श्रीषण्मुख अथवा ईशानमुखसहस्रनामावलिः १

श्रीषण्मुख अथवा ईशानमुखसहस्रनामावलिः १

ॐ श्रीगणेशाय नमः । ईशानमुखपूजा- ॐ जगद्भुवे नमः । शरवणभवाय । शरवणारविन्दाय । सरोरुहाय । शरवणतेजसे । सर्वज्ञानहृदयाय । सर्वसम्पद्गुणाय । सर्वगुणसम्पन्नाय । सर्वात्मरूपिणे । सर्वमङ्गलयुताय । सर्वजनवशीकराय । सर्वज्ञानपूर्णाय । सर्वसाक्षिणे । सर्वरूपिणे । सर्वदेवस्थाणवे । सर्वपापक्षयाय । सर्वशत्रुक्षयाय । सर्वजनहृदयवासिने । स्वराधिने (दये) । षड्वक्त्राय नमः । (२०) ॐ वषट्कारनिलयाय नमः । शरवणमधुराय । सुधराय । शब्दमयाय । सप्तकोटिमन्त्राय । सप्तशब्दोपदेशज्ञानाय । सप्तकोटिमन्त्रगुरवे । सत्यसम्पन्नाय । सत्यलोकाय । सप्तद्वीपपतये । सत्यरूपिणे । सत्ययोगिने । सत्यबलाय । शतकोटिरत्नाभिषेकाय । कृत्तिकात्मने । सर्वतोमहावीर्याय । शतशाश्वताय । सप्तलोकाय । सर्वमनोहराय । शतस्थेम्ने नमः । (४०) ॐ चतुर्मुखाय नमः । चतुरप्रियाय । चतुर्भुजाय । चतुराश्रमाय । चतुष्षष्टिकलेश्वराय । चतुर्वर्गफलप्रदाय । चतुर्वेदपरायणाय । चतुष्षष्टितत्वाय । चतुर्वेदरूपिणे । सेनाधिपतये । षड्रुचिराय । षट्कवचिने । साक्षिणे । षट्कन्यकापुत्राय । षड्दर्शनाय । षडाधारभुजाय । षष्टिजात्मने । स्पष्टोपदिष्टाय । सद्बीजाय । षड्गुणमोहनाय नमः । (६०) ॐ षड्बीजाक्षराय नमः । षष्ठिने । षट्षट्पक्षवाहनाय । शङ्कराय । शङ्खजतापाय । शङ्खभावाय । संसारश्रममर्दनाय । सङ्गीत नायकाय । संहारताण्डवाय । चन्द्रशेखराय । शत्रुशोषणाय । चन्दनलेपिताय । शान्ताय । शान्तरूपिणे । गौरीपुत्राय । सौख्याय । शक्तिकुक्कुटहस्ताय । शस्त्राय । शक्तिरुद्ररूपाय । शैत्याय नमः । (८०) षडक्षराय नमः । षट्काय । षष्ठिने(२) । सन्नाहाय । शापाय । शापानुग्रहाय । समर्थाय । सामप्रियाय । षण्मुखसन्तोषाय । सत्रिकाय । सहस्राय । सहस्रशिरसे । सहस्रनयनसेविताय । सहस्रपाणये । सहस्रवीणागानाय । सहस्रवरसिद्धये । सहस्राक्षाय । सहस्ररूपिणे । सहस्रसेनापतये (अखण्डसेनापतये) । सकलजनाय नमः । (१००) ॐ सकलसुरेश्वराय नमः । सकललोकोद्भवाय । सकलबीजाक्षराय । सकलागमशास्त्रसिद्धये । सकलमुनिसेविताय । सकलवरप्रसाददर्शनाय । सकलसिद्धसम्भवाय । सकलदेवस्थाणवे । सङ्कलीकरणाय । सूताय । सरस्वत्यै । सरस्वतीदीर्घमङ्गलाय । सरस्वत्युद्भवाय । शासनाय । सारगपर्वणे । साराय । स्वरादये । स्वरादिसम्भवाय । शापाय(२) । सामवेदाय नमः । (१२०) सर्वव्याख्यानाय । शैवार्यशाश्वताय । शिवासनाय । शिवमयाय । शिवदर्शकाय । शिवनाथाय । शिवहृदयाय । शिवार्थबाणाय । शिवलोकाय । शिवयोग्याय । शिवध्यानाय । शिवरूपिणे । शिवात्मने । शिवगुरवे । जीवनाय । जीवरूपिणे । सृष्टये । सृष्टिप्रियाय । सृष्टिकर्त्रे । सृष्टिपरिपालकाय नमः । (१४०) ॐ सिंहासनाय नमः । चिन्तामणये । छन्दोमणये । शिखरनिलयाय । स्वयम्भुवे । स्वयंसन्तोषिणे । स्वयम्भोग्याय । स्वयंस्वामिने । शुचये । शुचिमयाय । सुरज्येष्ठपित्रे । सुरपतिलक्षणाय । सुरासुरवदनाय । सुगन्धसृष्टिविराजिताय । सुगन्धप्रियाय । सूकरसीराय । श्रुत्यासनाय । श्वेतवस्त्राय । स्वकामाय । स्वामिने नमः । (१६०) ॐ स्वामिपुष्कराय नमः । स्वामिदेवाय । स्वामिगुरवे । स्वामिकारुण्याय । स्वामितारकाय । अमरमुनिसेविताय । धर्मक्षेत्राय । षण्मुखाय । सूक्ष्मनादाय । सूक्ष्मरूपाय । सुलोचनाय । शुभमङ्गळाय । सूत्रमुर्तये । सूत्रधारिणे । शूलायुधाय । शूलाधिशूलपतये । सुधाशनाय । सेनापतये । सेनान्यै । सेनायै नमः । (१८०) ॐ सेवकाय नमः । जगत्परिहाराय । जगज्जागराय । जगदीश्वराय । जानुगाय । जाग्रदाकाराय । जायारूपाय । जयन्ताय । जयप्रियाय । जटिने । जयन्तेष्टाय । सर्वगाय । स्वर्गाधिपतये । स्वर्णसूत्राय । स्वर्गस्थानाय । स्वर्गस्थज्योतिषे । षोडशनाम्ने । षोडशावताराय । षोडशदलाय । रक्तवरदाय नमः । (२००) रक्तवस्त्राय । रक्ताभरणाय । रक्तस्वरूपिणे । रक्तकमलाय । रथाकाराय । रागनायकाय । रविदेवतायै । रणमुखवीराय । रणवीरसेविताय । रणभूतसेविताय । वाचामगोचराय । वल्लीप्रियाय । बालावताराय । वैराग्याय । वरगुणाय । वरदमहत्सेविताय । वरदाभयहस्ताय । सालाक्षमालाय । वनचराय । वह्निमण्डलाय नमः । (२२०) ॐ वर्णभेदाय नमः । पञ्चासनाय । भक्तिनाथाय । भक्तिशूराय । शिवकराय । बाहुभूषणाय । वषट्काराय । वसुरेतसे । वज्रपाणये । वैराग्याय । वकुलपुष्पमालिने । वचनाय । वचनप्रियाय । वचनमयाय । वचनसुन्दराय । वचनामृताय । वचनबान्धवाय । वचनवशीकराय । वचनदर्शनाय । वचनारामाय नमः । (२४०) ॐ वचनहस्ताय नमः । वचनब्रह्मणे । वचनपूज्याय । वचनविद्याय । वचनदहनाय । वचनकोपाय । वचनत्यागाय । वचनशास्त्रवासिने । वचनोपकाराय । वचनवसतये । वायवे । वायुरूपाय । वायुमनोहराय । वायुमहोपकाराय । वायुवेदतत्वाय । वायुभवाय । वायुवन्दनाय । वायुवीतनाय । वायुकर्मबन्धकाय । वायुकराय नमः । (२६०) ॐ वायुकर्मणे नमः । वाय्वाहाराय । वायुदेवतत्त्वाय । वायुधनञ्जनाय (वायुधनञ्जयाय) । वायुदिशासनादये । विश्वकाराय । विश्वेश्वराय । विश्वगोप्त्रे । विश्वपञ्चकाय । विशालाक्षाय । विशाखानक्षत्राय । पञ्चाङ्गरागाय । बिन्दुनादाय । बिन्दुनादप्रियाय । वीतरागाय । व्याख्यानाय । व्याधिहराय । विद्यायै । विद्यावासिने । विद्याविनोदाय नमः । (२८०) ॐ विद्वज्जनहृदयाय नमः । विद्युन्नानाभूतिप्रियाय । विकारिणे । विनोदाय । विभूदन्तपतये । विभूतये । व्योम्ने । वीरमूर्तये । विरुद्धसेव्याय । वीराय । वीरशूराय । वीरकोपनाय । विरुद्धवज्राय । वीरहस्ताय । वीरवैभवाय । वीरराक्षससेविताय । वीरधराय । वीरपाय । वीरबाहुपरिभूषणाय । वीरबाहवे नमः । (३००) ॐ वीरपुरन्दराय नमः । वीरमार्ताण्डाय । वीरकुठाराय । वीरधराय । वीरमहेन्द्राय । वीरमहेश्वराय । अतिवीरश्रिये । मदवीर वीरान्तकाय । वीरचत्वारिचतुराय । वेदान्ताय । वेदरूपाय । वेदसृष्टये । वेददृष्टये । वेलायुधाय । वैभवाय । वेदस्वर्गाय । वैशाखोद्भवाय । नवशङ्खप्रियाय । नवधनाय । नवरत्नदेवकृत्याय नमः । (३२०) ॐ नवभक्तिस्थिताय नमः । नवपञ्चबाणाय । नवमध्वजाय । नवमन्त्राय । नवाक्षराय । नवक्षुद्राय । नवकोटये । नवशक्तये । नवभक्तिस्थिताय । नवमध्वजाय । नवमन्त्राय । नवमणिभूषणाय । नवान्तदेवसोमाय । नवकुमाराय । नमस्काराय । नामान्तराय । नागवीराय । नक्षत्रपक्षवाहनाय । नागलोकाय । नागपाणिपादाय नमः । (३४०) ॐ नागाभरणाय नमः । नागलोकारुणाय । नन्दाय । नादाय । नादप्रियाय । नारदगीतप्रीताय । नक्षत्रमालिने । नवरात्रिशक्राय । निष्कळाय । नित्यपरमाय । नित्याय । नित्यानन्दिताय । नित्यसौन्दर्याय । नित्ययज्ञाय । नित्यानन्दाय । निराशाय । निरन्तराय । निरालम्बाय । निरवद्याय । निराकाराय नमः । (३६०) ॐ नित्यरसिकाय नमः । निष्कलङ्काय । नित्यप्रियाय । निष्कळरूपाय । निर्मलाय । नीलाय । नीलरूपाय । नीलमयाय । चतुर्विक्रमाय । नेत्राय । चतुर्विक्रमनेत्राय । त्रिनेत्राय । नेत्रज्योतिषे । नेत्रस्थाणवे । नेत्रस्वरूपिणे । नेत्रमणये । भवाय । पापविनाशाय । हव्यमोक्षाय । भवान्यै नमः । (३८०) ॐ पवित्राय नमः । पवित्रपर्वणे । भक्तवत्सलाय । भक्तप्रियाय । भक्तवरदाय । भक्तजनदृष्टाय । प्रत्यक्षाय । भक्तसमीपाय । वरदाय । पापहराय । पक्षिहराय । भास्कराय । भक्षकाय । भास्करप्रियाय । पञ्चभूताय । पञ्चब्रह्मशिखाय । पञ्चमन्त्राय । पञ्चभूतपतये । पञ्चाक्षरपरिपालकाय । पञ्चबाणधराय नमः । (४००) ॐ पञ्चदेवाय नमः । पञ्चब्रह्मोद्भवाय । पञ्चशोधिने । पङ्कजनेत्राय । पञ्चहस्ताय । भवरोगहराय । परमतत्त्वार्थाय । परमपुरुषाय । परमकल्याणाय । पद्मदलप्रियाय । परापरजगच्छरणाय । परापराय । पराशनाय । पण्डिताय । परितापनाशनाय । फलिने । फलाकाशाय । फलभक्षणाय । बालवृद्धाय । बालरूपाय नमः । (४२०) ॐ फालहस्ताय नमः । फणिने । बालनाथाय । भयनिग्रहाय । परब्रह्मस्वरूपाय । प्रणवाय । प्रणवदेशिकाय । प्रणतोत्सुकाय । प्रणवाक्षरविश्वेश्वराय । प्राणिने । प्राणिधारिणे । प्राणिपञ्चरत्नाय । प्राणप्रतिष्ठायै । प्राणरूपाय । ब्रह्मप्रियाय । ब्रह्ममन्त्राय । ब्रह्मवर्द्धनाय । ब्रह्मकुटुम्बिने । ब्रह्मण्याय । ब्रह्मचारिणे नमः । (४४०) ॐ ब्रह्मैश्वर्याय नमः । ब्रह्मसृष्टये । ब्रह्माण्डाय । मकरकोपाय । मकररूपाय । महिताय । महेन्द्राय । मनस्स्नेहाय । मन्दरवरदाय । महानिधये । मोचिने । मार्गसहाय । माल्यवक्षःस्थलाय । मन्दाराय । मन्दारपुष्पमालिने । मन्त्रपराधीशाय । मन्त्रमूर्तये । भूतपतये । मृत्युञ्जयाय । मूर्तये नमः । (४६०) ॐ मूर्तिप्रकाशाय नमः । मूर्तिप्रियाय । मूर्तिप्रकाराय । मूर्तिहृदयाय । मूर्तिकवचाय । मूर्तिसम्राजे । मूर्तिसेविताय । मूर्तिलक्षणाय । मूर्तिदेवाय । मूर्तिविशेषाय । मूर्तिदीक्षाय । मूर्तिमोक्षाय । मूर्तिभक्ताय । मूर्तिशक्तिधराय । मूर्तिवीर्याय । मूर्तिहराय । मूर्तिकराय । मूर्तिधराय । मूर्तिमालाय । मूर्तिस्वामिने नमः । (४८०) ॐ मूर्तिसकलाय नमः । मूर्तिमङ्गळाय । मूर्तिमुकुन्दाय । मूर्तिमूलाय । मूर्तिमूलमूलाय । मूलमन्त्राय । मूलाग्निहृदयाय । मूलकर्त्रे । मेघाय । मेघवर्याय । मेघनाथाय । स्कन्दाय । स्कन्दविन्दाय । कन्दर्पमित्राय । कन्दर्पालङ्कराय । कन्दर्पनिमिषाय । कन्दर्पप्रकाशाय । कन्दर्पमोहाय । स्कन्दसौन्दर्याय । स्कन्दगुरवे नमः । (५००) ॐ स्कन्दकारुण्याय नमः । स्कन्दाधाराय । स्कन्दपतये । स्कन्दकीर्तये । स्कन्दश्रुताय । स्कन्दनेत्राय । स्कन्दशिवाय । स्कन्दरूपाय । स्कन्दलक्षणाय । स्कन्दलोकाय । स्कन्दगुणाय । स्कन्दपुष्पमालिने । स्कन्दाय । स्कन्दस्वामिने । स्कन्दहन्त्रे । स्कन्दायुधाय । कमण्डलुधराय । कमण्डल्वक्षमालिने । कमण्डलाय । घण्टिकासनाय नमः । (५२०) ॐ घण्टायै नमः । घण्डिकासनाय । घनाघनाय । घनरूपाय । करुणालयाय । कारुण्यपूर्णाय । गङ्गायै । कङ्कणाभरणाय । कालाय । कालकालाय । कालपुत्राय । कालरूपाय । गायत्रीधराय । गायत्रीसृष्टये । कैलासवासिने । कुङ्कुमवर्णाय । कविनेत्राय । कविप्रियाय । गौरीपुत्राय । काव्यनाथाय नमः । (५४०) ॐ काव्यपर्वकाय नमः । कर्मपाय । काम्याय । कमलायुधाय । कालिसेव्याय । कार्तिकेयाय । इष्टकाम्याय । खड्गधराय । कृत्तिकापुत्राय । कृत्तिकाशिवयोगाय । कृपाय । क्रौञ्चधराय । कृपाकटाक्षाय । कृपादृष्टये । कृपामोक्षाय । कृपारुद्राय । कृपास्पदाय । गिरिपतये । गिरिस्थाय । कृत्तिकाभूषणाय नमः । (५६०) ॐ कलायै नमः । कोशविनाशनाय । किराताय । किन्नरप्रियाय । गीतप्रियाय । कुमाराय । कुमारस्कन्दाय । कुमारदेवेन्द्राय । कुमारधीराय । कुमारपुण्याय । विद्यागुरवे । कुमारमोहाय । कुमारागमाय । कुमारगुरवे । कुमारपरमेश्वराय । कौमाराय । गुणरूपाय । कुङ्कुमाय । कुम्भोद्भवगुरवे । कुन्तळान्तरणाय नमः । (५८०) ॐ कुक्कुटध्वजाय नमः । कुलकराय । हरनिलयाय । कुशलाय । कुचविद्याय । गुरवे । गुरवे शैवाय । गुरुस्वर्गाय । गुरुशिवाय । गुरुसर्वरूपाय । गुरुजाय । गुरुपराय । गुरुपरमेरवे । गुरुपालाय । गुरुपरम्पराय । गुरुकन्दाय । गुरुमन्दाय । गुरुहिताय । गुरुवर्णाय । गुरुरूपिणे नमः । (६००) ॐ गुरुमूलाय नमः । गुरुदेवाय । गुरुध्याताय । गुरुदीक्षिताय । गुरुध्वजाय । गुरुस्वामिने । गुरुभासनाय । गम्भीराय । गर्भरक्षाज्ञाय । गन्धर्वाय । गोचराय । कूर्मासनाय । केशवाय । केशिवाहनाय । मयूरभूषणाय । कोमळाय । कोपानुग्रहाय । कोपाग्नये । कोणहस्ताय । कोटिप्रभेदाय नमः । (६२०) ॐ कोटिसूर्यप्रकाशाय नमः । कोलाहलाय । ज्ञानाय । ज्ञानहृदयाय । ज्ञानशक्तये । ज्ञानोपदेशकाय । ज्ञानगम्याय । ज्ञानमूर्तये । ज्ञानपरिपालनाय । ज्ञानगुरवे । ज्ञानस्वरूपाय । धर्माय । धर्महृदयाय । धर्मवासिने । दण्डिने । दण्डहस्ताय । तर्पणाय । तत्त्वाननाय । तत्त्वशैशवपुत्राय । तपस्विने नमः । (६४०) ॐ दैत्यहन्त्रे नमः । दयापराय । अनिन्दिताय । दयार्णवाय । धनुर्धराय । धराय । धनदाय । धनसाराय । धरशीलिने । स्थाणवे । अनन्तराय । तारकासुरमर्दनाय । त्रिशूलाय । त्रिमस्तकाय । त्र्यम्बकाय । त्रिकोणाय । त्रिमूर्तिपतये । त्रैलोक्याय । त्रिकोणत्रयाय । त्रिपुरदहनाय नमः । (६६०) ॐ त्रिदशादित्याय नमः । त्रिकार्तिधारिणे । त्रिभुवनशेखराय । त्रयीमयाय । द्वादशादित्याय । द्वादशलोचनाय । द्वादशहस्ताय । द्वादशकुङ्कुमभूषणाय । दुर्जनमर्दनाय । दुर्वासोमित्राय । दुःखनिवारणाय । शूरधुर्याय । संरक्षकाय । रतिप्रियाय । रतिप्रदक्षिणाय । रतीष्टाय । दृष्टाय । दुष्टनिग्रहाय । धूम्रवर्णाय । देवदेवाय नमः । (६८०) ॐ धर्मपतये नमः । भूपरिपालकाय । देवमित्राय । देवेक्षणाय । देवपूजिताय । देवविदे । देवसेनापतये । देवप्रियाय । देवराजाय । देवगुरवे । देवभोगाय । देवपदवीक्षणाय । देवसेव्याय । देवमनोहराय । देवाधिपतये । देवेन्द्रपूजिताय । देवशिखामणये । देशिकाय । दशाक्षराय । दर्शपूर्णाय नमः । (७००) ॐ दशप्राणाय नमः । देवगायकाय । योगाय । योगरूपाय । योगाधिपाय । योगाङ्गाय । योगशिवाय । योगाक्षराय । योगमूलाय । योगहृदयाय । योगासनाय । योगानन्दकाय । लोकाय । लोकरूपाय । लोकनाथाय । लोकसृष्टये । लोकरक्षणाय । लोकदेवाय । लोकगुरवे । लोकपरमाय नमः । (७२०) ॐ अग्निबेराय (अग्निसुताय) नमः । अग्निपक्षाय । अग्निहुवाय । अग्निरूपाय । अग्निपञ्चास्याय । अग्निसिद्धये । अग्निप्रियाय । अग्निबाहवे । अग्नितापवते । अग्न्याकाराय । ऐश्वर्याय । असुरबन्धनाय । अक्षराय । अजवीराय । आचाराय । आचारकीर्तये । अजपाकारिणे । अरातिसञ्चराय । अक्षराय । अगस्त्यगुरवे नमः । (७४०) ॐ अतलदेवाय नमः । अधर्मशास्त्रे । अतिशूराय । अतिप्रियाय । अस्तुअस्तुदाय । अमृतार्णवाय । अभिमूलाय । आदित्याय । आदित्यहृदयाय । आदित्यप्रकाशाय । आदित्यतृतीयाय । अमृतात्मने । आत्मयोनये । अमृताय । अमृताकाराय । अमृतशान्ताय । अमरपतये । अमोघविघ्नाय । अमृतरूपाय । अमोघेक्षणाय नमः । (७६०) ॐ अभयकल्पात्मकरूपाय नमः । अभिषेकप्रियाय । सर्पाभरणालङ्कारप्रियाय । अगस्त्यमुनिपूजिताय । अभूतपतये । अरण्याय । अग्रगण्याय । अस्त्रप्रियाय । अधीशाय । अस्त्रोपदेशकाय । अहम्पितामहाय । अखिललोकाय । आकाशवासिने । आकाशवाससे । अगोचराय । अर्जुनसेविताय । आयुष्यमनसिगोचराय । अष्टदिक्पालाय । अष्टाक्षराय । अष्टमशक्तये नमः । (७८०) ॐ अष्टाङ्गयोगिने नमः । अष्टमूर्तये । अष्टादशपुराणप्रियाय । अष्टदिङ्मनोहराय । अभयङ्कराय । अनन्ताय । अनन्तमूर्तये । अनन्तासनसंस्थिताय । अनन्तसिद्धिकाय । अमरमुनिसेविताय । अनन्तगुणाकराय । अनन्तकोटिदेवसेविताय । अनेकरूपिणे । अतिगुणाय । अनन्तकारुण्याय । सुखासनाय । पूर्णाय । अरुणज्योतिर्हराय । हरिहरात्मने । अरुणगिरीशाय नमः । (८००) ॐ अर्धरूपाय नमः । अपारशक्तये । अर्चारामाय । अहङ्काराय । आस्थानकोलाहलाय । हृदयाय । हृदयषट्कोणाय । हृदयप्रकाशाय । राजप्रियाय । हिरण्याय । मूलाय । क्षेमाय । राजीवाय । पारिजाताय । तीक्ष्णाय । विचक्षणाय । ईक्षणाय । हिरण्यभूषणाय । हिरण्यकीर्तये । हिरण्यमङ्गलाय नमः । (८२०) ॐ हिरण्यकोलाहलाय नमः । इन्द्राय । इन्द्राणीमाङ्गल्याधिपाय । लक्ष्मीस्वर्गाय । क्षणमात्राय । सङ्ख्यायै । दिव्यकल्पाय । विचारणाय । उपधराय । उपायस्वरूपाय । उमामहेश्वराय । उमासूनवे । उमापुत्राय । उग्रमूर्तये । उत्क्षराय । उक्षसम्भवाय । उत्क्षरवस्तुने । उचिताय । उचितधराय । उमार्तये नमः । (८४०) ॐ उत्पलाय नमः । उत्पलाशनाय । उदारकीर्तये । युद्धमनोहराय । अगृह्याय । विधेयाय । भागधेयाय । षट्कोणदलपीठाक्षरस्वरूपाय । स्तोत्रधराय । पात्राय । मात्राय । षण्मुखाय । षडङ्गाय । षडाधाराय । सुब्रह्मण्याय । कुमाराय । सिन्दूरारुणाय । मयूरवाहनाय । महाप्रवाहाय । कुमारीश्वरपुत्राय नमः । (८६०) ॐ देवसेनाय नमः । मित्राय । धराजनदेवाय । सुगन्धलेपनाय । सुराराध्याय । विजयोत्तमाय । विजयमनोहराय । पुण्याय । विजयायुधाय । पुण्यसृष्टये । विशालाक्षाय । सत्यधारणाय । चिन्तामणिगुहापुत्राय । शान्तकोलाहलाय । सर्वलोकनाथाय । सर्वजीवदयापराय । सर्वगुणसम्पन्नाय । मल्लिकाय । सर्वलोकस्तम्भनाय । स्वामिदेशिकाय नमः । (८८०) ॐ सर्ववृद्धाय नमः । सर्वसौन्दर्याय । शूरमर्दनाय । स्वामिदेशिकाय । सुब्रह्मण्याय । अनन्तयोगिने । हराय । जयमुखाय । एकभद्राय । दण्डकराय । एकशुभदाय । एकदन्तप्रियाय । एकान्तवेदिने । एकान्तस्वरूपिणे । यज्ञाय । यज्ञरूपाय । हेमकुण्डलाय । एकसेव्याय । ओङ्काराय । ओङ्कारहृदयाय नमः । (९००) ॐ नमश्शिवाय नमः । नमनोन्मुखाय । होमाय । होमकर्त्रे । होमस्थापिताय । होमाग्नये । होमाग्निभूषणाय । मन्त्राय । सूत्राय । पविकरणाय । सन्तोषप्रतिष्ठाय । दीर्घरूपाय । ज्योतिषे । अणिम्ने । गरिम्णे । लघिम्ने । प्राप्तये । प्राकाम्याय । अहिजिद्विद्यायै । आकर्षणाय नमः । (९२०) ॐ उच्चाटनाय नमः । विद्वेषणाय । वशीकरणाय । स्तम्भनाय । उद्भवनाय । मरणार्दिने । प्रयोगषट्काराय । शिवयोगिनिलयाय । महायज्ञाय । कृष्णाय । भूतचारिणे । प्रतिष्ठिताय । महोत्साहाय । परमार्थाय । प्रांशवे । शिशवे । कपालिने । सर्वधराय । विष्णवे । सद्भिस्सुपूजिताय नमः । (९४०) ॐ वितलासुरघातिने नमः । जनाधिपाय । योग्याय । कामेशाय । किरीटिने । अमेयचङ्क्रमाय । नग्नाय । दलघातिने । सङ्ग्रामाय । नरेशाय । शुचिभस्मने । भूतिप्रियाय । भूम्ने । सेनायै । चतुराय । कृतज्ञाय । मनुष्यबाह्यगतये । गुहमूर्तये । भूतनाथाय । भूतात्मने नमः । (९६०) ॐ भूतभावनाय नमः । क्षेत्रज्ञाय । क्षेत्रपालाय । सिद्धसेविताय । कङ्कालरूपाय । बहुनेत्राय । पिङ्गललोचनाय । स्मरान्तकाय । प्रशान्ताय । शङ्करप्रियाय । अष्टमूर्तये । बान्धवाय । पाण्डुलोचनाय । षडाधाराय । वटुवेषाय । व्योमकेशाय । भूतराजाय । तपोमयाय । सर्वशक्तिशिवाय । सर्वसिद्धिप्रदाय नमः । (९८०) ॐ अनादिभूताय । नमः । दैत्यहारिणे । सर्वोपद्रवनाशनाय । सर्वदुःखनिवारणाय । भस्माङ्गाय । शक्तिहस्ताय । दिगम्बराय । योगाय । प्रतिभानवे । धान्यपतये । योगिनीपतये । शिवभक्ताय । करुणाकराय । साम्बस्मरणाय । विश्वदर्शनाय । भस्मोद्धूलिताय । मन्त्रमूर्तये । जगत्सेनानायकाय । एकाग्रचित्ताय । विद्युत्प्रभाय । सम्मान्याय नमः । (१००१) ईशानमुखपूजनं समाप्तम् । इति षण्मुखसहस्रनामावलिः सम्पूर्णा । ॐ शरवणभवाय नमः । ॐ तत्सत् ब्रह्मार्पणमस्तु । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran ShaNmukhArchana as a way of worship is founded upon the tattva (principle) that Shiva and Shanmukha are one and the same. Shiva mandated that Brahma, Vishnu and Rudra would all be of the same status - they were essentially of the manifestations of His origin. They would carry out ‘Panchakrutya’ or Five Duties, viz., Srishti’ (Creation), ‘Sthiti’ (Preservation) and ‘Laya’ (Destruction), ‘Tirobhav’ (Concealment and Revival) and ‘Anugraha’ (Providing Salvation). Srishti would be performed by Brahma, Sthiti by Vishnu, and Laya by Rudra; the fourth task, viz. Tirobhav would be performed by Mahesha, who would be yet His fourth manifestation and finally the most significant task of Anugraha would be the exclusive dispensation by Himself. [shivapurANA]. The manifestation of these forms of Shiva may be called as IshAna, tatpuruSha, aghora, vAmadeva and sadyojAta. To perceive, visualize, and conceptualize these manifestations, we worship the Linga in four directions as four faces and one on the top, making it five murti-s. These five faces seem to be apparent and patently known to us. However, as we advance, we realize that “parabrahma” has no form and is beyond description and conceptualization; we worship the brahma tattva through the sixth (antar-adho) mukham that is latent and inside the Linga. These six mukhams are the six faces of Lord Subrahmanya. Hence the ShaNmukhArchanA covers the sahasranAmAvali for the five faces and that of adhomukham which can be realised only through samAdhi. The nAmAvali-s of the sixth face are couched and formulated as “matrukAkShara” from ᳚a᳚ to ᳚kSha᳚, forming an exclusive and indispensable part of ShaNmukhArchanA. [There may be some variations - some texts contain as many as 1200 nAmAvali-s]. Many of these nAmAvali-s are propounded by the vedA-s. The 300 names in Rudra anuvAkam and those extolling the exalted and enlightened status of the Lord are found in the nAmAvali-s that a discerning upAsakA would be prompted to recall the lines in shri viShNu sahasranAma and others. After all, when we say “parabrahma”, there is no distinction amongst the murti-s; all are one and the same. Hence, to reflect His eternal beauty and execution of panchakrutya. these namavali-s aptly and appropriately reveal and portray vividly the leelAvatara or appearance of Shri Guha᳚. (by Shri Radhakrishna Sastrigal in Tamil. Translated by Sivakumar Thyagarajan).
% Text title            : ShaNmukhaIshAnamukhasahasranAmAvalI
% File name             : ShaNmukhaIshAnamukhasahasranAmAvalI.itx
% itxtitle              : ShaNmukhaIshAnamukhasahasranAmAvaliH
% engtitle              : ShaNmukhaIshAnamukhasahasranAmAvaliH
% Category              : sahasranAmAvalI, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : Subrahmanya stuti manjari p259+, pratimukhashaNmukasahasranAmAvalI
% Latest update         : November 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org