% Text title : Vishvanatha Nagari Stotram or Kashi Ashtakam 1 % File name : vishvanAthanagarIstotram.itx % Category : shiva, shankarAchArya, aShTaka % Location : doc\_shiva % Author : Shankaracharya % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225. Expanded as Kashyashtakam % Latest update : July 22, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvanatha Nagari Stotram or Kashi Ashtakam ..}## \itxtitle{.. vishvanAthanagarIstotram athavA kAshyaShTakam ..}##\endtitles ## shrIgaNeshAya namaH || svargataH sukhakarI divaukasAM shailarAjatanayA.ativallabhA | DhuNDhibhairavavidAritavighnA vishvanAthanagarI garIyasI || 1|| yatra dehapatanena dehinAM muktireva bhavatIti nishchitam | pUrvapuNyanichayena labhyate vishvanAthanagarI garIyasI || 2|| sarvadA.amaragaNaishcha vanditA yA gajendramukhavAritavighnA | (sarvadA hyamaravR^indavanditA) kAlabhairavakR^itaikashAsanA vishvanAthanagarI garIyasI || 3|| yatra tIrthamamalAM maNikarNikA sA sadAshivasukhapradAyinI | yA shivena rachitA nijAyudhairvishvanAthanagarI garIyasI || 4|| (yatra muktirakhilaistu jantubhirlabhyate smaraNamAtrataH shubhA | sAkhilAmaragaNaspR^ihaNIyA vishvanAthanagarI garIyasI || 5||) sarvatIrthakR^itamajjanapuNyairjanma janmasukR^itaiH khalu labhyA | prApyate bhavabhavArtinAshinI vishvanAthanagarI garIyasI|| 5|| yatra shakranagarI tanIyasI yatra dhAtRRinagarI kanIyasI| yatra keshavapurI laghIyasI vishvanAthanagarI garIyasI|| 6|| yatra devataTinI prathIyasI yatra vishvajananI paTIyasI| yatra bhairavakRRitirbalIyasI vishvanAthanagarI garIyasI || 7|| vishvanAthanagarIstavaM shubhaM yaH paThet prayatamAnasassadA | putradAragRRihalAbhamavyayaM muktimArgamanaghaM labhetsadA || 8|| uragaM turagaM khagaM mR^igaM vA kariNaM kesariNaM kharaM naraM vA | sakR^idApluta eva devanadyAM laharI kiM na haraM charIkaroti || 9|| iti shrImachCha~NkarAchAryavirachitaM vishvanAthanagarIstotraM sampUrNam || shrIvedavyAsavirachitakAshyaShTakam (?) ## The original verses as given in Reference 1 ## shrIgaNeshAya namaH || yatra devapatinApi dehinAM muktireva bhavatIti nishchitam | pUrvapuNyanichayena labhyate vishvanAthanagarI garIyasI || 1|| svargataH sukhakarI divaukasAM shailarAjatanayA.ativallabhA | DhuNDhibhairavavidAritavighnA vishvanAthanagarI garIyasI || 2|| yatra tIrthamamalaM maNikarNikA sA sadAshivasukhapradAyinI | yA shivena rachitA nijAyudhairvishvanAthanagarI garIyasI || 3|| sarvadA hyamaravR^indavanditA yA gajendramukhavAritavighnA | kAlabhairavakR^itaikashAsanA vishvanAthanagarI garIyasI || 4|| yatra muktirakhilaistu jantubhirlabhyate smaraNamAtrataH shubhA | sAkhilAmaragaNaspR^ihaNIyA vishvanAthanagarI garIyasI || 5|| uragaM turagaM khagaM mR^igaM vA kariNaM kesariNaM kharaM naraM vA | sakR^idApluta eva devanadyAM laharI kiM na haraM charIkaroti || 6|| iti shrImachCha~NkarAchAryavirachitaM vishvanAthanagarIstotraM sampUrNam || ## The original VishvanAthanagarI stotram was expanded as kAshyaShTakam for similarity of verses and second reference. Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}