% Text title : Vishnukritah Shiva Stava % File name : viShNukRRitaHshivastavaH.itx % Category : shiva, stava, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 6 | 91-108॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnukritah Shiva Stava ..}## \itxtitle{.. viShNukR^itaH shivastavaH ..}##\endtitles ## विष्णुरुवाच \- देवोत्तमो महादेवः पूजनीयः प्रयत्नतः । स एव सर्वदेवेशः स एव जगदीश्वरः ॥ 91॥ न तस्मादधिको देवः स एवाखिलपुङ्गवः । वेदवेदान्तसंवेद्यः स एव श्रुतिसंस्तुतः ॥ 92॥ स एव सर्वलोकानां मोक्षदो मुक्तिनायकः । स एव सर्वभावेन पूजनीयो द्विजामरैः ॥ 93॥ जगदुत्पद्यते यस्मात्तस्मिन्नेव प्रलीयते । तस्यैश्वर्याण्यनन्तानि स एव परमेश्वरः ॥ 94॥ शङ्करादधिको देवो नास्ति न श्रूयतेऽपि च । शङ्करः सर्वदेवानामधिकः शङ्करो ध्रुवम् ॥ 95॥ पुनः पुनर्विचार्येव वेदशास्त्राणि तत्त्वतः । शिव एव सदा पूज्य इति पूर्वं विनिश्चितम् ॥ 96॥ सत्यं सत्यं पुनः सत्यं सत्यमेवोच्यते मया । शिव एव सदा सेव्यः सेव्यः सेव्यो न संशयः ॥ 97॥ शिव एव सदा पूज्यः स्मर्तव्यः शिव एव हि । शिव एव सदा सेव्यो मुक्तिरूपफलेप्सुभिः ॥ 98॥ शिवान्यो मुक्तिदो नास्ति शिव एव ततो जनैः । सम्प्रायः सर्वभावेन यत्नैश्च विविधैर्वरैः ॥ 99॥ वेदैरपि शिवो ध्येयो न ज्ञातस्तत्त्वतोऽनघैः । स एव सर्वदा पूज्यो ध्येयः स्मर्तव्य एव च ॥ 100॥ शिवो धनं शिवो बन्धुः शिवस्त्राता शिवः पिता । शिवः प्रभुः शिवो दाता शिवान्नास्त्यधिकः परः ॥ 101॥ शिवलिङ्गं मया पूर्वमार्चितं बहुसाधनैः । इदानीमपि पश्येत (पश्यैतत्) लिङ्गं सम्पूज्यते मया ॥ 102॥ लिङ्गार्चनजपुण्येन काशी सम्प्राप्यते कथं (मया) | पिबेस्सर्वैः सर्वार्थसिध्यर्थं सर्वपापौघशान्तये ॥ 103॥ लिङ्गपूजैव कर्तव्या मुमुक्षुभिरहर्निशम् । बहवो मोक्षमापन्नाः शिवलिङ्गस्य पूजया ॥ 104॥ देवैर्नरैश्च गन्धर्वैर्मुनिभिश्च मुमुक्षुभिः । अप्रमादेन कर्तव्या लिङ्गपूजैव सर्वथा ॥ 105॥ \ldq{}ऊर्ध्वाय नम\rdq{} इत्यादि मन्त्रैर्लिङ्गस्य पूजनम् । कर्तव्यमनिशं विप्रैर्देवैश्च शिवतत्परैः ॥ 106॥ शिवस्य सन्निधिर्लिङ्गे सर्वकालेषु सर्वदा । तिष्ठत्यतो लिङ्गपूजा कर्तव्या सततं बुधैः ॥ 107॥ वेदोक्तलिङ्गपूजैव कर्तव्या सततं द्विजैः । वेदमार्गरतैः शुद्धैर्मोक्षरूपफलार्थिभिः ॥ 108॥ ॥ इति शिवरहस्यान्तर्गते विष्णुकृतः शिवस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 6 | 91\-108॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 6 . 91-108.. Notes: Viṣṇu ##viShNu## eulogizes Śiva ##shiva## while spending time in worshiping Him at the Viśveśvara Jyotirliṅga ##vishveshvara jyotirli~Nga## at Kāśī ##kAshI## and performing austerities at Jñānavāpī ##j~nAnavApI##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}