% Text title : Yamadutakritam Shivalingarchanamahattvakhyanam % File name : yamadUtakRRitaMshivalingArchanamahattvAkhyAnam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 6 | 123-137|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamadutakritam Shivalingarchanamahattvakhyanam ..}## \itxtitle{.. yamadUtakR^itaM shivali~NgArchanamahattvAkhyAnam ..}##\endtitles ## yamadUtAH UchuH \- nityatvenaiva vidhinA prAptaM talli~NgapUjanam | tatkadApi hi na tyAjyaM na tyAjyaM sarvathA dvijaiH || 123|| li~NgArchanavihInasya samastA niShphalA kriyA | tataH sarvArthasidhyarthaM li~NgapUjA vidhIyate || 124|| nityakarmasamR^idhyarthaM nityatvena shrutaM shrutaiH | shivali~NgArchanaM kAryaM yatnena pratyahaM dvijaiH || 125|| shivali~NgArchanaM nityaM nityamadhyayanaM tathA | tataH sarvArthasidhyarthaM li~NgapUjA vidhIyate || 126|| vibhUtidhAraNaM nityaM nityaM rudrAkShadhAraNam | shivali~NgArchanaM nityaM kurvannapi kadAchana || 127|| yadi tyakShyati mohena pratyavaiti na saMshayaH | sarvepsitArthadaM nityaM sulabhaM li~NgapUjanam || 128|| tyaktvA vR^ithA janAH sarve narake nipatantyaho | li~NgapUjanamAtreNa bahavo munayaH purA || 129|| yayuH kailAsanilayamayatnenaiva durlabham | li~NgapUjAparaM shaivaM nirIkShya yamaki~NkarAH || 130|| dUrAdeva palAyante smaranto yamashAsanam | na li~NgapUjanAdanyanniHshreyasakaraM param || 131|| satyametatsatyametatsatyametanna saMshayaH | iti tadvachanaM shrutvA bhAnuH santuShTamAnasaH || 132|| li~NgArchanaparo bhUtvA kAshyAM nyavasadAdarAt | vIreshanikaTe viShNurekapAdena sAdaram || 133|| chakArograM tapastIvraM jvalapa~nchAgnimadhyagaH | ashItiyugaparyantaM tapaH kR^itvA punarmudA || 134|| idAnIM shivaga~NgAyAM karotyugraM tapo.ambike | brahmAdayo.api te devAstenaiva saha sAdaram || 135|| tathaivograM tapaH kR^itvA tiShThatyavikalaM sadA || 136|| tajj~nAnavApIjalamAdareNa devAH samastAH satataM vareNyam | j~nAnaikarUpaM vimalaM pibanti hR^illi~NgavR^iddhyai shivali~NganiShThAH || 137|| || iti shivarahasyAntargate yamadUtakR^itaM shivali~NgArchanamahattvAkhyAnaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 6 | 123\-137|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 6 . 123-137.. Notes: Yamadūta-s ##yamadUtAH## speak about the essentiality of worshiping Śivaliṅga ##shivali~Nga## and that the adoration of the same, is sought and attained by all the Deva-s ##devAH## as a resultant of revering the waters of Wisdom of Jñānavāpī ##j~nAnavApI##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}