% Text title : Virakti Ratnavali % File name : viraktiratnAvaliH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Sivakumar Thyagarajan Iyer % Description/comments : 38 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal % Latest update : September 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Virakti Ratnavali ..}## \itxtitle{.. viraktiratnAvaliH ..}##\endtitles ## OM श्रीगणेशाय नमः । प्रणम्य गुरुचिद्धनं नततमस्ततिध्वंसनं सुखाम्बुरसवृष्टिदं सुकृतिनां हृदब्जे सदाम् । करोमि चितिवृद्धये जनिविमुक्तये ज्ञानिनां त्रयीहृदयसागरोद्भवविरक्तिरत्नावलिम् ॥ 1॥ अपारभवसागरं चतुरशीतिलक्षोद्भव\- स्थलोर्मिचलितं सतीसुतसुतादिनक्राचितम् । महेश्वरपदाम्बुजप्रणयकर्णधारेरितं न तर्तुमलमन्यतो दृढविरक्तिपोतं विना ॥ 2॥ न रज्यति तु धावकान् मलिनमीषदप्यम्बरं तथा सकलवासनामलिनमानसं संविदा । न तिष्ठति यथा रजः परमसूक्ष्मसूच्यग्रके सरागहृदये नृणां शिवसुखाब्धिबिन्दोः कणः ॥ 3॥ विनाशयति शम्बरं निजकणांशसंस्पर्शतो विपक्वकलशं सकृच्छ्रवणतोऽपि बोधस्तथा । सकामपुरुषं परं विगतकामचित्ते सदा तथा नटति चेतना सुरसरोवरे हंसिका ॥ 4॥ विरक्तहृदयं तथा विशति संविदम्भो यथा सुनिम्नतरभूतलं गलितवासना धीर्नृणाम् । विपक्षविहगो यथा वसति वृक्षनीडे निजे तथा शिवसुरद्रुमे परमसौख्यसाम्राज्यदे ॥ 5॥ महाविबुधसङ्गिनाममृतलालसानां सदा\- शिवाङ्घ्रिकमलार्चने नियतमानसानां सदा । यथा विमलचन्द्रिका हिमकरस्य राकातिथौ तथा सुकृतशालिनां किल विरक्तिरुत्पद्यते ॥ 6॥ तृणीकृतपितामहत्रिदशनाथसम्पच्चया सदा स्फुरति मानसे सकलसम्पदा पूरिते । पुनश्च विषये स्पृहा भवति नैव पाते यथा विरक्तिरिति वर्ण्यते मुनिवरैश्च सा सौख्यदा ॥ 7॥ जडाजडमये जगत्यसहनीयदुःखास्पदे यथोपलमरुस्थले न लभते पयःशीकरम् । किरातहृदये दयां मधुरसं किराते जन\- स्तथा सुखकणं वृथाभ्रमणमात्रमेव ध्रुवम् ॥ 8॥ अनङ्गपरदम्पतीमथनजातशुक्लार्तवे युते भवत एकधा विशति तत्र गर्भाशये । तदैव नरदेहभाक् सुकृतदुःखभोगाय वै स्वकर्मवशगो रजोद्रवविवृद्धपेशीगतः ॥ 9॥ तदाशयगतं क्रमात् कललभूतरेतोरजो जरायुपरिवेष्टितं मलजलालयान्त्रान्तरम् । न मातृजठरानलः पचति शालिबीजादिवत् ततोऽङ्गमभिजायते विहितभोज्यशीलैः स्त्रियाः ॥ 10॥ शिरोनयननासिकाश्रवणबाहुवक्षःस्थलं ह्यधोमुखहृदम्बुजं भवति गर्भपिण्डस्य च । स्वमातृरसधातुगप्रकृतिवर्णतेजोबला\- न्यधोमुखविलासवद्विमलदर्पणे पश्यतः ॥ 11॥ स्वपापफलभोगभाग् बधिरमूकपङ्ग्वादिकां स तु प्रलभते मरुद्विकृतवक्त्रनेत्रादिकाम् । स्वपाकपरिपाकिकाविमलमृत्तिकास्फोटक\- प्रदीर्णसुषिरान्वितां घटतनुं तथा पूरुषः ॥ 12॥ स्वमातृजठरस्थितः कफगले परोधाच्छिशु\- र्न रोदिति सुखं तथा न लभतेऽग्नितापान्मलम् । विमुञ्चति न कुम्भकाद्वहति वेगजालं च नो भजन्नरकयातनां कृमिरिवात्र मध्यस्थितः ॥ 13॥ चसाकफपरिप्लुतो जननमार्गतोऽधोमुखः प्रसूतिसमये शिशुः पतति वायुना दैवतः । तदा कुशलकामिनी निजकरेण पादौ शिशोः प्रगृह्य कुरुते ततः कफविशोधनं धून्वती ॥ 14॥ कट्ष्णरससेवनाद् वसनकम्बलाच्छादनात् पुरीषजललोलनानुचितगन्धसंसेवनात् । क्षुधादिपरिपीडनादवशमानसादीन्द्रिय\- स्ततः शिशुदशां कथं परमपूरुषः काङ्क्षति ॥ 15॥ ममेदमिति वासनागृहशरीरतातप्रसू\- जनद्रविणभूषणाम्बरधरादिपश्वादिकम् । न चास्ति कुलगोत्रसूत्रनरजातिवर्णाश्रमाः शिशोः क इह वेत्ति नाहमिति वृत्तिशून्यो यथा ॥ 16॥ पयोधरपयः शिशुः पिबति रौति वक्षोरुहे निजाननगते ततः करपदं धुनात्यञ्जसा । अधः पतति मञ्चकाद् वमति तं कफं खादति प्रमूढहृदयः सुखं विषयजं न विन्दत्यहो ॥ 17॥ परिभ्रमति वक्षसा पशुवदर्भको मन्दिरे क्वचित् खलति रोदिति क्व नु गतेति माता भृशम् । कृमिं धरति पाणिना चलति जानुना चासकृ\- ज्जलं पिबति ताड्यते गदभयेन मात्रा तदा ॥ 18॥ द्विजोद्भवगदात् तदा श्रवणवेधतोऽभ्यङ्गतो भृशोष्णजलसेचनादुरगपूतनापीडनात् । अतित्वरितगर्भभृत्कुजननीस्तनास्पर्शनाद् व्यथा भवति तां पुनः स्मरति कः पुमान् हा शिशोः ॥ 19॥ प्रियैः सततखेलने प्रहरति स्वमाता गृहे बहिः प्रियजनैः सदा बलपरीक्षया मर्द्यते । गुरुः पठनमन्दिरेऽक्षरविधौ परं शिक्षते प्रपञ्चहृदयं वटुं पितृजनाश्च कौमारके ॥ 20॥ अहो जगति यौवनं नयति देहिनं सर्वदा सकर्णवचनेक्षणं बधिरमूकजन्मान्धताम् । श्रुतिश्रवणशङ्करस्मरणमूर्तिसन्दर्शने भवार्णवसुतारणप्लवपदाब्जभृद्देशिके ॥ 21॥ प्रभुः परमयौवनं विषययाचकेभ्यो यतो हृषीकधनसङ्घमर्पयति कर्णभूपो यथा । विवेकरिपुमञ्जसा दहति कोपशस्त्राग्निना सदाघकरमादराद्विटपतेश्च गृह्णात्यहो ॥ 22॥ अभूच्छतमखः स्वयं समढ्यौवनं योषितः शरीरवरवेदिकाकलितयोनिकुण्डे भृशम् । जुहोति नरशुक्लकं वदननन्दने क्रीडति प्रियाधरसुधां सदा पिबति कामयानोऽनिशम् ॥ 23॥ न यौवनवने चर प्रबलमारभिल्लाश्रये स कामहतकः स्त्रियाः सुनिशितैः कटाक्षेषुभिः । प्रहृत्य करलाघवात् त्वरितमव्रणं प्रक्षिपेत् कुचाद्रियुगलान्तरे त्वमपि तृष्णया मुह्यसि ॥ 24॥ न यौवनसुरां पिब द्रविणभीतिलज्जापहां स्वजातिकुलशीलविस्मरणकारिणीं मोहिनीम् । परस्वयुवतीसतीगतिविवेकहानिप्रदां कुमार्गगतिदायिनीं निगममार्गसरोधिनीम् ॥ 25॥ परस्परमतिप्रियं परमयौवने यद्दव्यो\- र्विरूपमपि मोहतः किल शरीरमासीत् पुरा । तदप्रियमहो भवत्यथ शरीरिणोः पश्यतोः सुरूपमपि वार्धके विमलचेलभूषान्वितम् ॥ 26॥ जराशिथिलदेहिनो भुवि सुखं कुतो विद्यते प्रमुढहृदयेन्द्रियो भवति तन्त्र सर्वा स्पृहा । पदं स्खलति वै गतौ कटितटं न तत् पूर्वव\- च्छिरश्चलति वेपते करयुगं मनो भ्राम्यति ॥ 27॥ स्वपुत्ररमणीसुता विषमवाक्यशूलेन तं कुतस्तव धनं वद क्व नु च कर्म सम्पादितम् । इति प्रियजनाः सदा परितुदन्ति वृद्धं तदा \- प्यहो स परिखिन्नधीः शिवशिवेति नाक्रोशति ॥ 28॥ प्रयान्तमपि मन्दिरात् परुषवाक्यनिर्भत्सितं कुचेलमतिवार्धकं विधृतदण्डहस्तं नरम् । क्व तात परिगच्छसीत्यपहसन्ति नप्त्रादयः पुनश्च परिवेष्टिता अपहरन्ति तस्यांशुके ॥ 29॥ क्व मे नगरकम्बलं क्व च गतं कलिङ्गांशुकं सुमृन्मयघटः प्रिये मृदुलतार्णशय्या परा । महानिशि गृहेश्वरि स्वपिषि चोरकाले कथं प्रजल्पति जरान्वितो न लभतेऽपि निद्रासुखम् ॥ 30॥ चतुर्ष्वपि दशान्तरेष्वहह भूपतिर्मानवः सुखं न लभते सदा परवशो यतः सेन्द्रियः । स्वमातृपितृवर्जितो भवति तत्र बाल्येऽर्भकः सदोपजननीजनैः स परिपोष्यते सेवकैः ॥ 31॥ सदा विपदहो सुखं कथमसज्जनो मन्यते नृपेन्द्रतनयस्य सम्भवति यच्च कौमारके । गजाश्वरथवाहनभ्रमणचालनारोहणे महास्त्रशरचापशिक्षणविधौ गदायोधने ॥ 32॥ सदा नगरपालने प्रकृतिरञ्जने ध्वंसने द्विषां कुमतिशिक्षणे लुकृतिलोकसंरक्षणे । सुकीर्तिधनपोषणे निजसुहृज्जनालापने कुतो निहितचेतसो नरमणेः सुखं यौवने ॥ 33॥ नृपोऽहमिति गर्वितो विधिनिषेधवर्ज्यो भव\- त्यमार्गगमनात् सदा दुरितकण्टकाविद्धपात् । शशाङ्कमुखसुन्दरीवरतरक्षुपङ्क्तयां पुन\- र्न याति हृदयांशुकं नरपतेर्विलग्नं परम् ॥ 34॥ भयं द्विजकुलोद्भवे भवति सर्वदा देहिनः श्रुतिस्मृतिविचारणे यजनयाजने पाठने । स्वराक्षरविलोपतो दुरवगाहवेदार्थतो यथाविधिजपार्चनाव्रतविलोपतः कालतः ॥ 35॥ वणिक्कुलजदेहिनः क्व सुखमर्थकामस्य हा परार्थचयरक्षणे कलितकालहीनको । महीपतिमहाभये परपणीयलाभक्षये सदा निहितचेतसः कृषिपरिश्रमे गोक्रये ॥ 36॥ त्रिवर्णजनसेवकः सविनयः पदादुद्भवो विधेर्भवति सर्वदा परवशः स भुङ्क्ते कदा । अनेकपरिचर्यया शिथिलगात्रसर्वेन्द्रियः कदा स्वपिति मानवः कथमसौ विरक्तिं भजेत् ॥ 37॥ कुतः सुखमथ स्त्रिया भवति तत्र कौमारके स्वजातिकुलशीलरूपमतितुल्यभर्ता मया । कदा क्व किल लभ्यते सकलभूषणालङ्कृता भवामि कथमेवमादिशतचिन्तयावेष्टिते ॥ 38॥ सदा मृदुलभाषणे श्वशुरसेवने यौवने स्वभर्तृपरितोषणे गृहपदार्थसंरक्षणे । सुपाककरणे परं सुपरिवेषणे प्रेरणे सदार्पितदृशः सुखं पतिगृहे रमण्याः कुतः ॥ 39॥ मुहुर्भयमहो स्त्रियाः पतिविरोधगर्भाच्युतेः प्रजासु बहुलत्वतो जननतः सपत्न्याः शिशोः । मृतेः प्रसवतो धवात्ययवियोगदारिद्रयतः स्नुषातनययोगतोऽप्यननुकूलजामातृतः ॥ 40॥ विरूपविगुणस्त्रिया रमणसम्प्रसादो न वै जनाः सततमङ्गनामभिलषन्ति रम्या यदि । स्वमातृभवनस्थिता परजनेन सा निन्द्यते सुखं खलु कुतः स्त्रियाः क्व भुवि लौकिकं चा मृतेः ॥ 41॥ मुरारिपदपङ्कजप्रवणहस्तिराजोऽपि किं सुखी परमभूत् पुरा कुजनिनक्रवक्त्राहृतः । क्षितीशवरवाहनस्य करिणस्तु का वा कथा निषादिदृढशृङ्खलाङ्कुशनियन्त्रणाद् बन्धनात् ॥ 42॥ सुखं शतमखाश्रयेऽप्यहह दभ्रमप्यन्ततो न चाभ्रमुपतेः स्वतश्चरणरोधनाद् बन्धनात् । पुरन्दरमनोनुगां कलयतो गतिं चोत्तमां मुनिप्रवरशापतो वसुमतीगजत्वान्वयात् ॥ 43॥ पयोधिमथनोद्भवः सुरपतिप्रियोच्चैःश्रवाः सदा सुररणाङ्कणभ्रमणधर्मलालामुखः । भवत्यपरसैन्धवो नरपतेः कथं प्राप्नुयात् सुखं शकटकर्षणात् कुशलसादिपादाहतेः ॥ 44॥ जितो हरिरितीह पक्षिपतिराप दर्पं ततो हरेः किल वरार्थिनः प्रवरपत्रतामावहत् । सुखं न पतगेशितुश्च परपक्षिणः स्यात् कथं किरातजनभोजनस्य तरुकोटरावासिनः ॥ 45॥ त्रिमूर्तितनुरूपकस्तरुशिरोमणिः पुण्यभाक् प्रजाविविधकामनासततपूरणायास्तधीः । सुखी भवति किं ततोऽपरतरुः कथं प्राप्नुयात् सुखं भवनपुत्तलीपरिकरादिहेतुः परम् ॥ 46॥ सदा त्रिपथगामिनी परमपावनी साप्यहो सुखं न लभते नृणां दुरितवर्गसङ्क्षालनात् । तनूमलपरिक्षयाच्छिवकपर्दसंरोधना\- न्नदी विपिनगामिनी किमयते सुखं जाड्यभाक् ॥ 47॥ सुखं किमु सरित्पतेश्चुलुकनान्मुनेर्मन्थना\- दहीन्द्रतनुरज्जुना सततबाडबग्रासतः । रवुप्रवरबन्धनान्नियतमाकुलीभावतो निजे हि भवने सदा स्वतनुजापतेर्वासनात् ॥ 48॥ समुद्रजलपानतो गगनमार्गसञ्चारतः प्रचण्डपवनाहतेरशनिताडनाद् वज्रिणः । अकालनिजकालयोरपि च भूतले वर्षणात् कुतो जडमयस्य हा भवति धूमयोनेः सुखम् ॥ 49॥ वनस्पतिपतिः स्वयं स खलु राजयक्ष्माकुलः सुधाकरशरीरभृद् भवति राहुणा पीडितः । मलिम्लुचसरोरुहप्रवरकामुकद्वेषिणो विचित्रममरत्वमेतदवलोकयेन्दोः परम् ॥ 50॥ महेश्वरभयाद् रविर्भ्रमति काञ्चनाद्रिं सदा प्रजाघशुभकर्मणां भवति किं च साक्षी भृशम् । विहीनदशनाननश्चरुहविः समश्नात्यहो कुतोऽस्य सुखमात्मनः परमनूरुमत्सारथेः ॥ 51॥ शुभाशुभमखे हुतं वहति भूसुरैरानने तदर्पयति हव्यवाड् यजनदेवताभ्यो हविः । पचत्यपि च षड् रसान् नृजठरे तथा मन्दिरे कुतोऽस्य सुखमस्ति हा नियतदीपभावान्निशि ॥ 52॥ सहस्रभगवान् हरिः कथमसौ सुखं प्रमुत्रा\- न्न चैकसुभगान्वितोऽपि च नरस्त्रिलोके सुखी । शरीरचरुयाजिनां रणधनञ्जये प्रीतये स्वभोज्यगणिकाङ्गनाव्रजनियोजकश्चानिशम् ॥ 53॥ सुखी भवति किं विधिर्विविधसृष्टिसङ्कल्पवान् जितेन्द्रिययतीश्वरादरणचित्तवृत्तिः सदा । स्वपूर्वचतुराननप्रचुरमुण्डमाल्यं परं महेशगलमण्डनं मनसि चिन्तयन् बुद्धिमान् ॥ 54॥ सुखी कथमधोक्षजो रखुकुलावतंसः परं दशाननवधोत्सुको नरहरिर्महावामनः । फणीन्द्रशयनः पयोनिधिनिकेतनः श्रीपति\- र्धराधरधरः पुमान् बहुलवेषधारी यथा ॥ 55॥ महापितृवनालयो नरकरोटिमालाधरः पिशाचगणसंवृतः करटिचर्मवासोधरः । चिताभसितलेपनो विषधरेन्द्रभूषो हरो विरूपनयनः सुखी भवति किं च भिक्षाटनः ॥ 56॥ विधिप्रमुखदैवतैर्मनसि काङ्क्षणीयं मुहु\- निन्दानममृतस्य यत् सकलदेवतांशात्मकम् । नृजन्म भुवि देहिनां परमदुर्लभं हाटकं करोति कुमतिर्वृथा भुवि यथा ह्यपात्रे व्यधात् ॥ 57॥ द्विजत्वमपि दुर्लभं वरकुलोद्भवत्वं नृणां त्रयीविहितकर्मकृत्त्वमपि शाम्भवत्वं ततः । विशुद्धमतिसङ्गमो विमलबुद्धिमत्त्वं परं त्विदं भवति यस्य वै सुकृतशालिनां सोऽग्रणीः ॥ 58॥ गतं न लभते जनः क्षणलवांशमप्यायुषः सदा विषयवासनाक्षपितकालवृत्तेर्बत । लभेत सिकतागतं जलमपि प्रयत्नान्न तत् ततः कुरु तदैश्वरं सफलमात्मसंयोजनात् ॥ 59॥ नर स्मर न तां वृथा विषलतामिमां सुन्दरीं स्तनद्वयसुमञ्जरीमधुरपल्लवां मोहिनीम् । भवज्वरविकारदामसहनीयतृष्णावहां स्त्रियः खलु विचिन्तभादपि विमोहयन्त्यद्भुतम् ॥ 60॥ असत्यनिलयं परं दुरितकृष्ण वर्मेन्धनं परार्तिकरणक्षमं परुषमोहगर्वालयम् । अचञ्चलसुधीमनःकुलगिरीन्द्रवज्रायुधं कथं हि रमणीजनं कमलसम्भवोऽजीजनत् ॥ 61॥ वशीकरणमन्त्रमद्भुतमपारवीर्यं स्मरः प्रयोगकुशलः स्वयं खलु जपन् सदा त्र्यक्षरम् । प्रसिद्धमबलेति तं त्रिभुवनस्थजन्तुष्वसौ करोति सफलं ततः स्मरहरेति मन्त्रं जप ॥ 62॥ गतानुगतिका जना ध्रुवमिमे जगत्यां सुधी\- र्न कोऽपि सुविचारवान् यदबलेति मत्ताः स्त्रियः । विचित्रमिह ता बलप्रकृतिधर्मतेजस्तपो\- धनान्यपहरन्ति याः स्मरणमात्रतो जाग्रति ॥ 63॥ सुतेन सुगतिः पितुः स्मृतिगिरेरितेति ध्रुवं तथैव तपसा गतिर्न खलु पुत्रहीनस्य किम् । तदर्थमबलानले बहुधनेन्धनप्रोज्ज्वले पतङ्ग इव दीपके पतति सत्तपोबाधके ॥ 64॥ वृथा बहुधनव्ययैर्व्रजपैः प्रजोत्पादनं करोति विबुधोऽपि किं जगति धर्मपत्न्या मुदा । स चेत् कुचरितो भवेद् भवति पुण्यलोकस्थितेः पितुः पतनकारणं प्रकटमैहिके चायशः ॥ 65| पिता भवति रेतसा स्वयमिहैव पुत्रात्मना त्रयी वदति तत्तथा विदितमेतदत्यद्भुतम् । स्वकर्मपरिपाकतो भवति जन्म चेति श्रुतं श्रुतेर्हि वचनं तदर्थमवबुध्यते नो जडः ॥ 66॥ अजस्य परमात्मनो न खलु शुक्लमाहारजं पितृत्वमिव वन्ध्यपुंस इह नैव सम्भावितम् । अलिङ्गसुखचित्तनोः परिणतिश्च नो कर्मजा सदाद्वयसदात्मनः श्रुतिविधिश्च कोऽप्यस्ति नो ॥ 67॥ धनं स्वसुखकारणं निमिषशस्तथा लेशशो नरेण बहुविद्यया परममार्जन भुवि । न नीतिवचनं हि तत् खलु जडं सुखस्यात्मनः कथं भवति कारणं भुवि विचारवान् कोऽपि न ॥ 68॥ धनं मदविवर्धनं पतिसतीमनोभेदनं कुनीतिजनभूषणं नटनटीसमाकर्णनम् । प्रपञ्चतरुजीवनं प्रणयतैलसंशोषणं कथं हि विदुषेष्यते कुमतिभिः प्रकोपो यथा ॥ 69॥ \ldq{}निरन्तरसुखप्रदं निटिललोचनं निष्कलं ममत्वपरिमोचनं मदनवैरिणं तं प्रभुम् । विहाय विबुधोऽपि किं विभवसिद्धये कुत्सितं नरं नरकमागिनं सततमाश्रयत्यात्महा ॥ 70॥ धनार्जनपरो भव त्वमिह सर्वदा दुःखधी\- स्तवात्र सुखमीषदस्ति किमु तद्धनेन ध्रुवम् । स्वपुत्रसुकलत्रमित्रजनभोगयोग्यं भवेत् तदार्जनसमुच्चयेषु सरघेव किं क्लिश्यसि ॥ 71॥ त्रयीपठनमादरात् पितृतिथौ हि भोक्तुं द्विजः करोति गदितुं क्वचित् स्मृतिविमर्शनं सूतकम् । मनूञ्जपति हिंसनाय परमार्थतो वेदवि\- न्न कश्चिदपि पुण्यधीर्भुवि विचारवानात्मनि ॥ 72॥ इदं जगदसन्महन्न खलु कर्म देहः सती धनं निधनमिन्द्रजालमिति सर्वमात्मीयकम् । परानुपदिशन्त्यहो श्रुतिशिरांसि लोके स्वयं धनार्जनपराः सदा धनिगृहाश्रिताः पण्डिताः ॥ 73॥ कुतर्कपठनोत्सुकाः कुसुमबाणशास्त्रीयकाः प्रबन्धकथनप्रियाः प्रहसनप्रशंसाकराः । कलाकुशलबुद्धयः कलुषहूणभाषारता भवन्ति भुवि भूसुरा निगमसारचित् कोऽपि न ॥ 74॥ घनार्जनपरो भवान् भवति यावदेव प्रिया\- कुमारपितृसोदरीदुहितृमातृबन्धुस्नुषाः । भवन्ति विनयान्विताः परिसरन्ति भक्त्या परं यदा भवति निर्धनो जगति ते हि कुप्यन्ति च ॥ 75॥ न कोऽपि च सहायको भवति तत्र वर्त्मन्यहो जनो बहुदयापरास्त्वयि हि ये श्मशानावधि । धनार्थमनुयान्ति केचन बुधा मुधा तज्जने करोषि सततं प्रियं त्यज ममत्वपाशं ततः ॥ 76॥ पलालमिह धान्यधीस्त्यजति लोकशास्त्रश्रुती\- स्तथा त्वमपि मोक्षधीस्त्वरितमेव तं स्वीकुरु । चराचरमयं रसं गुरुकटाक्षसंस्पर्शनात् पयोऽपि जलमिश्रितं कलयतीह हंसो यथा ॥ 77॥ इमामशुचिकुण्डिकां जडमयीं तनुं श्यामलां रसार्तवसुमृन्मयीं पितृकुलालसत्कारणाम् । यतीन्द्रनवरन्ध्रिकां सुभगचक्रसम्भूतिकां न तां स्पृश मनोरथश्वपचदूषितां सर्वथा ॥ 78॥ अहो परमदुःखदो जगति कोऽस्ति देहात् पृथक् परोपकृतिवृत्तिविस्मृतिपरश्च दोषाकरः । परार्तिनयनोत्सवः परधनक्षयौत्सुक्यधी\- स्तपोजनपराङ्मुखस्तरलताकरः सन्मतेः ॥ 79॥ गजाब्जवरचित्रकायकिरिगोमृगाणां यथा त्वगस्थिनखरोमरोचनवराणि गौरीपतेः । समर्पणविभूषणोपकरणानि जन्तोस्तथा तवाङ्गमशिवार्पणं भवति किं न भूभारकृत् ॥ 80॥ भनोनृपतिमञ्जसा जहि विवेकखड्गेन तं महेश्वरपराङ्मुखं विषयपञ्चमन्त्र्यन्वितम् । शिवाङ्घ्रिकमलार्चनानियतकामयानस्थित\- स्ततो ह्यमृतसुन्दरी प्रवृणुयाद्भवन्तं सुधीः ॥ 81॥ मनोदशमुखासुरं भवसमुद्रमध्योल्लस\- च्छरीरपुरवासिनं विमलबुद्धिसीतामुषम् । जहि त्वमभिरामधीः प्रणवचापचन्द्रेषुणा विदेहकुलदीपिकां प्रलभसे पुनः सत्वरम् ॥ 82॥ मनोन्मनि जहि द्रुतं हृदयचण्डभण्डासुरं परात्प्रकृतिमण्डितं परमशाम्भवीभासिते । महेन्द्रधनुषा त्विषा मदनवैरिनेत्राग्निना सुखा मृततरङ्गिणी भवसि तेन संराज्ञिका ॥ 83॥ गुरूक्तिसुधयैव हृत् समलमाप्नुयाच्छुद्धतां तदा तव हि मोक्षधोहृदयपुण्डरीकाम्बरे । अखण्डममृतं शिवं शशिकलावतंसं सुखं ततस्त्वमिह पश्यसि प्रणतलोककल्पद्रुमम् ॥ 84॥ कृपाब्धिवडवानलं सुकृतशैलवज्रायुधं विमर्शसुममञ्जरीवनहुताशनं नाश्रय । सुमैत्रघनमारुतं सुमतिपद्मिनीहस्तिनीं क्रुधं वरतपोऽशनिं चितिशशाङ्कराहुं नर ॥ 85॥ स्पृहा शुनकबालिकेति हि वदामि भोज्ये तु सा स्ववान्तमनघा च नातिपरिपालितान्नं भयात् । न गच्छति धरान्तरं तत इतः क्षणं धावति ब्रवीमि किमहो सुधीर्जगति नास्ति तृष्णोपमा ॥ 86॥ मनोरथपिशाचिका सकलधातुसंशोषिका कुदेशगमनोत्सुका गलिन्तभीतिदुर्वृत्तिका । सदा चपलचित्तदा स्मरणमात्रतो नश्यति ध्रुवं शिवपदाब्जभक्तिरसतृप्तिसेतोर्भुवि ॥ 87॥ त्वमेव परमः शिवस्त्वयि हि जातमेतज्जगत् त्वयि प्ररमते पुनस्त्वयि विलीयते सत्तया । त्वमेव सकलं जगज्जलनिधौ तरङ्गादिवत् त्वमेव परमोक्तिवानहमपीति न त्वां विना ॥ 88॥ इमां परमपावनीं हृदि विरक्तिरत्नावलिं सदा वहति यो नरः स तु विवेकचूडामणिः । भजत्यमलबुद्धिषु प्रवरतामपि श्रीपुरे \- श्वरस्य कृपयामृतं प्रलभतामनन्तं शिवम् ॥ 89॥ इति श्रीविरक्तिरत्नावलिः समाप्ता । (38) ## Proofread by Sivakumar Thyagarajan Iyer \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}