विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम्

विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम्

श्रीगणेशाय नमः ॥ स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा । ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १॥ यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् । पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २॥ सर्वदाऽमरगणैश्च वन्दिता या गजेन्द्रमुखवारितविघ्ना । (सर्वदा ह्यमरवृन्दवन्दिता) कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३॥ यत्र तीर्थममलां मणिकर्णिका सा सदाशिवसुखप्रदायिनी । या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ ४॥ (यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतः शुभा । साखिलामरगणस्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥) सर्वतीर्थकृतमज्जनपुण्यैर्जन्म जन्मसुकृतैः खलु लभ्या । प्राप्यते भवभवार्तिनाशिनी विश्वनाथनगरी गरीयसी॥ ५॥ यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी। यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी॥ ६॥ यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी। यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ७॥ विश्वनाथनगरीस्तवं शुभं यः पठेत् प्रयतमानसस्सदा । पुत्रदारगृहलाभमव्ययं मुक्तिमार्गमनघं लभेत्सदा ॥ ८॥ उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा । सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ ९॥ इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं सम्पूर्णम् ॥ श्रीवेदव्यासविरचितकाश्यष्टकम् (?) The original verses as given in Reference 1 श्रीगणेशाय नमः ॥ यत्र देवपतिनापि देहिनां मुक्तिरेव भवतीति निश्चितम् । पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ १॥ स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा । ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ २॥ यत्र तीर्थममलं मणिकर्णिका सा सदाशिवसुखप्रदायिनी । या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ ३॥ सर्वदा ह्यमरवृन्दवन्दिता या गजेन्द्रमुखवारितविघ्ना । कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ४॥ यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतः शुभा । साखिलामरगणस्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥ उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा । सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ ६॥ इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं सम्पूर्णम् ॥ The original VishvanAthanagarI stotram was expanded as kAshyaShTakam for similarity of verses and second reference. Proofread by PSA Easwaran
% Text title            : Vishvanatha Nagari Stotram or Kashi Ashtakam 1
% File name             : vishvanAthanagarIstotram.itx
% itxtitle              : vishvanAthanagarIstotram athavA kAshyaShTakam 1 (shaNkarAchAryavirachitam)
% engtitle              : vishvanAthanagarIstotram athavA kAshyaShTakam 1
% Category              : shiva, shankarAchArya, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225. Expanded as Kashyashtakam
% Indexextra            : (Scans 1, 2)
% Latest update         : July 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org