% Text title : Vyaghralayesha Shatakam 06 33 % File name : vyAghrAlayeshashatakam.itx % Category : shiva, shataka % Location : doc\_shiva % Proofread by : Gopalakrishnan % Description/comments : From stotrArNavaH 06-33 % Latest update : September 10, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIvyAghrAlayeshashatakam ..}## \itxtitle{.. shrIvyAghrAlayeshashatakam ..}##\endtitles ## चित्रं कालस्य शक्त्या प्रशिथिलभुवनैश्चर्यभूम्ना समिन्धे\- यत्र त्रैलोक्यनाथः पथि पथिकजनाराधनार्थं कपाली । पुत्रः श्रीषण्मुखश्चोत्तरभुवि भगवान् वासुदेवश्च शैवं सत्रं किं वर्ण्यते तच्चिवशिव शिवलोकायते व्यग्रदेशः ॥ 1॥ सङ्केते योजनाभिस्तिसृभिरभिमिते शङ्करस्य प्रसिद्धे सन्त्यद्यापि प्रतिष्ठाः शतमखहरमष्टोत्तरं देवतानाम् । सङ्ख्या नास्ति द्विजानां सदनमिह सहस्त्राधिकं यत्र सर्वे सन्तुष्यन्त्याशु तं द्रागखिलभयहरं व्याघ्रदेशं प्रपद्ये ॥ 2॥ आस्ताञ्चोरारिराजग्रहपरिभवभीरन्तकस्याप्यशङकं शास्ता यत्रास्ति संवत्सरभजनमृते मण्डलेनापि चित्रम् । भक्तानां भुक्तिमुक्ती वितरति भगवानाशुतोष्यस्तमेतं भक्त्या वैयाघ्रदेशं वयमपि शरणं प्राप्नुमो वाञ्छिताप्त्यै ॥ 3॥ शिष्टा यं यान्ति दिश्यः दिग्भ्यः स्वयमपि च यतो हन्त धावन्ति दिष्टया दुष्टाः सर्वेऽपि तस्मादभयदमनिशं व्याघ्रदेशं शरण्यम् । पुष्टं सम्प्राप्य शम्भुं शरणमुपगतोऽस्मीश्वरस्य प्रसादात् कष्टे कालेऽप्यकस्मात् कलयति करुणां केषुचित् कामवैरी ॥ 4॥ वन्दे वर्णानशेषान् परतरभगवद् ग्रामगानाश्रमान् वा वन्धान भक्तानभक्तानजमृगगजगोपक्षिसर्पादिजन्तून् । पुण्यानप्यग्रहारानखिलमठगणानापणान् वृक्षपङ्क्तिं तृण्यां च व्याघ्रगेहत्रिनयनकृतसान्निध्यसङ्केतरूढाम् ॥ 5॥ मा भृन्मे जन्मभूमौ मम यदि मरणानन्तरं व्याघ्रदेशे शोभातोतत्रिलोके भवतु भगवतो धाम्नि मानुष्यमास्ताम् । जीवोऽयं जङ्गमत्वेऽप्यनतिरतिरिह स्थावरत्वेऽपि जनन्मी देवैरप्यर्च्यते तद्विदुरजविदुरव्यासवाल्मीकिमुख्याः ॥ 6॥ पष्याम्यन्तः पवित्रं परमपशुपतिस्थानमानन्द भूम्ना विश्वं विस्मृत्य लीये विमलतरपरब्रह्मसायुज्यसौख्ये । नश्यत्त्राये समाधौ नगवरतनयावल्लभे भक्तिमैत्री\- विश्वासान् प्रार्थये प्राञ्जलिरहमनिशं व्याघ्रगेहेश ईशे ॥ 7॥ यत्र त्रैलोक्यनाथत्रिनयनभगवन्नित्यसान्निध्ययोगात् सत्रं सान्द्रं समस्तास्सुरसुरमुनयो मानुषीभूय यात्वा । धन्यैः सर्वैर्मनुश्यैः सहचरभजनं कुर्वते सर्वलोकाः मन्ये यान्तीश्वरस्योदर इव सततं व्याघ्रगेहे च चित्रम् ॥ 8॥ ब्रह्मण्यास्तिक्यसत्यार्जवविनयदयौदार्यदाक्षिण्यभाजां साम्योनस्थानमानस्वजनधनवतां व्याघ्रदेशद्विजानाम् । योगो योग्येऽत्र पात्रे कलयतु करुणामर्थिने नीवृदन्त\- र्भागे भाग्यैकलभ्ये दिशतु च शरणं नीलकण्ठोपकण्ठे ॥ 9॥ योगे यः सज्जनानां त्रिजगति महतां व्याघ्रदेशद्विजानां योगे यः सम्यगिन्धे रजनिकर इव व्योमदेशद्विजानाम् । भागेनेशो यदात्मा भवति स भगवत्कार्यकर्तैहिकान् मे भोगान् पुष्णातु शोणाचलनिलयमहादेवदेशद्विजन्मा ॥ 10॥ भस्मव्यालिप्तभक्तावलिपरिकलितस्नानपानादिपूते यस्मिन् स्नाता नरौघा यमपुरगमनं यातनाद्यं च हित्वा । सेवन्ते व्याघ्रगेहाधिपपरमशिवं प्राप्य सारूप्यवन्तो देवन्ते तत्र नित्यं भवतु भवतटाकोत्तमे मज्जनं मे ॥ 11॥ विश्वव्याप्तं विरिश्चादिभिरपि विचितं तत्त्वमत्यन्तशुद्धं शश्वच्छान्तं शशाङ्काङ्कितमतिधवलं दृष्टवान्यस्य मूले । विश्वामित्रप्रभावः शिव शिव भगवान् व्याघ्रपादः स भास्वः नश्वत्थोऽस्माकमंहो हरतु हरिहरब्रह्ममुख्यामरात्मा ॥ 12॥ यच्छाया पादभाजां हरति भवपरीतापमध्वश्रमान्तं तुच्छो वृक्षस्तुषारो मरुदपि कुरुते यस्य वेदिं पवित्राम् । अच्छामारुह्य लोकस्त्यजति परमधःपातशङ्कां स मुक्त्या\- मिच्छामीशस्य शाखी दिशतु मम महान् व्याघ्रगेहान्तगाही ॥ 13॥ मूलं पाताललोके मुनिभिरपि नुतं सत्यलोके किलाग्रं भूलोके मध्यमात्रं मणिकटकदृढं दृश्यते यस्य पीनम् । सेवारोहावरोहानसुरसुरजना येन तन्वन्ति मन्ये देवस्य व्याघ्रगेहे बहिरूपनिहितं चिन्तयन्तं ध्वजेन्द्रम् ॥ 14॥ स्थूलं तुङ्ग गभीरं परिकलितमहावेदिमूलं पताका\- मालाभिः किङ्किणीभिर्मणिमयकटकैः कङ्कणैश्चोल्लसन्तम् । तालाकारं कठोरं वृषभपरिवृढेनाङ्कितं काङ्कटीकं व्यालोक्यं व्याघ्रगेहे बहिरुपनिहितं भावये केतुदण्डम् ॥ 15॥ शिष्टानिष्टातिदुष्टासुररुधिरझरी तुन्दिला तुङ्गदंष्ट्रा तुष्टा रुष्टाट्टहासत्रुटितविधिकटाहोदरोदारवीर्या । तिष्ठन्ती तिन्दुकाधोभुवि भुजधृतनानायुधा भद्रकाली (तिन्दुकः कश्चित् वृक्षविशेषः) कष्टं तीव्रं कलिं नः शमयतु विशदं व्याघ्रदेशेशकन्या ॥ 16॥ भद्रान् भर्गस्य भक्तान भसितसितजटाभस्मरुद्राक्षमाला जालालङ्कारकान्तानभिनवपरिधानोत्तरीयाभिरामान् । दन्तश्रीभिर्दिगन्तानपि धवलयतः सन्ततं व्याघ्रपुर्या\- मन्तर्भूताननन्तानहमनुकलये पावनान् पापशान्त्यै ॥ 17॥ प्रादक्षिण्यानिशाम्रेडिभिरतिनिबिडर्जङ्गमानेकपङ्क्ति प्राकारभ्रान्तिरीशाङ्गणभुवि मिषतां तन्यते यैर्जनानाम् । प्रातः प्रारभ्य शश्वत्प्रगुणितभगवन्नामसङ्कीर्तनाद्यान् प्राज्ञान् व्याघ्रालयाधीश्वरभजनजनान् प्राञ्जलीन् भावये तान् ॥ 18॥ दिव्या दीपा यदीया दिवि भुवि भुवने भोगिनां चान्धकारं प्रव्याप्तं द्रावयन्ति प्रबलतममलं बाह्यमाभ्यन्तरं च । नव्या नानाश्मक्लृप्ता नयनपथनभोनाकलोकातिगा सा भव्याय व्याघ्रगेहाम्बरवरसहजा वेदिका नोऽस्तु नित्यम् ॥ 19॥ कालारेः कार्यकाराः शिव शिव करदा वावनीन्द्राश्च काले काले नित्यान्नदानोत्सवनियमविधेः सर्वसम्भारजातम् । भूलोकात् कृत्स्नतोऽस्मादनवधिमनुजैराहरन्तीह यस्यां स्थूलाकारातुला सा लसतु मम हृदि व्याघ्रगेहापग्रशाला ॥ 20॥ राज्ञां कैङ्कर्यमास्ताममरपरिवृढा शङ्कराज्ञाकरत्वात् प्राप्य प्रायो यतन्ते यजनसदनतश्चातिपूते यदन्ते । शक्रः सर्वङ्कषोऽग्निः पचति पटुतरं वाति वायुर्यथेष्टं पाथः सूतेऽम्बुपालो लसतु मन हृदि व्याघ्रगेहायशाला ॥ 21॥ अन्येषां सक्तिरास्तामतिरजतगिरीनन्नशैलानसङ्खथा नह्नायैवोपदंशानपि विरचयतो यस्थ वह्नयाद्यपेक्षा । मन्ये मर्त्यत्वसिद्धथै भवतु भगवतो व्याघ्रगेहाग्रशाला धन्या यत्पादधूल्या धरणिरपि नमो भूमिदेवाय तस्मै ॥ 22॥ यातायातत्रिलोकीजनजनितजगत्कुड्यकुट्टाकघुष्टया प्रातः सायं सदापि प्रबलबहुलकोलाहलैर्यत्र नित्यम् । मध्याह्णे मान्यवर्णार्णवमणिमकुटान्यन्यवर्णार्णवेभ्यो वर्धन्ते व्याघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ 23॥ विप्राः कत्यस्तसङ्ख्या अपि भुवि विबुधाश्चावतीर्य द्विजत्वं बिभ्राणा यत्र शङ्के सह सकलमहीदेवसङ्घेन भुक्त्वा । भुक्तीच्छाभूमनित्यक्षतनिजयजनांशामृतेच्छा भवन्ति\- व्यक्तं वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ 24॥ भक्तः श्रीबिल्वमाङ्गल्यक यैति भगवान् भक्तिसाक्षात्कृतश्री\- कृष्णः कृत्स्नः प्रदेशं शिवशिवजटिलं वीक्ष्य देहेन गेहम् । गत्वा गौरीशमश्नु द्विजजनवनगं यत्र दृष्टवा सजग्धिं चक्रे वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ 25॥ ब्रह्मक्षत्रार्यशूद्राद्यनवधिजनताभुक्तभूयिष्ठभिस्सा शिष्टोच्छिष्टान्नसम्भावितसकलचरस्थावरात्मप्रपञ्चम् । ब्रह्मज्योतिःस्वरूपं यदखिलमनघं शुद्धयशुद्धी न यस्मिन्न् सम्यग्वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ 26॥ इन्द्राद्या लोकपाला प्रतिदिशमधिकारास्पदभ्रंशभीत्या तन्द्रां त्यक्त्वा तपस्यां विदधति हिमवातातपासारसाहाः । चन्द्रापीडस्य विष्वग्बहुलबलिशिलात्मना यत्र नित्यं रूपतां प्राप्य यत्र सन्द्रष्टव्यं तदाभ्यन्तरमजिरमवेद् व्याघ्रगेहेशितुर्माम् ॥ 27॥ स्तम्भौगैः शातकौम्भैः शमनजिदभिषेकाम्बुकुम्भैरसङ्ख्यैः शुम्भन्तं शम्भुभक्तैर्विगतभवभयैर्वीतडम्भैर्विभान्तम् । फुम्भिन्याधारमम्भोधरसरणिरुधं सम्भृताभोगयोगं गम्भीरं व्याघ्रगेहात्रिपुरहरमहामण्डपं गन्तुमीहे ॥ 28॥ श्रीमद्रामायण भागवतमपि महाभारतं सेतिहासं धीमत्सङ्घैः पुराणं सकलमपि सदा पठ्यते यत्र नित्यम् । सामाद्याम्नायमन्त्रव्रजजपभगवन्नामगानादिमन्तं सामोदं व्याघ्रगेहत्रिपुरहरमहामण्डपं चिन्तये तम् ॥ 29॥ भाट्टप्राभाकरव्याकरणविधिभिर्वेदवेदान्तचिन्ता भाम्भिर्भट्टारकौघैरमितमखिशतैः शास्त्रिभट्टैश्च भान्तम् । प्रेष्टुं ष्टं साष्टाङ्गयोगाभ्यसनकृतधियां प्रौढयोगीश्वराणां प्रेम्णा वैयाघ्रगेहत्रिपुरहरमहामण्डपं भावयेऽहम् ॥ 30॥ कैलासं काशिका दुस्त्यजमसुरपतेर्गोपुरं भूयसा किं लोक्यान्तर्गतान्यस्थलकुलमखिलं प्रोज्य ञ्झप सर्वात्मनायम् । शैलापत्यस्य भर्ता भजति सविरगो ब्रह्मघोषेण मन्ये शैवोऽहं व्याघ्रगेहत्रिपुरहरमहामण्डपं भावये तम् ॥ 31॥ विन्यस्ताश्वत्थदीपद्वितयविलसितं वीतमायाविरोधं\- संन्यासिस्तोमसान्द्रं सनकमुखमुनिव्रातसञ्चिन्त्यमानम् । मन्ये वैयाघ्रगेहत्रिपुरहमहामण्डपं मण्डपानां धन्यं धर्मार्थकामाद्यविरलपुरुषार्थप्रदं पूजयेऽहम् ॥ 32॥ धाम्नो धावल्यवृद्धया धवलितभुवनं स्थूलतातुङ्गताभ्यां स्थेम्ना चाणूकृताद्रीश्वरमतुलककुत्पुच्छशऋङ्गास्यनासम् । भूम्ना दैयाघ्रगेहत्रिपुरहरमहामण्डपे भासमानं नाम्ना नन्दीति गीतं नयनसुखकरं वृद्धमीडे वृषेन्द्रम् ॥ 33॥ रुद्रं यद्रूपधारी वहति हरिरशेषाण्डमाण्डैकधुर्यं क्षुद्रैरन्यैरधार्यं हरमुपरि कथं कुर्युरैरावताद्याः । शक्तः सिंहोऽपि गौरीं शरणमुपययावेव किं भूयसा तं व्यक्तं व्याघ्रालयाधीश्वरवृषवपुषं भावये वासुदेवम् ॥ 34॥ यास्यैकस्यैव हीह त्रिजगति सुमहत्यग्रपूजा तदास्ता\- मस्मिन्वैयाघ्रगेहे निखिलजनमहातृप्तिकृत्यन्नवृष्ट्याम् । दस्युष्वप्यत्र भावादनुदिनमधिकं शिष्ययत्तदन्नम् । यसिन्धुं याति मन्ये सततमपि नमो विघ्नराजाय तस्मै ॥ 35॥ मन्थाग्रं दध्यमत्रादिव कनकमयं यस्य रूपी वराग्रं हन्त ब्रह्माण्डभाण्डात् बहिरुपरि मुदा दृश्यते मुक्तभक्तैः । मन्तव्यो मध्यभागः सुरनरसुखदो मृलदेशोऽसुरौघं हन्ति श्रीव्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ 36॥ निष्ठापात्युज्ज्वलाष्टापदमयमखिलं भाति यद्यस्य दिव्यो दिष्टयास्यां विष्टपाण्डोदरभुवि घटदीपायते दीप्तिभूमा । मृष्टानां यन्मषीनां द्युतिततिभिरिनो याति खद्योतभावं द्रष्टव्यं व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ 37॥ श्रद्धालूनां नृणां यच्छ्रवणमननसन्दर्शनाद्यैरघौघं दग्ध्वाशूत्पाद्य भक्तिं भवमपि हृदये भावयित्वात्मसाम्यम् । दत्ते देवालयोघैरवनितलगतैरर्चनीयं जनानां स्मर्तव्यं व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ 38॥ द्वीपत्वं दिव्यसेवारवरतभगवद्भक्तपाथोधिमध्ये दीपत्वं भक्तिभाजां मनसि च भजते भावनीयं यदैशम् । गोपानस्यातिगुप्तं गुरुगुणसुजनं क्रान्तसोपानमन्तं तापानां व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ 39॥ पारं पश्यामि नाहं परमशिवापदाभ्यन्तरागाररत्न द्वारे सोपानपार्श्वद्वितयमितवतां भक्तपारावराणाम् । दारूर्म्याध्मातघण्टाघणघणरणिताघोषपुष्येषु तेषां पूरे वैयाघ्रगेहाधिपपुरुकृपया विन्दुभावं वहेयम् ॥ 40॥ पीनाविच्छिन्नघण्टाघणरणिताम्रेडनाजेल्यभिख्या गानानन्दो द याभ्युच्चरितजयनमोनादवानान्यघौषैः । नानाभट्टादिभक्तैरविरतनिबिडं नीलकण्ठालयाग्र\- स्थानं वैयाघ्रगेहोदरगतमनिशं मानसे नः समिन्धाम् ॥ 41॥ नृत्तैर्गी तैश्च वाद्यध्वनिभिरपि जगन्मोहनैर्देहिनो ये नित्यं व्याघ्रालयेशं शमनरिपुमहोरात्रमाराधयन्ते । तेषां तौर्यत्रिकं नः शमयतु शमलं शश्वदन्तर्महान्तं तोषं पुष्णातु चोपर्युपरि पुरुपरब्रह्मसम्मोदकल्पम् ॥ 42॥ सम्यग्वैयाघ्रगेहाधिपपदमखिलं शोधयन्तीह भक्त्या सम्मार्जन्यम्बुगोविट्प्रभृतिभिरपि ये कर्म येषामकामम् । सन्मानुष्यैकसाध्यं मुनिभिरपि मुहुः श्लाध्यते मुक्तिमूलं सन्मार्गस्थानहन्तानधशतशमनायानहन्तानुपास्ये ॥ 43॥ निर्मायं व्याघ्रगेहोदरगतभगवद्गर्भगेहं गभीरं ब्रह्माद्यैरप्यगम्यं बहुमतमिह ये सम्प्रविश्यानुवेलम् । निर्माल्यौघं निरस्य स्वयममलजलैः शोधयन्ते वयं तान् । ब्रह्मप्रायान् प्रयामः शरणमशरणाश्चन्द्रचूडद्विजेन्द्रान् ॥ 44॥ माल्यं पुष्पं च पूतं पुरुपुररिपवे दीयते यैरमूल्यं काल्यादिष्वत्र कालेष्वनुदिनमतुलं येषु दैवानुकूल्यम् । पाल्या वैयाघ्रगेहाधिपपरमशिवोदयानवाटीह यैस्तान् बाल्यादारभ्य भक्त्या कृतबहुसुकृतान् मालिकान् मानये तान् ॥ 45॥ भक्त्या भर्गादवाप्तं शबलतुलसिकाशङ्खगङ्गापगाम्भो भस्मादिव्याजभाजं भवभयभिदुरं भासुरं भूसुरा ये । भक्तौघेभ्यः प्रसादं ददति भगवतो व्याघ्रमेहस्थगौरी\- भर्तुर्गर्भालयस्थान् भवहृदयविदो देवलान् भावये तान् ॥ 46॥ सन्त्वन्ये देवला ये भुवि भुवनभराः केवलं स्वार्थतन्त्रैः किं तैः कार्यं जनानां जगदुपकृतये यत्स्वरूपेण दिष्टया । हन्त श्रीशङ्करोऽवातरदिह कृपया शङ्कराख्योऽनुकम्पा\- सिन्धुः स व्याघ्रगेहाधिप इव दयते देवलाद्योऽतिथीनाम् ॥ 47॥ स्थूलं वैयाघ्रगेद्युतिततिततये नालमेतत्त्रिलोकं भूलोके तच्च दिव्याम्बरवरमनलं गर्भगेहांशुभूम्ने । गर्भागारं तदन्तर्गतमणिमहसां गर्वितानां प्रकाशं गर्भे धत्ते कथञ्चित् शिव शिव भगवत्प्राभवप्रौढिभूमा ॥ 48॥ सन्ध्या रात्रिः प्रभातं दिनमपि सकलं यत्र साम्यं भजन्ते वन्ध्याः कालस्य भेदावरमणिमयता वञ्चितोदञ्चिताभाः । सन्ध्यादानेन दीपा विदधति विविधा यत्र रत्नातपौष्ण्यं तं ध्येयं व्याघ्रगेहेशितुरनुकलये गर्भगेहस्य गर्भम् ॥ 49॥ किं दीपैः किं मणीन्द्रैः किरणिभिरिह किं किङ्करीभूतवद्भिः किं दा ग्ला नैरिन्दुसूर्यादिभिरपि सुषमाकन्दलीसुन्दराङ्गम् । सन्दीप्तं तुल्यकालोदिततुहिनकररादित्यकोटिप्रकाशं मन्दीकुर्यान्महोऽस्मन्मतितिमिरभरं व्याघ्रगेहस्थमैशम् ॥ 50॥ किं भूम्ना भारतीनां भवतु भगवतो व्याघ्रगेहेशितुः श्री\- शम्भोः पादारविन्दद्वितयतलयुगे भक्तिरस्माकमग्रया । सम्भाव्यं भाव्यतेऽम्भोरुहनयनमुखैरीश्वरैरन्तरङ्गे गम्भीरे यद्गभस्तिप्रतिहतगरुडभ्रातृकोटिप्रकाशम् ॥ 51॥ लीयन्ते यत्र मुक्ता मुहुरहह मुदा यत्र लीना न भूयो जायन्ते यत्सितानप्यरुणयति नखानात्मरामाभिवृद्धया । व्यक्तैः श्रीशङ्खचक्राङ्कुशकलशसरोजादिरेखासहस्रै र्युक्तं तद्व्याघ्रगेहाधिपपदतलयोर्युग्ममव्यात् सदास्मान् ॥ 52॥ इन्द्रोपेन्द्रादिवृन्दारकनिकरकिरीटाग्ररत्नारुणाना\- मिन्दुप्रायत्वदा ये नतिषु सुषमया सुन्दरास्ते ममान्ध्यम् । सन्द्राव्य व्याघ्रगेहेश्वरचरणनखाः सन्ततं भान्तु भासां सन्दोहेन प्रदीपा इव हृदि महितस्नेहयोगेन हृद्ये ॥ 53॥ धन्यैर्धायं धियैकं प्रपदमहिवराधारभूतादिकूर्मं मन्ये पादाग्रमन्यन्महदतिसुभगं मन्दरोद्धारकूर्मम् । हन्येते यन्न मुक्तिः कथमुपरि न चेत्तद् द्वयी जह्नुभूभूत्\- कन्याढ्यं विश्वभारैरधितमिह बिभृयाव्द्याघ्रगेहेशदेहम् ॥ 54॥ शङ्के वैयाघ्रगेहप्रभवितुरतुले शङ्करस्याभिजाते\- जङ्घेपङ्केरुहेषोरिषुधियुगकृतौ मातृके प्रागभूताम् । न्याङ्कादह्नाय भस्मीकृतवति भगवत्यङ्गजं भग्नवाञ्छा\- | सङ्घायङ्काधिरूढा भजति भवमुमा यद्वयाप्तस्मरार्त्या ॥ 55॥ जानेऽहं व्याघ्रङ्गेहेशितुरलमतुले जानुनी जह्नुकन्या जानेरानन्दमूर्तेरखिलमुनिमनोमौक्तिकानां समुद्गौ । पीनावङ्कौ च चीनांशुकपरिपिहितौ नौमि तत्रापि मान्य\- स्थानं वन्दे भवान्याः परममनुपमं वाममङ्क विशेषात् ॥ 56॥ नग्नं केचित्किलाहुः कनकवसनिनं केचनान्येऽद्रिकन्या\- मग्नं शार्दूलचर्माम्बरमपरे दन्तिचर्मान्तरीयम् । भग्नारिं व्याघ्रगेहेश्वरमभिदधते भाषणं भक्तिभाजा मग्नीन्द्वादित्यनेत्रो वितथमपि विभुर्भूषणं वेत्ति मन्ये ॥ 57॥ कारुण्याभीष्टपट्टाम्बरपरिकलितस्वर्णकाञ्च्यञ्चितं वा कारुण्योपात्तकाकर्कोटककलितकरित्वग्वरालङ्कृतं वा । सारोदारोरुसर्पान्तरदृढघटितव्याघ्रचर्माम्बरं वा सारोग्यं व्याघ्रगेहाधिपतिकटितटं चिन्तये चित्तशुद्धयै ॥ 58॥ अन्तःस्थानन्तकोटित्रिभुवनकृतया कार्श्यविश्लेषभीत्या सन्ध्यर्थं धार्यते यः सदुदरनहनव्याजभाजा हि भर्त्रा । हन्त श्रीनाभिरोमावलिवलिविलसन् विश्ववोहा ढा पि यो वा वन्ध्यापुत्रायते तं स्मरतु मम मतिर्व्याघ्रगेहेशमध्यम् ॥ 59॥ हारं हाराहिमालापरिवृतवनमालास्थिमालादिमाला\- धारं धाराधिकाक्तं विलसितभसितोद्धूलितं धूसराभम् । वारं वारं वरोरःस्थलमखिलमहापापपाथोधिपोतं स्मारं स्मारं स्मरारिं भजतु मम मतिर्व्याघ्रगेहेशितारम् ॥ 60॥ गौर्या गाढाङ्कपालीपिशुनमतिशुभं भस्म यस्मादवाप्तं गौराभं कुङ्कुमाङ्के कठिनकुचतटे तारहारादिरम्ये । दिव्येभ्यो भूषणेभ्योऽप्यतिशयसुभगं भाव्यते मां पुनीता\- मव्याजं व्याघ्रगेहत्रिपुरहरमहोरःस्थलं तद्विशालम् ॥ 61॥ स्थूलस्थूणर्द्धिकूलङ्कषघनसुषमानायतानात्तशुम्भ\- च्छूलश्रेष्ठासिटङ्काभयवरमृगरुद्राक्षभिक्षाकपालान् । लोलाँल्लोकैकपालानहिकटकधरानाकृतास्थ्यङ्गुलीयान् व्यालोकेऽन्तर्बलिष्ठान् व्ययजितबहुदान् व्याघ्रगेहेशबाहून् ॥ 62॥ क्षीराब्धेः सर्वदेवासुरवरमथितादुत्थितान्यद्भुतानि स्त्रीरत्नादीनि तैस्तैरहमहमिकया स्वीकृतानि त्रिलोकीम् । भस्मीकर्तुं समर्थं सरभसमुदितं क्ष्वेलमद्यापि देवो यस्मिन् धृत्वावतीदं जगदवतु स मां व्याघ्रगेहेशकण्ठः ॥ 63॥ हन्त श्रीकण्ठकार्ष्ण्योदयमधिकमधःकृत्य धावल्यमग्रयं दन्तश्रीसन्ततीनां तिरयति नितरां योऽरुणिम्नां महिम्ना । गन्धर्वार्च्याम्बिका यद्गतममृतरसं सम्यगापीय गङ्गा\- गन्धायाप्यभ्यसूयत्यलमवतु स मां व्याघ्रगेहेश्वरोष्ठः ॥ 64॥ कर्णौ सत्कुण्डलिभ्यां विरचितविलसत्कुण्डलौ कान्तिदानैः\- कर्णौ कानीनतोऽन्यौ कपिलसितकपोलस्थलादर्शबिम्बे । बिब्वोकं बिन्बितत्वात् कमपि विदधतौ कम्रबिम्बाधरश्री\- सम्बन्धाव्याघ्रगेहेशितुरतिसुभगौ सन्ततं चिन्तयेऽहम् ॥ 65॥ व्यासाद्यैः कालिदासादिभिरपि कविभिर्वर्णिता कर्णपूर\- व्यासक्त्यासन्नभास्वत्फणिफणमणिभामण्डलीमण्ड्यमाना । नासाराया यमारेरपि सरति यया प्राणवायुः सदा सा नासास्मान् व्याघ्रगेहेशितुरवतु चिरं चिन्मयस्यातिचित्रा ॥ 66॥ आदित्याकारमाद्यं जनयति दिवसं चन्द्ररूपं द्वितीयं मेदिन्यामत्र रात्रिं रचयति मुहुरप्यग्निरूपं तृतीयम् । कालं सन्ध्याभिधानं कलयति जगतां भूतये येषु तेभ्यः कालारे व्याघ्रगेहत्रिपुरविजयिनो वीक्षणेभ्यो नमोऽस्तु ॥ 67॥ ब्रह्मण्यं बन्धहीनं द्रुहिणहरिहरातीतमाद्यन्तशून्यं ब्रह्म व्याघ्रालयस्थं प्रकटयति यया स्वीयमैश्वर्यमस्यै । दृष्टित्रय्यै नमोऽस्तु त्रिपुरविजयिनस्त्रीक्षणस्य त्रिलोकी सृष्टिस्थित्यन्तकृत्त्रीश्वरविषयजुषे विश्वभूतिप्रदात्र्यै ॥ 68॥ चिल्लीलीलालवोत्थापितविलसदसत्प्रायमायाप्रपञ्चं मल्लीबाणादिभस्मीकरणचणतृतीयेक्षणोद्भासमानम् । चिल्लीनस्याष्टमूर्तेरवतु चिरमरं व्याघ्रगेहेशितुः श्री\- मल्लारीड्यस्य शम्भोरलिकतलमलीकाकुलं मामजस्रम् ॥ 69॥ भ्रूवल्लीलास्यरङ्गं भुवनजनमनः क्षोभदं भूतिदिग्धं धावल्यावल्यगारं तिलकमिव तलेनाग्निनेत्रं दधानम् । सावर्ण्यातीतवर्णोज्ज्वलसजलजटाजूटसञ्जातनाना\- लावण्यैकालवालं स्मरतु मम मतिर्व्याघ्रगेहेशफालम् ॥ 70॥ प्रागद्भिर्विश्वमम्भोमयमिदमखिलं कर्तुकामेव वेग\- प्रागल्भ्यच्यावितोच्चावचमकरमहामत्स्यनक्रोरगाभ्रात् । भागीरथ्यात्तपाता महितलमगता मार्गमध्ये यदन्त\- र्भागग्रस्ता जटाटव्यवतु भगवतो व्याघगेहेशितुर्माम् ॥ 71॥ सारा सा दिव्यसिन्धुर्यदुदरसरसीभावमाप्तापि भीमान्\- सारासान् सर्वसिन्धुप्रचुरितसलिलान् सप्तसिन्धूनपीमान् । सारङ्गाद्युग्रयादोमुखरितजलभूम्नात्यधःकुर्वतीन्धे । सारं गुर्वी जटाटव्यवतु भगवतो व्याग्रगेहेशितुर्माम् ॥ 72॥ दर्पान्धाबन्धसर्पप्रवरनिकरशूत्कारवातौघघूर्ण\- त्कल्पान्ताम्भोधिकल्पद्युसरिदुदकसङ्घोषसम्पूर्णगर्भम् । कोटिश्लिष्टान्तरिक्षं विविधविधिशिरोमुण्डकोटीकुटीरं कोटीरं व्याघ्रगेहेशितुरतिरुचिरं चिन्तयामीन्दुचिह्नम् ॥ 73॥ गर्भे गाङ्गं प्रगल्भं प्रलयजलनिधिप्रायमम्भः सशब्दं बिभ्रन्नीशेच्छयोपर्यपरिपिठरवद्ब्रह्ममुण्डांश्च पीनान् । बद्धत्वात् सर्पसङ्घान् बहिरपि मुकुटे मुग्धमिन्दुं कपर्दो बुद्धिव्यामोहकारी भवति शिवशिव व्याघ्रगेहेशभूमा (भूम्ना) ॥ 74॥ प्रेङ्खत्प्राचीनमुण्डप्रकरसहचरासङ्ख्यगङ्गातरङ्ग प्रेङ्खाखेलत्किरीटामृतकिरणमहोमोहियादःकदम्बम् । दृप्तैर्दवीर्करेन्द्रैर्दृढपरिकलितं तप्तताम्राभमाभा लिप्ताशं व्याघ्रगेहत्रिपुरहरसटाबन्धमन्तः समीक्षे ॥ 75॥ श्रीमन्मुग्धेन्दुचूडं जलमुखरजटाजूटजुष्टं त्रिनेत्रं नासालक्ष्मीविलासोज्ज्वलमुखकमलश्रीलसन्नीलकण्ठम् । भूयो भूयो भुजङ्गाङ्गदभुजगमृगाद्यञ्चितं चिन्तयेऽहं हारीभूतोरगोरः स्थलमुदरकृशं व्याघ्रगेहेशदेहम् ॥ 76॥ कृत्तार्तिं कृत्तिचेलाकलितकटितटं सर्पकाञ्चीकलापं चारूरूरं सुजानुं सुजनजननभित्सुन्दराकारजङ्घम् । पादाग्रीदनभङ्गयश्चितममलनखं रागरन्योदराङ्घ्रिं वन्देऽहं देहमैशं मुहुरतिसुभगं व्याघ्रगेहस्थमाद्यम् ॥ 77॥ भास्वद्भस्माङ्गरागाधिकधवलितसर्वाङ्गमयङ्घ्रिमूले दोस्सीमस्वोष्ठबिम्बेऽप्यरुणिमकलितं कण्ठनालेऽतिकालम् । भास्वत्सोमाग्निनेत्रोपरि शिरसि जटाजूदलक्ष्म्या लसन्त्या लास्येनानन्ददं मे हृदि मुहुरुदियाव्द्याघ्रगेहेशगात्रम् ॥ 78॥ पातालाङ्घ्रिं वरोवीर्वलयकटितटं सत्यलोकोत्तमाङ्गं पातारं विष्टपानां परिकलितविराडात्मना चानुवेलम् । पातिव्रत्येन चिन्ता भजतु मम महापापापाकोपजातात् पातित्यात्तूर्णसुत्तारयतु च कृपया व्याघ्रगेहेश्वरो माम् ॥ 79॥ शैवं पादादि केशावधि वपुरथ केशादिपादावसानं चैवं संस्तूय भूयो हृदयभुवि समाधाय सञ्चिन्त्य भक्त्या । कैवल्यं प्रार्थयामो मुहुरमितदयं व्याघ्रगेहस्थमाद्यं दैवं द्राक् नोऽकूलं भवतु भवभयापायदानन्दरूपम् ॥ 80॥ सत्सङ्क्रान्त्युत्सवाष्टम्यभिनवशिवरात्रयादिकालेषु मन्ये यत्सायुज्यं प्रयातास्त्रिभुवनजनताः सम्यगम्भोजजन्मा । वत्सस्तेयेन कृष्णात् पुनरधिगतया पुष्टया सृष्टिशक्त्या चित्स्वच्छात्मा चरीकर्त्यवतु स भगवान् व्याघ्रगेहेश्वरो माम् ॥ 81॥ धर्मार्थो काममोक्षावपि भुवि पुरुषार्था हि तेष्वर्थकामौ जन्मोपेक्ष्यापि गृह्णन्त्यलमखिलजना जीवितादप्यभीष्टौ । धर्मों मोक्षश्च श्व धात्रयामधिकमशरणौ NAH तद्द्वयार्थं यतन्ते सम्यग्व्याघ्रालयाधीश्वरकृतकृपया यत्र तेभ्यो नमोऽस्तु ॥ 82॥ नित्यन्यायार्जिता यैरधिकतममनःशुद्धिपूर्वं विधेयो मत्यैर्धर्मस्तदर्थं विदधति विविधाधर्मवृन्दं वृथान्धाः । पृथ्वयां व्याघ्रालयाधीश्वरपुरहरमुद्दिश्य यैर्दिश्यतेऽन्नं पथ्यं भक्त्या यथाशक्त्यतिथिषु हृदि तान् कुर्महे धर्मशीलान् ॥ 83॥ मोक्षोपायेषु मुख्यं त्रयमिह भगवत्प्रापकं प्राकृतानां साक्षाज्ज्ञानं च सत्कर्म च मदनरिपौ पुंसि भक्तिश्च भद्रा । राक्षस्या शिक्षया स्यादनवधिजनिभिर्ज्ञानमर्थाद्यशुद्धया रूक्षं कर्मापि भाक्तिर्भवतु मम भृशं व्याघ्रगेहाधिनाथे ॥ 84॥ तर्कग्रन्थान्तराणामतिकठिनतया दुर्गमो ज्ञानयोगो निष्कामः कर्मयोगो भगवति निहितो दुष्करः किञ्च ताभ्याम् । भूयान्नानाभवान्ते त्रयसुलभतमे भक्तियोगेऽधिकारो भूयान् स व्याघ्रगेहत्रिनयनकरुणापाङ्गपातेन मे स्यात् ॥ 85॥ गीतादीनामगाधादतिशयविशदं यस्य नारायणीये गीतं ज्ञानादियोगत्रयगुणगणने साम्यभाजोऽप्यसाम्यम् । भीतानां मादृशानां गतिरिह यमृते नास्ति तं भक्तियोगं भूतानामेकबन्धुर्वितरतु भगवान व्याघ्रगेहेश्वरो मे ॥ 86॥ बाहुश्रुत्यं तपश्च व्रतकुलमखिलं ब्रह्मचर्य च वाचां याहुल्येनालमैन्द्रं सदनमपि विफलं यां विना यां प्रसिद्धाम् । (बाहुल्ये) प्राहुः प्रेमस्वरूपां त्रिजगति मुनयो मुक्तिमाप्ताः पुरा या\- मू हुस्तां भक्तिमाशु प्रदिशतु भगवान् व्याघ्रगेहेश्वरो मे ॥ 87॥ जायादायादवित्तादिषु विगतदयेष्वत्यधःपातपाश\- प्राया मायामयेषु स्वयमदयति या सैव देवे दयाब्धौ । जायेत व्याघ्रपुयां वसतिविषयभेदोद्भवद्भक्तिसंज्ञा सायुज्यस्यापि दोग्ध्री सपदि मम रतिः कापि सर्वार्थसिद्धयै ॥ 88॥ भक्तिः प्रेमैव हि प्रेम च सुभगजनेषूचितं दुर्भगस्त्री\- सक्तास्तत्सौभगाब्धौ भगवति सुकरं स्त्रीषु कृच्छ्रेण कृत्वा । भुक्तेश्चाधःपतन्तीश्वरविमुखतया तादृशो मा स्म भूवं भक्तानां सङ्गमो मे भवतु च सततं व्याघ्रगेहेशभाजाम् ॥ 89॥ सत्सङ्गावाप्तभक्तिर्भ ग वति हृदयं न्यस्य हृद्यष्टमूर्ते\- रुत्सङ्गारूढगौरीकरकलितपरिष्वङ्गमङ्गं सगङ्गम् । चित्स्वच्छं व्याघ्रगेहस्थितमतिमहितं चिन्तयन् भस्मधूली\- भृत्स्वच्छन्दं चरेयं चिरमिह शिवरामादिनामानि गायन् ॥ 90॥ नाम्नां नानाकथानामपि निशमनया योदिताभाग्यभाजा माम्नायाचार्यबोधादपि परमतमन्तत्वसूक्ष्मं प्रसूते । धाम्ना संसारतापस्त्रिजगति परमानन्दतामेति यस्या भूम्ना किं व्याघ्रगेहाधिपमुपरि ततो भक्तितोऽन्यं न याचे ॥ 91॥ कर्मज्ञानादिकक्ष्या दुरधिगमतमं सम्मतं साम्यहीनं ब्रह्मज्ञानं प्रसूते बत भुवि बधिरस्यापि या पातमात्रे । धर्मज्ञानां जनानां जनिमृतिहनने जाग्रतीस्ता वृणेऽहं ब्रह्मघ्नामप्यघघ्नीं व्यसननिरसनीं व्याघ्रगेहेशभक्तिम् ॥ 92॥ यल्लाभे भाग्यमाजामहिजगदवनीचक्रमेकातपत्रं स्वलोकश्च स्वयं द्रागहमहमिकया पाहि पाहीत्यभीक्ष्णम् । संल्लापैः पादमूले पतति हि तरसा पारमेष्ठ्येन साकं दुर्लभ्याशैव तस्यै सततमपि नमो व्याघ्रगेहेशभक्त्यै ॥ 93॥ निःस्वः पापोऽपि नेच्छाम्यहमवनिमिमां नापि वस्वौकसाराः न स्वर्ग नापवर्गं न नरकहरणं चार्थये चार्थमेकम् । सस्वातत्र्न्यो भवेयं प्रतिभवमितया व्याघ्रगेहेशभक्त्या दुःस्वप्नप्रायमङ्गं जगदपि सकलं विस्मरनासञ्चरेयम् ॥ 94॥ सोऽहं देहात्मबुद्धिद्रढिमदमदनेन्धानमाहात्म्यमाया\- मोहान्धो गेहगेहाधिकगहनतया साहसेनाभिभूये । द्रोहव्यूहावगाढव्यसनमकलयन् व्याघ्रगेहेशभक्त्या सो मो हापोहं सुसूक्ष्मं मनसि भगवतस्तत्त्वमुद्भावयेयम् ॥ 95॥ दारिद्रइयवर्याधिभिश्चाधिभिरपि विविधैः शत्रभिश्वाभिभूये दारद्रव्याधिचौर्येच्छभिरतिपिशुनैर्दाम्भिकैः कालशक्त्या । कारुण्यार्द्रैः सुहृद्भिर्गुरुभिरपि दुरात्मेति दूरीक्रियेऽस्यां कारयां व्याघ्रगेहत्रिनयनकरुणापातकालं प्रतीक्षे ॥ 96॥ भावे भावे भवानीपतिभजनमहावासना मेऽस्तु माता देवस्तातो गुरुश्चास्त्विह मम सुहृदः सन्तु भक्ताः सहस्रम् । भक्तिर्भार्यास्तु पुत्रो भवतु भगवतस्तत्त्वबोधो बुघैश्च त्यक्तो मा भूवमेवं व्यसनिनमवताव्द्याघ्रगेहेश्वरो माम् ॥ 97॥ व्यक्तं व्यामोहदं च व्यसनमितमिदं साम्प्रतं मे चिराय त्यक्तं येनेश्वराराधनमतिकठिनानीश्वराराधनार्थम् । धिक् तं मां स्त्रैणमन्धं मुखरयति मुदा यः स्वभक्त्यर्थमित्थं भक्तः स्यां व्याघ्रगेहत्रिपुरविजयिनस्तस्य सर्वात्मनाहम् ॥ 98॥ कल्पाद्युत्पन्नमेतत्रिभुवनमखिलं यस्पदाम्भोजधूली\- कल्पं मन्ये महत्त्वं मधुरिपुरपि नो वेद साक्षाधती दी यम् । स्वःपाताजो हरिर्यः स्वयमपि भगवान् यत्कला यस्य भूम्नः स्वल्पा देवाश्च भक्त्या सततमपि भजे व्याघ्रगेहेश्वरं तम् ॥ 99॥ वेदे शास्त्रे पुराणादिषु च बहुविधं वर्ण्यते वस्तु नाम्नां भेदेनाभिन्नमेकं यदिह हरिहरब्रह्मशक्रादयोऽमी । ये देवास्ते तदंशाः किमु पुनरपरे कृष्णरामार्जुनाद्या मोदायोदेतु तत्त्वं मनसि तदनिशं व्याघ्रगेहस्थितं मे ॥ 100॥ गात्रं कैलासगोत्रप्रभवमपि हृतं यस्य शास्त्रेण नेत्रं श्रोत्रं वेदेन लूनं रसनमपि पुराणेन नूनं क सोऽहम् । स्तोत्रं क्वाहो पवित्रं परतरभगवद्भक्तिमाहात्म्यपाली\- पात्रं व्याघ्रालयाधीश्वरशतकमिदं कस्य काव्यं न जाने ॥ 101॥ ॥ इति श्रीव्याघ्रालयेशशतकं सम्पूर्णम् ॥ ## Proofread by Gopalakrisnan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}