% Text title : Vishvavasuproktam Shivabhidhanashravanamahimanuvarnanam % File name : vishvAvasuproktaMshivAbhidhAnashravaNamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 20 | 189-203 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvavasuproktam Shivabhidhanashravanamahimanuvarnanam ..}## \itxtitle{.. विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम् ..}##\endtitles ## विश्वावसुः \- धन्योऽसि मान्योऽसि गणाग्रगण्य विश्वेश्वराराधनतत्परोऽसि । त्वत्पादपद्मार्चनतोऽपि मुक्तिः सम्भाविता स्याद्गिरिशप्रसादात् ॥ 189॥ शाङ्कराङ्घिकमलार्चनादपि प्रीत एव भगवानुमापतिः । शाङ्करेषु खलु तस्य सर्वथा प्रीतिरेव गिरिशः स शाम्भवः ॥ 190॥ समर्चितः स्यात् यदि शाम्भवस्तदा साक्षान्महेशोऽपि समर्चितः स्यात् । ईशाभिमानः खलु शाम्भवेषु ते दुर्लभाः किं शिवयोगिनोऽपि ॥ 191॥ धन्यास्ते शिवयोगिनः शिवपदाम्भोजार्चनाराधन\- ध्यानानन्दरसप्रसाधनरसाः संसारवार्तांलसाः । तेषां पूजनमेव ताबदधुना संसारदुःखापहं तत्सङ्गात् खलु शङ्गमङ्गलकथापीयूषधारार्णवः ॥ अहो विचित्रं खलु शाम्भवानां चरित्रमत्यद्भुतमप्यचित्रम् । चित्रं किमत्रास्ति पवित्रवार्ता करोति तावत्परमं पवित्रम् ॥ 193॥ कः शङ्करार्चनपरो न सुरो नरो वा सर्वे सुरा अपि तदङ्घ्रिसमर्चनेन । धन्या भवन्ति बहवो भुवि शाम्भवाः किं वीरेश्वरार्चनपरः खलु कोऽपि शैवः ॥ 194॥ वीरेश्वरानुग्रहपात्रमेकः स बाल्यमारभ्य शिवार्चकः सन् । वयः शिवाराधनसाधनेषु परं चकारामरहारवीरः ॥ 195॥ भवानिहैको भगवत्प्रसादात् अभ्यागतो मत्सुकृतैरपारैः । त्वया तु तावद्भिरिशार्चनाय समागतं पावयितुं गृहं मे ॥ 196॥ अस्माकं गृहमेधिनामपि बहु त्वत्पादसङ्क्षालनात् तत्प्रक्षालनजातपुण्यसलिलासेकानुपानादिना । त्वत्पादाम्बुजरेणुभिः परमिदं समापि मे पावनं मद्वंशोऽप्यतिपावनः स तु महान् त्वं शाम्भवो दुर्लभः ॥ 197॥ मनागपि तथा पुरा शिवकथासुधासागरः श्रुतः श्रवणपावनः श्रवणपान्नपीतो मुहुः । अतः परमहं मुदा गिरिशपादपद्मार्चनं करोमि करुणाम्बुधे शिवपदाम्बुजाराधकः ॥ 198॥ श्रोत्रं पवित्रं मम जातमद्य गात्रं ममैतत् सुतरां पवित्रम् । त्वदुक्तविश्वेशकथासुधाब्धितरङ्गमालाकलितोऽहमेव ॥ 199॥ जन्मान्यतीतानि बहूनि तेषु महेश्वरापारकथासुधाब्धिः । नाकर्णितो नाप्यनुसन्धितो वा न चार्चितो वाप्यमृतत्वसिद्ध्यै ॥ 200॥ किं तैर्जन्मभिरप्यपारतरुणीसंसारवार्तारस\- व्यापारैरपराधकोटिसहितैर्यैः शङ्करो नार्चितः । न ध्यातोऽपि न च श्रुतोऽपि नयनैर्दृष्टोऽपि कष्टार्णवा\- दुद्धर्तुं स समर्थ इत्यनुदिनं नाराधितो वैभवैः ॥ 201॥ ब्रह्माद्यैरपि यत्पदाम्बुजरजःपूजार्थमत्यद्भुतं तप्तं घोरतरं तपोऽपि बहुधा धर्माः कृताः कोटिशः । तत्पादस्मरणं कदापि न कृतं दारैः परं वञ्चितो भोगैरप्यमितैरतः परमहं पूतस्त्वदालोकनात् ॥ 202॥ अद्यागत्य महेश्वरामृतकथापीयूषधारा परा दत्ता सा त्वदनुग्रहेण सततं संरक्षणीया मया । सेयं कण्ठमणिर्ममास्तु सुकृतैः यैर्यैः श्रुता सा कथा ते सर्वेऽपि शिवाभिधानसुधया क्ताः समन्तादपि ॥ 203॥ ॥ इति शिवरहस्यान्तर्गते विश्वावसुप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 20| 189\-203 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 20. 189-203 .. Notes: Viśvāvasu ##vishvAvasu## (a Gandharva ##gandharva##)narrates his experience and expresses gratitude to Nandikeśa ##nandikesha## about the merits of worshiping and listening to discourses about Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}