमहादर्पमथनाय नमो नमः ॥ ७७॥ नमोऽष्टमूर्तये तुभ्यं निष्कलङ्काय ते नमः । नमो हव्याय भोज्याय यज्ञनाथाय ते नमः ॥ ७८॥ नमो मेध्याय मुख्याय विशिष्टाय नमो नमः । अम्बिकापतये तुभ्यं महादान्ताय ते नमः ॥ ७९॥ सत्यप्रियाय सत्याय प्रियनित्याय ते नमः । नित्यतृप्ताय वेदित्रे मृदुहस्ताय ते नमः ॥ ८०॥ अर्धनारीश्वरायाथ कुठारायुधपाणये । वराहभेदिने तुभ्यं नमः कङ्कालधारिणे ॥ ८१॥ महार्थाय सुसत्त्वाय कीर्तिस्तम्भाय ते नमः । नमः कृतागमायाथ वेदान्तपठिताय च ॥ ८२॥ अश्रोत्राय श्रुतिमते बहुश्रुतिधराय च । अघ्राणाय नमस्तुभ्यं गन्धावघ्राणकारिणे ॥ ८३॥ पादहीनाय वोढ्रे च सर्वत्रगतये नमः । त्र्यक्षाय जननेत्राय नमस्तुभ्यं चिदात्मने ॥ ८४॥ रसज्ञाय नमस्तुभ्यं रसनारहिताय च । अमूर्तायाथ मूर्ताय सदसस्पतये नमः ॥ ८५॥ जितेन्द्रियाय तथ्याय परञ्ज्योतिःस्वरूपिणे । नमस्ते सर्वमर्त्यानामादिकर्त्रे भुवन्तये ॥ ८६॥ सर्गस्थितिविनाशानां कर्त्रे ते प्रेरकाय च । नमोऽन्तर्यामिणे सर्वहृदिस्थाय नमो नमः ॥ ८७॥ चक्रभ्रमणकर्त्रे ते पुराणाय नमो नमः । वामदक्षिणहस्तोत्थलोकेश हरिशालिने ॥ ८८॥ नमः सकलकल्याणदायिने प्रसवाय च । स्वभावोदारधीराय सूत्रकाराय ते नमः ॥ ८९॥ विषयार्णवमग्नानां समुद्धरणसेतवे । अस्नेहस्नेहरूपाय वार्तातिक्रान्तवर्तिने ॥ ९०॥ यत्र सर्वं यतः सर्वं सर्वं यत्र नमो नमः । नमो महार्णवायाथ भास्कराय नमो नमः ॥ ९१॥ भक्तिगम्याय भक्तानां सुलभाय नमो नमः । दुष्प्रधर्षाय दुष्टानां विजयाय विवेकिनाम् ॥ ९२॥ अतर्किताय लोकाय सुलोकाय नमो नमः । पूरयित्रे विशेषाय शुभाय च नमो नमः ॥ ९३॥ नमः कर्पूरदेहाय सर्पहाराय ते नमः । नमः संसारपाराय कमनीयाय ते नमः ॥ ९४॥ वह्निदर्पविघाताय वायुदर्पविघातिने । जरातिगाय वीर्याय नमस्ते विश्वव्यापिने ॥ ९५॥ सूर्यकोटिप्रतीकाश निष्क्रियाय नमो नमः । चन्द्रकोटिसुशीताय विमलाय नमो नमः ॥ ९६॥ नमो गूढस्वरूपाय दिशां च पतये नमः । नमः सत्यप्रतिज्ञाय समस्ताय समाधये ॥ ९७॥ एकरूपाय शून्याय विश्वनाभिह्रदाय च । सर्वोत्तमाय कूल्याय प्राणिनां सुहृदे नमः ॥ ९८॥ (सर्वोत्तमाय कालाय) अन्नानां पतये तुभ्यं चिन्मात्राय नमो नमः । ध्येयाय ध्यानगम्याय ध्यानरूपाय ते नमः ॥ ९९॥ नमस्ते शाश्वतैश्वर्यविभवाय नमो नमः । वरिष्ठाय धर्मगोप्त्रे निधनायाग्रजाय च ॥ १००॥ योगीश्वराय योगाय योगगम्याय ते नमः । नमः प्राणेश्वरायाथ सर्वशक्तिधराय च ॥ १०१॥ धर्माधाराय धन्याय पुष्कलाय नमो नमः । महेन्द्रोपेन्द्रचन्द्रार्कनमिताय नमो नमः ॥ १०२॥ महर्षिवन्दितायाथ प्रकाशाय सुधर्मिणे । नमो हिरण्यगर्भाय नमो हिरण्मयाय च ॥ १०३॥ जगद्बीजाय हरये सेव्याय क्रतवे नमः । आधिपत्याय कामाय यशसे ते प्रचेतसे ॥ १०४॥ नमो ब्रह्ममयायाथ सकलाय नमो नमः । नमस्ते रुक्मवर्णाय नमस्ते ब्रह्मयोनये ॥ १०५॥ योगात्मने त्वभीताय दिव्यनृत्याय ते नमः । जगतामेकबीजाय मायाबीजाय ते नमः ॥ १०६॥ सर्वहृत्सन्निविष्टाय ब्रह्मचक्रभ्रमाय च । ब्रह्मानन्दाय महते ब्रह्मण्याय नमो नमः ॥ १०७॥ भूमिभारार्तिसंहर्त्रे विधिसारथये नमः । हिरण्यगर्भपुत्राणां प्राणसंरक्षणाय च ॥ १०८॥ दुर्वाससे षड्विकाररहिताय नमो नमः । नमो देहार्धकान्ताय षडूर्मिरहिताय च ॥ १०९॥ प्रकृत्यै भवनाशाय ताम्राय परमेष्ठिने । अनन्तकोटिब्रह्माण्डनायकाय नमो नमः ॥ ११०॥ एकाकिने निर्मलाय द्रविणाय दमाय च । नमस्त्रिलोचनायाथ शिपिविष्टाय बन्धवे ॥ १११॥ त्रिविष्टपेश्वरायाथ नमो व्याघ्रेश्वराय च । विश्वेश्वराय दात्रे ते नमश्चन्द्रेश्वराय च ॥ ११२॥ व्याधेश्वरायायुधिने यज्ञकेशाय ते नमः । (व्यासेश्वराय ) जैगीषव्येश्वरायाथ दिवोदासेश्वराय च ॥ ११३॥ नागेश्वराय न्यायाय न्यायनिर्वाहकाय च । शरण्याय सुपात्राय कालचक्रप्रवर्तिने ॥ ११४॥ विचक्षणाय दंष्ट्राय वेदाश्वाय नमो नमः । नीलजीमूतदेहाय परात्मज्योतिषे नमः ॥ ११५॥ शरणागतपालाय महाबलपराय च । सर्वपापहरायाथ महानादाय ते नमः ॥ ११६॥ कृष्णस्य जयदात्रे ते बिल्वकेशाय ते नमः । दिव्यभोगाय दूताय कोविदाय नमो नमः ॥ ११७॥ कामपाशाय चित्राय चित्राङ्गाय नमो नमः । नमो मातामहायाथ नमस्ते मातरिश्वने ॥ ११८॥ निःसङ्गाय सुनेत्राय विद्येशाय जयाय च । व्याघ्रसम्मर्दनायाथ मध्यस्थाय नमो नमः ॥ ११९॥ अङ्गुष्ठशिरसा लङ्कानाथदर्पहराय च । वैयाघ्रपुरवासाय नमः सर्वेश्वराय च ॥ १२०॥ नमः परावरेशाय जगत्स्थावरमूर्तये । नमोऽप्यनुपमेशाय शार्ङ्गिणे विष्णुमूर्तये ॥ १२१॥ नारायणाय रामाय सुदीप्ताय नमो नमः । नमो ब्रह्माण्डमालाय गोधराय वरूथिने ॥ १२२॥ नमः सोमाय कूप्याय नमः पातालवासिने । नमस्ताराधिनाथाय वागीशाय नमो नमः ॥ १२३॥ सदाचाराय गौराय स्वायुधाय नमो नमः । अतर्क्यायाप्रमेयाय प्रमाणाय नमो नमः ॥ १२४॥ कलिग्रासाय भक्तानां भुक्तिमुक्तिप्रदायिने । संसारमोचनायाथ वर्णिने लिङ्गरूपिणे ॥ १२५॥ सच्चिदानन्दरूपाय पापराशिहराय च । गजारये विदेहाय त्रिलिङ्गरहिताय च ॥ १२६॥ अचिन्त्यशक्तयेऽलङ्घ्यशासनायाच्युताय च । नमो राजाधिराजाय चैतन्यविषयाय च ॥ १२७॥ नमः शुद्धात्मने ब्रह्मज्योतिषे स्वस्तिदाय च । मयोभुवे च दुर्ज्ञेयसामर्थ्याय च यज्वने ॥ १२८॥ चक्रेश्वराय वै तुभ्यं नमो नक्षत्रमालिने । अनर्थनाशनायाथ भस्मलेपकराय च ॥ १२९॥ सदानन्दाय विदुषे सगुणाय विरोधिने । दुर्गमाय शुभाङ्गाय मृगव्याधाय ते नमः ॥ १३०॥ प्रियाय धर्मधाम्ने ते प्रयोगाय विभागिने । नाद्यायामृतपानाय सोमपाय तपस्विने ॥ १३१॥ नमो विचित्रवेषाय पुष्टिसंवर्धनाय च । चिरन्तनाय धनुषे वृक्षाणां पतये नमः ॥ १३२॥ निर्मायायाग्रगण्याय व्योमातीताय ते नमः । संवत्सराय लोप्याय स्थानदाय स्थविष्णवे ॥ १३३॥ व्यवसायफलान्ताय महाकर्तृप्रियाय च । गुणत्रयस्वरूपाय नमः सिद्धस्वरूपिणे ॥ १३४॥ नमः स्वरूपरूपाय स्वेच्छाय पुरुषाय च । कालात्पराय वेद्याय नमो ब्रह्माण्डरूपिणे ॥ १३५॥ अनित्यनित्यरूपाय तदन्तर्वर्तिने नमः । नमस्तीर्थ्याय कूल्याय पूर्णाय वटवे नमः ॥ १३६॥ पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने । विश‍ृङ्खलाय दर्पाय नमस्ते विषयात्मने ॥ १३७॥ अनवद्याय शास्त्राय स्वतन्त्रायामृताय च । नमः प्रौढाय प्राज्ञाय योगारूढाय ते नमः ॥ १३८॥ मन्त्रज्ञाय प्रगल्भाय प्रदीपविमलाय च । विश्ववासाय दक्षाय वेदनिःश्वसिताय च ॥ १३९॥ यज्ञाङ्गाय सुवीराय नागचूडाय ते नमः । व्याघ्राय बाणहस्ताय स्कन्दाय दक्षिणे नमः ॥ १४०॥ क्षेत्रज्ञाय रहस्याय स्वस्थानाय वरीयसे । गहनाय विरामाय सिद्धान्ताय नमो नमः ॥ १४१॥ महीधराय गृह्याय वटवृक्षाय ते नमः । ज्ञानदीपाय दुर्गाय सिद्धान्तैर्निश्चिताय च ॥ १४२॥ श्रीमते मुक्तिबीजाय कुशलाय विवासिने । प्रेरकाय विशोकाय हविर्धानाय ते नमः ॥ १४३॥ गम्भीराय सहायाय भोजनाय सुभोगिने । महायज्ञाय तीक्ष्णाय नमस्ते भूतचारिणे ॥ १४४॥ नमः प्रतिष्ठितायाथ महोत्साहाय ते नमः । परमार्थाय शिशवे प्रांशवे च कपालिने ॥ १४५॥ सहजाय गृहस्थाय सन्ध्यानाथाय विष्णवे । सद्भिः सम्पूजितायाथ वितलासुरघातिने ॥ १४६॥ जनाधिपाय योग्याय कामेशाय किरीटिने । अमोघविक्रमायाथ नग्नाय दलघातिने ॥ १४७॥ सङ्ग्रामाय नरेशाय नमस्ते शुचिभस्मने । भूतिप्रियाय भूम्ने ते सेनाय चतुराय च ॥ १४८॥ मनुष्यबाह्यगतये कृतज्ञाय शिखण्डिने । निर्लेपाय जटार्द्राय महाकालाय मेरवे ॥ १४९॥ नमो विरूपरूपाय शक्तिगम्याय ते नमः । नमः सर्वाय सदसत्सत्याय सुव्रताय च ॥ १५०॥ नमो भक्तिप्रियायाथ श्वेतरक्षापराय च । सुकुमारमहापापहराय रथिने नमः ॥ १५१॥ नमस्ते धर्मराजाय धनाध्यक्षाय सिद्धये । महाभूताय कल्पाय कल्पनारहिताय च ॥ १५२॥ ख्याताय जितविश्वाय गोकर्णाय सुचारवे । श्रोत्रियाय वदान्याय दुर्लभाय कुटुम्बिने ॥ १५३॥ विरजाय सुगन्धाय नमो विश्वम्भराय च । भवातीताय तिष्याय नमस्ते सामगाय च ॥ १५४॥ अद्वैताय द्वितीयाय कल्पराजाय भोगिने । चिन्मयाय नमः शुक्लज्योतिषे क्षेत्रगाय च ॥ १५५॥ सर्वभोगसमृद्धाय साम्परायाय ते नमः । नमस्ते स्वप्रकाशाय स्वच्छन्दाय सुतन्तवे ॥ १५६॥ सर्वज्ञमूर्तये तुभ्यं गुह्येशाय सुशान्तये । शारदाय सुशीलाय कौशिकाय धनाय च ॥ १५७॥ अभिरामाय तत्त्वाय व्यालकल्पाय ते नमः । अरिष्टमथनायाथ सुप्रतीकाय ते नमः ॥ १५८॥ आशवे ब्रह्मगर्भाय वरुणायाद्रये नमः । नमः कालाग्निरुद्राय श्यामाय सुजनाय च ॥ १५९॥ अहिर्बुध्न्याय जाराय दुष्टानां पतये नमः । नमः समयनाथाय समयाय गुहाय च ॥ १६०॥ दुर्लङ्घ्याय नमस्तुभ्यं छन्दःसाराय दंष्ट्रिणे । ज्योतिर्लिङ्गाय मित्राय जगतां हितकारिणे ॥ १६१॥ नमः कारुण्यनिधये श्लोकाय जयशालिने । ज्ञानोदयाय बीजाय जगद्विभ्रमहेतवे ॥ १६२॥ अवधूताय शिष्टाय छन्दसां पतये नमः । नमः फेन्याय गुह्याय सर्वबन्धविमोचिने ॥ १६३॥ उदारकीर्तये शश्वत्प्रसन्नवदनाय च । वसवे वेदकाराय नमो भ्राजिष्णुजिष्णवे ॥ १६४॥ चक्रिणे देवदेवाय गदाहस्ताय पुत्रिणे । पारिजातसुपुष्पाय गणाधिपतये नमः ॥ १६५॥ सर्वशाखाधिपतये प्रजनेशाय ते नमः । सूक्ष्मप्रमाणभूताय सुरपार्श्वगताय च ॥ १६६॥ अशरीरशरीराय अप्रगल्भाय ते नमः । सुकेशाय सुपुष्पाय श्रुतये पुष्पमालिने ॥ १६७॥ मुनिध्येयाय मुनये बीजसंस्थमरीचये । चामुण्डाजनकायाथ नमस्ते कृत्तिवाससे ॥ १६८॥ व्युप्तकेशाय योग्याय धर्मपीठाय ते नमः । महावीर्याय दीप्ताय बुद्धायाशनये नमः ॥ १६९॥ विशिष्टेष्टाय सेनान्ये द्विपदे कारणाय च । कारणानां भगवते बाणदर्पहराय च ॥ १७०॥ अतीन्द्रियाय रम्याय जनानन्दकराय च । सदाशिवाय सौम्याय चिन्त्याय शशिमौलये ॥ १७१॥ नमस्ते जातूकर्ण्याय सूर्याध्यक्षाय ते नमः । ज्योतिषे कुण्डलीशस्य वरदायाभयाय च ॥ १७२॥ वसन्ताय सुरभये जयारिमथनाय च । प्रेम्णे पुरञ्जयायाथ पृषदश्वाय ते नमः ॥ १७३॥ रोचिष्णवेऽसुरजिते श्वेतपीताय ते नमः । नमस्ते चञ्चरीकाय तमिस्रमथनाय च ॥ १७४॥ प्रमाथिने निदाघाय चित्रगर्भाय ते नमः । शिवालयाय स्तुत्याय तीर्थदेवाय ते नमः ॥ १७५॥ पत्तीनां पतये तुभ्यं विचित्रगतये नमः । (विचित्रशक्तये) नमो निस्तुलरूपाय सवित्रे तपसे नमः ॥ १७६॥ अहङ्कारस्वरूपाय मेघाधिपतये नमः । अपाराय तत्त्वविदे क्षयद्वीराय ते नमः ॥ १७७॥ पञ्चास्यायाग्रगण्याय विष्णुप्राणेश्वराय च । अगोचराय याम्याय क्षेम्याय वडवाग्नये ॥ १७८॥ विक्रमाय स्वतन्त्राय स्वतन्त्रगतये नमः ॥ वनानां पतये तुभ्यं नमस्ते जमदग्नये ॥ १७९॥ अनावृताय मुक्ताय मातृकापतये नमः । नमस्ते बीजकोशाय दिव्यानन्दाय ते नमः ॥ १८०॥ नमस्ते विश्वदेवाय शान्तरागाय ते नमः । विलोचनसुदेवाय हेमगर्भाय ते नमः ॥ १८१॥ अनाद्यन्ताय चण्डाय मनोनाथाय ते नमः । ज्ञानस्कन्दाय तुष्टाय कपिलाय महर्षये ॥ १८२॥ नमस्त्रिकाग्निकालाय देवसिंहाय ते नमः । नमस्ते मणिपूराय चतुर्वेदाय ते नमः ॥ १८३॥ स्वरूपाणां स्वभावाय ह्यन्तर्यागाय ते नमः । नमः श्लोक्याय वन्याय महाधर्माय ते नमः ॥ १८४॥ प्रसन्नाय नमस्तुभ्यं सर्वात्मज्योतिषे नमः । स्वयम्भुवे त्रिमूर्तीनामध्वातीताय ते नमः ॥ १८५॥ सदाशिव उवाच । जपन्तु मामिकां देवाः नाम्नां दशशतीमिमाम् । मम चातिप्रियकरीं महामोक्षप्रदायिनीम् ॥ १८६॥ सङ्ग्रामे जयदात्रीं तु सर्वसिद्धिकरीं शुभाम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ १८७॥ पुत्रकामो लभेत्पुत्रं राज्यकामस्तु राजताम् । प्राप्नुयात्परया भक्त्या धनधान्यादिकं बहु ॥ १८८॥ शिवालये नदीतीरे बिल्वमूले विशेषतः । प्रजपेत्सिद्धिदां देवाः शुचौ देशे शमीतले ॥ १८९॥ धनकामस्तु जुहुयाद्घृताक्तैर्बिल्वपत्रकैः । मोक्षकामस्तु गव्येन घृतेन प्रतिनामतः ॥ १९०॥ आयुष्कामस्तु जुहुयादाज्येन मधुना तथा । पुत्रकामस्तु जुहुयात्तिलाक्तेन तथाम्भसा ॥ १९१॥ मत्समीपे प्रदोषे च नत्वा भक्त्या जपेन्नरः । जीवन्सरूपतां प्राप्य सायुज्यं मम चाप्नुयात् ॥ १९२॥ कालोऽपि जनशास्ता हि मम भक्तं न पश्यति । अहं पुरःसरस्तस्य नेष्यामि गगनस्थलम् ॥ १९३॥ त्रिसन्ध्यं यः पठेद्भक्त्या वत्सरं नियमान्वितः । मच्चित्तो मन्मना भूत्वा साक्षान्मोक्षमवाप्नुयात् ॥ १९४॥ रुद्रपाठेन यत्पुण्यं यत्पुण्यं वेदपाठतः । तत्पुण्यं लभते योऽसावेकावृत्त्या पठेदिमाम् ॥ १९५॥ कन्याकोटिप्रदानेन यत्फलं लभते नरः । तत्फलं लभते सम्यङ्नाम्नां दशशतं जपन् ॥ १९६॥ अश्वमेधसहस्रस्य यत्फलं लभते नरः । कपिलाशतदानस्य तत्फलं पठनाद्भवेत् ॥ १९७॥ यः श‍ृणोति सदा विद्यां श्रावयेद्वापि भक्तितः । सोऽपि मुक्तिमवाप्नोति यत्र गत्वा न शोचति ॥ १९८॥ यक्षराक्षसवेतालग्रहकूष्माण्डभैरवाः । पठनादस्य नश्यन्ति जीवेच्च शरदां शतम् ॥ १९९॥ ब्रह्महत्यादिपापानां नाशः स्याच्छ्रवणेन तु । किं पुनः पठनादस्य मुक्तिः स्यादनपायिनी ॥ २००॥ इत्युक्त्वा स महादेवो भगवान्परमेश्वरः । पुनरप्याह भगवान्कृपया परया युतः ॥ २०१॥ दीयतां मम भक्तेभ्यो यदुक्तं भवघातकम् । इत्युक्त्वान्तर्दधे देवः परानन्दस्वरूपधृक् ॥ २०२॥ श्रीकृष्ण उवाच एतदेव पुरा रामो लब्धवान् कुम्भसम्भवात् । अरण्ये दण्डकाख्ये तु प्रजजाप रघूद्वहः ॥ २०३॥ नित्यं त्रिषवणस्नायी त्रिसन्ध्यं सुस्मरञ्शिवम् । तदासौ देवदेवोऽपि प्रत्यक्षः प्राह राघवम् ॥ २०४॥ महापाशुपतं दिव्यं प्रगृहाण रघूद्वह । एतदासाद्य पौलस्त्यं जहि मा शोकमर्हसि ॥ २०५॥ तदाप्रभृति भूदेवाः प्रजपन्ति सुभक्तितः । गृह्णन्तु परया भक्त्या भवन्तः सर्व एव हि ॥ २०६॥ श्रीव्यास उवाच । ततस्ते मुनयः सर्वे जगृहुर्मुनिपुङ्गवाः । गृह्णन्तु मम वाक्यं तु मुक्तिं प्राप्स्यथ निश्चिताः ॥ २०७॥ भवद्भिरात्मशिष्येभ्यो दीयतामिदमादरात् । नाम्नां सहस्रमेतद्धि लिखितं यन्निकेतने ॥ २०८॥ अविमुक्तं तु तद्गेहं नित्यं तिष्ठति शङ्करः । अनेन मन्त्रितं भस्माखिलदुष्टविनाशनम् ॥ २०९॥ पिशाचस्य विनाशाय जप्तव्यमिदमुत्तमम् । नाम्नां सहस्रेणानेन समं किञ्चिन्न विद्यते ॥ २१०॥ ॥ इति श्रीपद्मपुराणे बिल्वकेश्वरमाहात्म्ये श्रीकृष्णमार्कण्डेय संवादे वेदसारशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ Encoded DPD and Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by DPD, Gopal Upadhyay, PSA Easwaran
% Text title            : Vedasara ShivasahasranAma Stotram from PadmapurAna
% File name             : vedasArashivasahasranAmastotrampadmapurANa.itx
% itxtitle              : shivasahasranAmastotram shaNkarakavacham cha (vedasAra padmapurANAntargatam namaH parAya devAya shaNkarAya mahAtmane)
% engtitle              : Vedasara Shiva Sahasranamastotram from PadmapurAna
% Category              : sahasranAma, shiva, kavacha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : DPD, Gopal Upadhyay, PSA Easwaran
% Description-comments  : Shankara kavacha, verses 1-61
% Indexextra            : (Scan)
% Latest update         : October 1, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org