% Text title : vishveshalaharI % File name : vishveshalaharI.itx % Category : laharI, shiva % Location : doc\_shiva % Author : khaNDarAjadIkShita % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211 % Latest update : February 28, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vishveshalaharI ..}## \itxtitle{.. vishveshalaharI ..}##\endtitles ## श्रीगणेशाय नमः ॥ सिद्धिबुद्धिपतिं वन्दे श्रीगणाधीश्वरं मुदा । तस्य यो वन्दनं कुर्यात् स धीनां योगमिन्वति ॥ 1॥ वन्दे काशीपतिं काशी जाता यत्कृपया पुरी । प्रकाशनार्थं भक्तानां होतारं रत्नधातमम् ॥ 2॥ भक्तावनं करोमीति मा गर्वं वह शङ्कर । तेभ्यः स्वपूजाग्रहणात्तवेतत्सत्यमङ्गिरः ॥ 3॥ मुधा लक्ष्मीं कामयन्ते चञ्चलां सकला जनाः । काशीरूपां कामयेऽहं लक्ष्मीमनपगामिनीम् ॥ 4॥ प्राप्नुवन्तु जना लक्ष्मीं मदान्धनृपसेवनात् । लभे विश्वेशसेवातो गामश्वं पुरुषानहम् ॥ 5॥ न मत्कुटुम्बरक्षार्थमाहूयामि श्रियं बुधाः । विश्वेश्वराराधनार्थं श्रियं देवीमुपाह्वये ॥ 6॥ आपातरमणीयेयं श्रीर्मदान्धकरी चला । असारसंसृतौ काशीं सा हि श्रीरमृता सताम् ॥ 7॥ काशी गङ्गान्नपूर्णा च विश्वेशाद्याश्च देवताः । अवन्तु बालमज्ञं मामुशतीरिव मातरः ॥ 8॥ सदैव दुःखकारिणीं न संसृतिं हि कामये शिवप्रियां सुखप्रदां परां पुरीं हि कामये । स्वभक्तदुःखहारकं मनोरथप्रपूरकं शिवं सदा मुदा भजे महेरणाय चक्षसे ॥ 9॥ स्वसेवकसुतादीनां पालनं कुर्वते नृपाः । पास्येवास्मांस्तु विश्वेश गीर्वाणः पाहि नः सुतान् ॥ 10॥ निषेव्य काशिकां पुरीं सदाशिवं प्रपूज्य वै गुरोर्मुखारविन्दतः सदादिरूपमद्वयम् । विचार्य रूपमात्मनो निषेध्य नश्वरं जडं चिदात्मना तमोभिदं धनेन हन्मि वृच्छिकम् ॥ 11॥ हे भागीरथि हे काशि हे विश्वेश्वर ते सदा । कलयामि स्तवं श्रेष्ठमेष रारन्तु ते हृदि ॥ 12॥ विश्वनाथ सदा काश्यां देह्यस्मभ्यं धनं परम् । पुरा युद्धेषु दैत्यानां विद्महे त्वां धनञ्जयम् ॥ 13॥ अविनाशि पुरा दत्तं भक्तेभ्यो द्रविणं त्वया । काशिविश्वेश गङ्गे त्वामथ ते स्तुम्नमीमहे ॥ 14॥ संसारदाववह्नौ मां पतितं दुःखितं तव । विश्वेश पाहि गङ्गाद्यैरागत्य वृषभिः सुतम् ॥ 15॥ काशीं प्रति वयं याम दयया विश्वनाथ ते । तत्रैव वासं कुर्याम वृक्षे न वसतिं वयः ॥ 16॥ हे सरस्वति हे गङ्गे हे कालिन्दि सदा वयम् । भजामामृतरूपं तं यो वः शिवतमो रसः ॥ 17॥ विश्वनाथेदमेव त्वां याचाम सततं वयम् । स्थित्वा काश्यामध्वरे त्वां हविष्मन्तो जरामहे ॥ 18॥ सर्वासु सोमसंस्थासु काश्यामिन्द्रस्वरूपिणे । हे विश्वेश्वर ते नित्यं सोमं चोदामि पीतये ॥ 19॥ काश्यां रौद्रेषु चान्येषु यजाम त्वां मखेषु वै । हे विश्वेश्वर देवैस्त्वं रारन्धि सवनेषु नः ॥ 20॥ मां मोहाद्या दुर्जनाश्च बाधन्ते निष्प्रयोजनम् । विश्वेश्वर ततो मे त्वां वरूत्रीं धिषणां वह ॥ 21॥ रुद्राक्षभस्मधारी त्वां काश्यां स्तौमीश संस्तवैः । त्वत्पादाम्बुजभृङ्गं मां न स्तोतारं निदेकरः ॥ 22॥ विहाय चञ्चलं वधूसुतादिकं हि दुःखदं त्वदीयकामसंयुता भवेम काशिकापुरी । स्वसेवकार्तिनाशक प्रकृष्टसंविदर्पक भवैव देव सन्ततं ह्युतत्वभस्मयुर्वसो ॥ 23॥ विश्वेश काश्यां गङ्गायां स्नात्वा त्वां रम्यवस्तुभिः । पूजयाम वयं भक्त्या कुशिकासो अवस्यवः ॥ 24॥ विश्वेश नित्यमस्मभ्यं भयमुत्पादयन्ति ये । तेषां विधायोपमर्दं ततो नो अभयं कृधि ॥ 25॥ राक्षसानां स्वभावोऽयं बाध्या विश्वेश जीवकाः । भक्तानुकम्पया शम्भो सर्वं रक्षो निबर्हय ॥ 26॥ विश्वेश्वर सदा भीतः संसारार्णवाज्जनात् । मां पालय सदेति त्वां पुरुहूतमुपब्रुवे ॥ 27॥ इदं विमृश्य नश्वरं जडं सदैव दुःखदं समर्चितुं शिवं गताः परां पुरीं यतो द्विजाः । ततोऽभिगम्य तां पुरीं समर्च्य वस्तुभिः परैः शिवं स्वभक्तमुक्तिदं तमिल्यखित्व ईमहे ॥ 28॥ काश्यां वयं सदैव त्वां यजाम सकलैर्मखैः । विश्वेश्वर त्वं समस्तैर्देवैरासत्सि बर्हिषि ॥ 29॥ यक्षेश्वरेण रक्षितं श्रेष्ठं धनमखेषु ते । देहि व्ययाम शङ्कर ह्यस्मभ्यमप्रतिष्कृतः ॥ 30॥ मत्पूर्वजा महाशैवा भस्मरुद्राक्षधारिणः । विश्वेश्वर सुरेषु त्वामद्वशमिव येमिरे ॥ 31॥ शम्भोर्विधाय येऽर्चनं तिष्ठन्ति तत्परा यदा । तान् शङ्करो गिरे द्रुतं यूथेन वृष्णिरेजति ॥ 32॥ त्वां पूजयामीश सुरं मानसैर्दिव्यवस्तुभिः । हे विश्वेश्वर देवैस्त्वं सोम रारन्धि नो हृदि ॥ 33॥ प्रादुर्भवसि सद्यस्त्वं क्लेशो भक्तजने यदा । ततोऽहं क्लेशवान् कुर्वे सद्योजाताय वै नमः ॥ 34॥ वामदेवेति मनू रम्यतां यस्य सञ्जगौ । ईशस्तस्मात्क्रियते वमदेवाय ते नमः ॥ 35॥ दयासिन्धो दीनबन्धो योऽस्तीश वरदः करः । अस्माकं वरदानेन स युक्तस्तेऽस्तु दक्षिणः ॥ 36॥ दुष्टभीतस्य मे नित्यं करस्तेऽभयदायकः । महेशाभयदाने स्यादुत सव्यः शतक्रतो ॥ 37॥ महेश्वरीयपदपद्मसेवकः पुरन्दरादिपदनिःस्पृहः सदा । जनोऽस्ति यः सततदुर्गतः प्रभो पृणक्षि वसुना भवीयसा ॥ 38॥ रक्षणाय नास्ति मे त्वां विनेश साधनम् । निश्चयेन हे शिव त्वामवस्युराचके ॥ 39॥ रोगैदुःखैर्वैरिगणैश्च युक्तास्त्वद्दासत्वाच्छङ्कर तत्सहस्व । रम्यं स्तोत्रं रोषकरं वचो वा यत्किञ्चाहं त्वायुरिदं वदामि ॥ 40॥ ध्यायाम वस्तु शङ्करं याचाम धाम शङ्करम् । कुर्याम कर्म शङ्करं वोचेम शन्तमं हृदे ॥ 41॥ माता तातः स्वादिष्ठं च पौष्टिकं मन्वाते वाक्यं बालस्य कुत्सितम् । यद्वत्तद्वाक्यं मेऽस्तु शम्भवे स्वादोः स्वादीयो रुद्राय बन्धनम् ॥ 42॥ शिवं सुगन्धिसंयुतं स्वभक्तपुष्टिवर्धनम् । सुदीनभक्तपालकं त्रियम्बकं यजामहे ॥ 43॥ देव देव गिरिजावल्लभ त्वं पाहि पाहि शिव शम्भो महेश । यद्वदामि सततं स्तोत्रवाक्यं तज्जुषस्व कृधि मा देववन्तम् ॥ 44॥ त्यक्त्वा सदा निष्फलकार्यभारं धृत्वा सदा शङ्करनामसारम् । हे जीव जन्मान्तकनाशकारं यक्ष्यामहे सौमनसाय रुद्रम् ॥ 45॥ स्थित्वा काश्यां निर्मलगङ्गातोये स्नात्वा सम्पूज्य त्रिदशेश्वरं वै । तस्य स्तोत्रं पापहरैस्तु देव भद्रं कर्णेभिः शृणुयाम देवाः ॥ 46॥ वाराणस्यां शङ्करं सुराढ्यं सपूज्येशं वसुभिः सुकान्तैः । अग्रे नृत्यन्तः शिवस्य रूपं भद्र पश्येमाक्षभिर्यजत्राः ॥ 47॥ इच्छामस्त्वां पूजयितुं वयं विश्वेश सन्ततम् । प्रयच्छ नो धनं श्रेष्ठं यशसं वीरवत्तमम् ॥ 48॥ काश्यामुषित्वा गङ्गायां स्नात्वा सम्पूज्य शङ्करम् । ध्यात्वा तच्चरणौ नित्यमलक्ष्मीर्नाशयाम्यहम् ॥ 49॥ असत्पदं स्वहर्षदं न चान्यहर्षदायकं सदा मुदा प्रसूर्यथा शृणोति भाषितं शिशोः । शिवापगाशिवाबलाशिवालयासमन्वितस्तथा शिवेश नः सुरैर्गिरामुपश्रुतिं चर ॥ 50॥ सगरस्यात्मजा गङ्गे मताः सन्तारितास्त्वया । अगरस्यात्मजा तस्मात् किं न तारयसि ध्रुवम् ॥ 51॥ प्रायिकोऽयं प्रवादोऽस्तु तरन्ति तव सन्निधौ । तारकं नाम ते गङ्गे सन्निधेः किं प्रयोजनम् ॥ 52॥ मीनैरायतलोचने वसुमुखीवाब्जेन रोमावलीयुक्तो राजवतीव पद्ममुकुलैः शैवालवल्ल्या युतैः । उद्भास्वज्जघनेन वालपुलिनैरुद्यद्भुजेवोर्मिभि\- र्गर्तेनोज्ज्वलनाभिकेव विलसस्येषा परं जाह्नवी ॥ 53॥ शृङ्गारितां जलचरैः शिवसुन्दराङ्ग\- सङ्गां सदापहृतविश्वधवान्तरङ्गाम् । भृङ्गाकुलाम्बुजगलन्मकरन्दतुन्द\- भृङ्गावलीविलसितां कलयेऽथ गङ्गाम् ॥ 54॥ विश्वेशोऽसि धनाधिपप्रियसखा किं चान्नपूर्णापति\- र्जामाता धरणीभृतो निरुपमाष्टैश्वर्ययुक्तः स्वयम् । चत्वार्येव तथापि दास्यसि फलान्यात्माश्रयान्ते चिरं तेभ्योऽतो बत युज्यते पशुपते लब्धावतारस्तव ॥ 55॥ दोषाकरं वहसि मूर्ध्नि कलङ्कवन्तं कण्ठे द्विजिह्वमतिवक्रगतिं सुघोरम् । पापीत्ययं मयि कुतो न कृपां करोषि युक्तैव ते विषमदृष्टिरतो महेश ॥ 56॥ अस्ति त्रिनेत्रमुडुराजकला ममेति गर्वायते ह्यतितरां बत विश्वनाथ । त्वद्वासिनो जननकाशिशशाङ्कचूडा\- भालेक्षणाश्च न भवन्ति जनाः कियन्तः ॥ 57॥ कामं सन्त्यज नश्वरेऽत्र विषये वामं पदं मा विश क्षेमं चात्मन आचर त्वमदयं कामं स्मरस्वान्तकम् । भीमं दण्डधरस्य योगिहृदयारामं शिरप्रोल्लसत्सोमं भावय विश्वनाथमनिशं सोमं सखे मानसे ॥ 58॥ सम्पूज्य त्रिदशवरं सदाशिवं यो विश्वेशस्तुतिलहरीं सदा पठेद्वै । कैलासे शिवपदपङ्कजराजहंस आकल्पं स हि निवसेच्छिवस्वरूपः ॥ 59॥ अनेन प्रीयतां देवो भगवान् काशिकापतिः । श्रीविश्वनाथः पूर्वेषामस्माकं कुलदैवतम् ॥ 60॥ इयं विश्वेशलहरी रचिता खण्डयज्वना । विश्वेशतुष्टिदा नित्यं वसतां हृदये सताम् ॥ 61॥ नाम्ना गुणैश्चापि शिवैव माता तातः शिवस्त्र्यम्बकयज्वनामा । मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥ 62॥ इति श्रीगणेशदीक्षितात्मजत्र्यम्बकदीक्षिततनूजखण्डराजदीक्षितविरचिता विश्वेशलहरी सम्पूर्णा ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}