% Text title : Vishnukritam Shiva Stotram % File name : viShNukRRitaMshivastotram1.itx % Category : shiva, stotra, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 10 | 518-556॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnukritam Shiva Stotram 1 ..}## \itxtitle{.. viShNukR^itaM shivastotram 1 ..}##\endtitles ## विष्णुरुवाच \- महेशानन्ताघत्रिगुणरहितामेय विमल स्वराकारापारामितगुणगणाकार गिरिश । निराधाराधारामरवर निराकार परम प्रभापूराकारावरपर नमोऽवेद्य शिव ते ॥ 518॥ नमो वेदावेद्याखिलजगदुपादाननियत स्वतन्त्रा सामन्ता नव धृत निकाराकारविरते । निवर्तन्ते वाचः शिवमजरमप्राप्य मनसा यतोऽशक्तास्स्तोतुं सकृदपि गुणातीत शिव ते ॥ 519॥ त्वदन्यं(d)वस्त्वेकं न हि भुवि समस्तं न भवतो\- विभिन्नं विश्वात्मन् न च परममस्त्वीश भवतः । ध्रुवं मायातीतस्त्वमसि सततं नात्र विशयः कृतं कृत्यं किञ्चित्क्वचिदपि नमो वास्तु शिव ते ॥ 520॥ (त्वमेवर्दंलो) त्वमेवेदम्लोके निखिलममलं व्याप्य सततं तथैवान्यं लोकं स्थिमनघ देवोत्तम विभो । त्वयैवैतत्सृष्टं जगदखिलमीशान भगवन् विलासोऽयं कश्चित्तव शिव नमोऽमेय शिव ते ॥ 521॥ जगत्सृष्टं पूर्वं शिवयदिदमुमाकान्त सततं त्वया लीलामात्रात्तदपि सकलं रक्षितमभूत् । तदेवाग्रे भालप्रकटनयनाग्न्यद्भुतकणैः स्वयं दग्ध्वा स्थास्यस्यज हर नमोऽवेद्य शिव ते ॥ 522॥ विभूतीनामन्तो भव न भवतो भूतिविलस\- न्निजाकार श्रीमन् न तव गुणसीमाप्यवगता । अतद्वयावृत्त्याद्य त्वयि सकल वेदाश्च चकिताः भवन्त्येवासामप्रकृतिग नमो वर्ष्य शिव ते ॥ 523॥ विराड्रूपं यत्ते सकलनिगमागोचरभभू\- त्तदेवं रूपं ते भवति किमिदं भिन्नमथवा । न जाने देवेश त्रिणयन सुराराध्यचरण त्वमोङ्कारो वेदस्त्वस्मसि हि नमोऽघोर शिव ते ॥ 524॥ यदन्तस्त्वज्ञानान्मुनिवरगणा रूपमनघं तदेवं सञ्चिन्त्य स्वमनसि सदा सङ्गविहिताः । ययुर्दिव्यानन्दं तदिदमथवा किन्तु न तथा किमेतज्जानेऽहं शरणमगमं शर्व शिव ते ॥ 525॥ यया शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संहृत्यैतन्निवससि तदाधारमथवा । इदं ते किं रूपं निरुपम न जाने हर विभो निसर्गः कोवा ते तमपि हि नमो भव्य शिव ते ॥ 526॥ तवानन्तान्याहुः शुचिपरमरूपाणि निगमा\- स्तदन्तस्थं यत्तत्सदसदनिरुक्तं स्थिरमपि । निरुक्तं छन्दोभिर्निलयनमिदं चा निलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥ 527॥ तवाभूत्सत्यत्वानृतमपि च सत्यं कृतमभूत् ऋतं सत्यं सत्यं कृतमुभयथारूपकमलम् । यतः सत्यं सत्यं सममपि समस्तं तव विभो अतः सत्यं सत्यं कृतमपि नमो रुद्र शिव ते ॥ 528॥ तवाहारं हारं विदितमपि हारं विहरसे नवाहारं हारं हरसि हर हारं न हरसि । नवाहारं हारं परतरविहारं परतरं परं पारं जाने न हि नहि नमो विश्व शिव ते ॥ 529॥ यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं न तत्तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् । न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे\- न्न ते तत्त्वं तत्त्वं परतर नमो धिष्ण्य शिव ते ॥ 530॥ इदं रूपं रूपं सदसदमलं रूपमिति चे\- न्न जाने रूपं तत्तरतमविभिन्नं पदतरम् । यतो नान्यद्रूपं निरतमपि वेदैर्निगदितं न जाने सर्वात्मन् क्वचिदपि नमोऽनन्न शिव ते ॥ 531॥ महत्द्भूतं भूतं यदपि च भूतं तव विभो सदा भूतं भूतं किमुत भवतो भूतविषयैः । यदा भूतं भूतं भवति च न भूतं च भवतु प्रभाभूतं भूतं भवति हि नमो यष्ट शिव ते ॥ 532॥ वशीभूता भूताः सतमपि भूतात्मकतया न भूता भूतास्ते तव यदपि भूता विभुतया । यतो भूता भूतास्तव तु न हि भूतात्मकतया न वा भूता भूता क्वचिदपि नमो भूत शिव ते ॥ 533॥ न ते माया माया सततमपि मायामयतया ध्रुवं माया मय्या त्वयि वर न मायामयमपि । यदा माया माया न खलु\-सा माययतया न माया माया या परमियमतस्ते शिवमया ॥ 534॥ यदन्तः संवेद्य विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् । तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जित मिति नमोऽतर्क्यं शिव ते ॥ 535॥ शिवं शैवं भावं शिवमपि शिवाकारमशिवं न सत्यं शैवं तच्छिवमिति शिवं शैवम निशम् । शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने तत्तत्त्वं शिवमिति नमोऽभेद्य शिव ते ॥ 536॥ यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृत्तिं वहति सततं दुःखनिलयम । तदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्त्वं परमिति नमो रेष्म्य शिव ते ॥ 537॥ तवेदं यद्रूपं निगमविषयं मङ्गलकरं न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो । ततश्चित्ते शम्भो नहि मम विशदेऽतोद्यविकृतिः प्रयत्नाल्लभ्येऽस्मिन्न किमपि नमः पूर्ण शिव ते ॥ 538॥ तवाकर्णं गूढं यदपरमचक्षुः श्रुतिपरं तदेवापादं सन्नयनपदवीं नाव तनुते । (कदा) कदाचित्किञ्चिद्वा स्फुरतु कृपया चेतसि तव स्फुरद्रूपं भव्यं भवहर नमो नाद्य शिव ते ॥ 539॥ त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथात्मासि भगवन् । ततः सर्वाकारस्त्वमसि भवतो भिन्नमणु च न तत्सत्यं सत्यं त्रिणयन नमोऽनन्त शिव ते ॥ 540॥ विधुं धत्त्से नित्यं शिरसि मृदु कण्ठेऽपि गरलं नवं नागा हारा भसितममलं भासुरतनौ । करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कूप्य शिव ते ॥ 541॥ तवापाङ्गस्यन्दो यदि भवति भव्यः शुभकरः कदाचित्कस्मिंश्चिल्लघुतरनरेऽपि प्रभवति । स एवैतल्लोकान् विरचितुमल्पोऽपि स महान् कृपाधारायत्तो सुखकर नमोऽनन्त शिव ते ॥ 542॥ भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि वदति चित्तेऽपि मनुते । स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं दैवाराध्यामितगुण नमोऽनन्त शिव ते ॥ 543॥ प्रदोषे रत्नाढ्ये मृदुलतरसिह्मासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता । कृतं सम्यङ् नाट्यं प्रथितमिति वेदोऽपि वदति प्रभावः को वाऽयं तव हर नमो दीप्य शिव ते ॥ 544॥ श्मशाने सञ्चारस्तव किल न ते क्वापि गमनं यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् । विभुं नित्यं शुद्धं शिवमयमतो व्यापकमिति श्रुतिः साक्षाद्वक्ति स्वयमपि नमः सूद्य शिव ते ॥ 545॥ धनुर्मेरुः शेषोऽप्यथ वरगुणो यानमवनि\- स्तवेनेन्द्र चक्रे निगमनिकरा वाजिनिकराः । पुरो लक्ष्यं यन्ता विधिरिषुरहं चेति निगमः किमेवं त्वय्येषो निगदति नमः पर्ण्य शिव ते ॥ 546॥ मृडं सत्त्वोपेतं भवमनतिरिक्तं च रजसा तमोयुक्तं शुद्धं शिवमपि शिवं निष्कलमिति । वदत्येषो (वं) वेदस्त्वमसि तदुपास्यं ध्रुवमिदं त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥ 547॥ जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् । त्वदन्यं त्वत्प्रायं व्रजति शरणं नेति निगमो वदत्यद्धा सर्वं शिवमिति नम स्तुत्य शिव ते ॥ 548॥ त्वमेको लोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् । त्वदन्यो निर्वाणं न वितरति निर्वाणपतिर\- प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नीप्य शिव ते ॥ 549॥ तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषो वह्निर्ज्वलति सलिलं चापि वहति । त्वदाज्ञाकारित्वं सकलसुरवर्गस्य सततं त्वमेकःस्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥ 550॥ स्वतन्त्रोऽयं सोमः सकल भुवनैकप्रभुरयं नियन्ता देवानामयमिह नियन्ताऽस्य न परः । शिवःसिद्धोऽपायाद्रहित इति वेदोऽपि वदति स्वयं त्वामाशास्यं भयहर नमो रथ्य शिव ते ॥ 551॥ नमो रुद्रानन्तानघ हर नमः श्रीधर विभो नमो गौरीनाथ त्रिणयन शरण्याङ्घ्रिकमल । नमः शर्व श्रीमन्ननघमहदैश्वर्यनिलय स्मरारे पापारे जय जय नमः शोच्य शिव ते ॥ 552॥ महादेवामेयानघगुणगणग्राम सततं नमो भूयोः भूयः पुनरपि नमस्ते पुनरपि । पुराराते शम्भो पुनरपि नमस्ते शिव शिव नमो भूयोभूयः शिव शिव नमोऽनन्त शिव ते ॥ 553॥ कदाचिद्गण्यन्ते निबिडनिपतद्वृष्टिकणिकाः कदाचिन्नक्षत्राण्यपि सिकतलेशाः कुशलिभिः । अनन्तैराकल्पं शिवगुणगणांश्चारुरसनै\- र्नशक्यन्ते नूनं गणयितुमुषित्वापि सततम ॥ 554॥ मयाऽविज्ञायेशानिशमपि कृता ये तु मनसा सकामेनामेयाः सततमपराधा बहुविधाः । त एव (त्वयैव) क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृता नैते नूनं शिव शिव कृपासागर विभो ॥ 555॥ प्रमादाद्येकेचिद्विततमपराधा विधिहता कृताः सर्वे तेऽपि प्रशममुपयान्तु स्पुटतरम् । शिव श्रीमन् शम्भो शिव शिव महेशेति च जपन् क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥ 556॥ ॥ इति शिवरहस्यान्तर्गते विष्णुकृतं शिवस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 10 | 518\-556॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 10 . 518-556..## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}