% Text title : Vishvanatha Stotram % File name : vishvanAthastotramshrIdharasvAmI.itx % Category : shiva, shrIdharasvAmI, stotra, dashaka % Location : doc\_shiva % Author : Shridharasvami % Description/comments : shrIdharasvAmI stotraratnAkara % Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com % Latest update : November 8, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvanatha Stotram ..}## \itxtitle{.. vishvanAthastotram ..}##\endtitles ## (वसन्ततिलकावृत्तम्) यस्मात्परं न किल चापरमस्ति किञ्चिद् ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान । निष्कम्प एक इति योऽव्ययसौख्यसिन्धु\- स्तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 1॥ रज्वां यथा भ्रमविभासितसर्पभावः यस्मिंस्तथैव बत विश्वविभेदभानम् । योऽज्ञाननाशनविधौ प्रथितस्तोऽरि\- स्तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 2॥ यावन्न भक्तिरखिलेश्वरपादपद्मे संसारसौख्यमिह यत्किल शुक्तिरौप्यम् । यद्भक्तिरेव भवरोगनुदा सुधैव तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 3॥ यः काममत्तगजगण्डविभेदसिंहः यो विघ्नसर्पभवभीतीनुदो गुरुत्मान् । यो दुर्विषह्यभवतापजदुःखचन्द्रः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 4॥ वैराग्यभक्तिनवपल्लवकृद्वसन्तः योभोगवासनावनप्रविदाहदावः । योऽधर्मरावणविनाशनहेतुरामः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 5॥ स्वानन्यभक्तभववारिधिकुम्भजो यः यो भक्तचञ्चलमनोभ्रमराब्जकल्पः । यो भक्तसञ्चितघनप्रविभेदवातः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 6॥ सद्भक्तसधृदयपञ्जरगः शुको यः ओङ्कारनिःस्वनविलुब्धकरः पिको यः । यो भक्तमन्दिरकदम्बचरो मयूरः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 7॥ यो भक्तकल्पितदकल्पतरुः प्रसिद्धः यो भक्तचित्तगतकामधेनुति चोक्त्ः । यो भक्तचिन्तितददिव्यममणिप्रकल्पः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 8॥ हेमैव यद्वदिह भूषणनाम धत्ते ब्रह्मैव तद्वदिह शङ्करनाम धत्ते । योभक्तभावतनुधृक् चिदखण्डरूपः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 9॥ यन्नेति नेति वचनैर्निगमा वदन्ति यज्जीवविश्वभवशोकभयातिदूरम् । सच्चित्सुखाद्वयमिदं मम शुद्धरूपं तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ 10॥ (अनुष्टुभ्) काश्यां यथा विश्वनाथो राराजति विशेषतः। अस्मिंस्तोत्रे तथैवायं विराजति विशेषतः ॥ 11॥ काश्यामेव कृतं स्तोत्रं विश्वनाथस्य पावनम् । पठेद्भ्यो म्क्षदं नित्यं काशीव किल सर्वदा ॥ 12॥ ॥ इति श्रीसमर्थरामदासानुगृहीत रामपदकञ्जभृङ्गायमान श्रीमत्परमहंसपरिव्राजकाचार्य भगवता श्रीश्रीधरस्वामिना विरचितं श्रीविश्वनाथस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}