% Text title : Yajnavalkyaproktam Shivaradhanamahimanuvarnanam 2 % File name : yAjnavalkyaproktaMshivArAdhanamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 38 | 34-56 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yajnavalkyaproktam Shivaradhanamahimanuvarnanam ..}## \itxtitle{.. याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनम् ..}##\endtitles ## महादेवः परो देवो महादेवः परात्परः । महादेवः परं ज्ञानं महादेवो महानतः ॥ 34॥ महादेवरतस्तावन्महात्मा महतामपि । सेवनीयः प्रयत्नेन महादेवमनोहरः ॥ 35॥ महादेवविहाराणां स्थलं शाम्भवमानसम् । अतः स पूज्यः सततं शाम्भवः शिवतत्परः ॥ 36॥ शिवाभिमानस्थलमेकमेव तदेतदेकान्तशिवार्चकस्य । शिवार्चकादप्यधि कोऽस्ति लोके यतः स एवाप्रतिमप्रभावः ॥ 37॥ तं भावमेवाप्रतिमप्रभावं मन्ये सुराणामपि सेवनीयम् । स एव मृत्युणञ्जयपूजनेन धन्योऽपि मान्योऽपि महानुभावः ॥ 38॥ यो यस्तिष्ठति शाङ्करो भुवि स मे पूज्यः स पूजार्हतां प्राप्तः शङ्करपूजया सुरगणास्तत्पूजनैः पावनाः । तत्पादप्रणतास्तदङ्घ्रिजरजोलेशप्रसादं परं वाञ्छत्येव सुधां सुधामपि मुहुस्त्यक्त्वा वृथेत्यादरात् ॥ 39॥ कालाद्भीतिः कालकालार्चनेन नाभूद्भीतः प्रत्युतास्माद्यमोऽपि । तस्मात् को वा कालकालान्यदेवं मोहाद्धातुं पूजितुं वा प्रमत्तः ॥ 40॥ प्रवृत्तिरीशान्यसुरार्चनेषु न स्याच्छिवाराधनतत्पराणाम् । यस्माच्छिवान्यामररूपबुद्धिः हानाय तावद्भवतीति मन्ये ॥ 41॥ असद्वस्तुहानाय ते वस्तुबुद्धिः प्रवृद्धापि तत्कार्यहेतुः स्वतः स्यात् । उपादानमप्यस्ति सद्दानवृद्धया सदित्येव बुद्धिः शिवब्रह्मणीति ॥ 42॥ यद्ब्रह्म तत्तावदुमासहायस्वरूपमासाद्य हृदि प्रविष्टम् । कष्टानि दुष्टानि निराकरोति तत्कष्टनाशाय यतः प्रवृत्तम् ॥ 43॥ अशिवार्चनभावनानिवृत्तिर्यदि जाता बहुपुण्यसञ्जयैः । शिव एव सदा विचिन्तनीयो मनसः सृष्टिरपीश पूजनीया ॥ 44॥ मनो महेशेन यदा प्रकृष्टं सृष्टं तदा तस्य शिवार्चनेन । गता भवत्येव स कालवार्ता किं कालकालप्रवणस्य तस्य ॥ 45॥ कालान्तकाराधकपादुकार्चचर्चापि वर्चश्चिरमातनोति । तेनैव पापौघलयोऽपि तेन स्वर्गोऽपि मुक्तिश्च भवत्यवश्यम् ॥ 46॥ अहो वदन्ति प्रमथाधिनाथाः कृत्वा कथञ्चिद्गिरिशार्चनानि । धन्याः परं शङ्करपूजनेन नयन्ति तावद्दिवसानपीति ॥ 47॥ इदं परं भाग्यमिति स्मरन्तः संसारवार्तामपि विस्मरन्तः । महेशनामानि सदा जपन्तः शिवालयेषु प्रचरन्ति सन्तः ॥ 48॥ सन्तस्तावत्सन्ततं साम्बमीशं स्मृत्वा स्मृत्वा देवदेवं च मत्वा । दत्वा चित्तं शङ्करे साधु नत्वा कृत्वा पूजां यान्ति साम्बं महेशम् ॥ 49॥ अपर्णास्मणं मत्वा कृपार्णवमनामयम् । महामृत्युञ्जयं शैवाः पूजयन्ति प्रयत्नतः ॥ 50॥ कः शाम्भवेन सदृशस्तत्वज्ञो न भविष्यति । तेन तत्वं यथा ज्ञातं तथाऽन्येन न बुद्धयते ॥ 51॥ शिवं शिवङ्करत्वेन ज्ञात्वा केवलमव्ययम् । सर्वमन्यत्परित्यज्य निरातङ्कोऽधितिष्ठति ॥ 52॥ महद्भाग्यमिति ज्ञातं शाम्भवं जन्म केवलम् । जन्मनामुत्तमं जन्म शाम्भवं तत्किलोत्तमम् ॥ 53॥ शाम्भवं जन्म सम्प्राप्य शम्भुपूजां करोति यः । स एव धन्यः श्रेष्ठश्च वरिष्ठोऽपि विशेषतः ॥ 54॥ सर्वकष्टविनाशाय शिपिविष्टार्चने रताः । भवन्ति बहवो लोके मुक्तास्ते सर्वथा ध्रुवम् ॥ 55॥ शिवस्मरणमात्रेण जीवन्मुक्तो भवेन्नरः । शिवशब्दोच्चारणेन देवपूज्यो भविष्यति ॥ 56॥ ॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 38| 34\-56 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 38. 34-56 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}