श्रीषण्मुख अथवा अघोरमुखसहस्रनामावलिः ३

श्रीषण्मुख अथवा अघोरमुखसहस्रनामावलिः ३

ॐ श्रीगणेशाय नमः । अघोर मुखपूजा । ॐ विश्वभुवे नमः । हराय । शम्भवे । महादेवाय । नीलकण्ठाय । सदाशिवाय । भक्तवराय । पाण्डुरङ्गाय । कृतानन्दाय । शान्तविग्रहाय । एकस्मै । अमृतधराय । शूलपाणये । भवाय । शिवाय । वह्निमध्यनटनाय । मुक्ताय । स्वयम्भुवे । नमिनर्तकाय । नन्दिने नमः । (२०) ॐ परशुपाणये नमः । ज्योतिषे । निष्कलाय । वेदान्ताय । कृपाकराय । अम्बिकापतये । भस्माङ्गरागभृते । गन्धोकपाटिने । कपालिने । नित्यसिद्धाय । अग्निधारकाय । शङ्कराय । मेरुकोदण्डाय । मार्ताण्डाय । वृषवाहनाय । उत्पत्तिशून्याय । भूतेशाय । नागाभरणधारिणे । उमार्धदेहिने । हिमवज्जामात्रे नमः । (४०) ॐ गर्भाय नमः । उमापतये । वह्निपाणये । अरिच्छेत्रे । प्रलयोदयाय । एकरुद्राय । सार्थबाणप्रदाय । रुद्राय । अतिवीर्यवते । रविचक्ररथाय । सोमचक्ररथस्थिताय । दिगम्बराय । सर्वनेत्राय । विष्णुमन्निबर्हणाय । मध्यनेत्रधराय । मध्यमनेत्रविभूषणाय । मत्स्यपूजितपादाय । मत्स्येशाय । कमलासनाय । वेदान्ताय नमः । (६०) ॐ अमृताय नमः । वेदाश्वाय । रथिने । वेददृश्वने । वेदकापिलाय । वेदनूपुराधारकाय । वेदवाच्याय । वेदमूर्तये । वेदान्ताय । वेदपूजिताय । एकधराय । देवार्च्याय । ब्रह्ममूर्ध्नि कृतासनाय । ताण्डवाय । अमृताय । ऊर्ध्वताण्डवपण्डिताय । आनन्दताण्डवाय । लोकताण्डवाय । पूषदन्तभिदे । भगनेत्रहराय नमः । (८०) ॐ गजचर्माम्बरप्रियाय नमः । जीवाय । जीवान्तकाय । व्याघ्रभेदिने । अनेकाङ्गाय । निर्विकाराय । पशुपतये । सर्वात्मने । सर्वगोचराय । अग्निनेत्राय । भानुनेत्राय । चन्द्रनेत्राय । कूर्मकाय । कूर्मकपालाभरणाय । व्याघ्रचर्माम्बराय । पाशविमोचकाय । ओङ्कांराय । भद्रकाय । द्वन्द्वभञ्जनाय । भक्तवत्सलाय नमः । (१००) ॐ विष्णुबाणाय नमः । गणपतये । प्रीताय । स्वतन्त्राय । पुरातनाय । भूतनाथाय । कृपामूर्तये । विष्णुपातकपाटिने । विधात्रे । ब्रह्मपित्रे । स्थाणवे । अपैतृकाय । अत्यर्थक्षीरजलादिप्रदाय । पोत्रिदानवहारिणे । पोत्रिदन्तविभूषणाय । पोत्रिपूजितपादाय । शीतांशुकुसुमप्रियाय । सर्वदानकृते । कृपामयाय । अग्निसमप्रभाय नमः । (१२०) मातापितृविहीनाय । धर्माधर्मविवर्जिताय । नियुद्धरथविधायकाय । आकुञ्चितपादवते । रक्तपिङ्गचूडाय । विष्णुवृन्दकाय । भानुदीपवते । भूतसेनाय । महायोगिने । योगिने । कालिन्दीनृत्तकाय । गीतप्रियाय । नारसिंहनिगृहीत्रे । नारसिंहत्वङ्कराय । नारसिंहपाटिने । नारसिंहसुपूजिताय । महारूपिणे । अतुलरूपिणे । रतिमञ्जुलविग्रहाय । आचार्याय नमः । (१४०) ॐ पुष्पायुधाय नमः । लोकाचार्याय । भिक्षुमर्दक कोटिकाय । गणगिरिष्वाचार्याय । भाविताष्टमहासिद्धये । अन्धकान्तकारणाय । घोराय । अघोराय । घोरघोराय । अघोरकाय । वृषध्वजाय । डमरुकधारकाय । वृष्णव(विष्ण्व)क्षिधारकाय । कोपाय । ब्रह्मसृट्पादाय । कृतमालविभूषणाय । विष्णुरक्षाप्रदाय । अष्टैश्वर्यसमन्विताय । अष्टागुणाय । शेषाय नमः । (१६०) ॐ अष्टमङ्गलविग्रहाय नमः । सिंहिकासुरासुहन्त्रे । काकपक्षधराय । मन्मथनाशाय । वासुदेवसुतप्रदाय । महाप्रदाय । ऊर्ध्ववीर्याय । त्यक्तकेतकाय । महाव्रताय । बिल्वधारिणे । पाशुपताय । त्रयाभासाय । परस्मै ज्योतिषे (परञ्ज्योतिषे) । द्विसहस्रदाय । द्विजाय । त्रिविक्रमसुपूजिताय । त्रिविक्रमजगत्क्रामिणे । त्रिविक्रमाय । चर्मधारकाय । विक्रमस्थदण्डिने नमः । (१८०) ॐ सर्वस्मै नमः । मध्यस्थलाय । वटमूलाय । वेणीजटाय । विकृताय । विजयाय । भक्तकृपाकराय । स्तोत्रपूजाप्रियाय । रामवरदाय । हृदयाम्बुजाय । परशुरामसुपूजिताय । देवपूजिताय । रुद्राक्षमालिने । भोगिने । महाभोगिने । भोगातीताय । सर्वेशाय । योगातीताय । हरिप्रियाय । वेद वेदान्तकर्त्रे नमः । (२००) ॐ त्र्यम्बकाय नमः । विनायकाय । मनोहराय । वितरणाय । विचित्राय । वृताय । परमेशाय । विरूपाक्षाय । देवदेवाय । त्रिलोचनाय । वैणिकस्थिताय । विष्टरस्थाय । क्षीरसमाकृतये । आभरणाय । कुविकाय । सुमुखाय । अमृतवाचे । धुत्तूरपुष्पधारिणे । ऋग्वेदिने । यजुर्वेदिने नमः । (२२०) ॐ सामवेदिने नमः । अथर्ववेदिने । कामिकाय । कारणाय । विमलाय । मकुटाय । वातूलाय । चिन्त्यागमाय । योगानन्दाय । द्विपदाय । सूक्ष्माय । वीराय । किरणाय । अन्धा(न्ता)तीताय । सहस्राय । अंशुमते । सुप्रभेदाय । विजयाय । विश्वासाय । स्वायम्भुवाय नमः । (२४०) ॐ अनलाय नमः । रौरवाय । चन्द्रज्ञानाय । बिम्बाय । प्रोद्गीताय । लम्बिताय । सिद्धाय । सन्तानाय । सर्वोत्तमाय । परमेश्वराय । उपागमसमाख्याय । पुराणाय । भविष्यते । मार्ताण्डाय । लिङ्गाय । स्कन्दाय । वराहाय । मत्स्याय । कूर्माय । ब्रह्माण्डाय नमः । (२६०) ॐ ब्रह्मणे नमः । पद्माय । गिरिमयाय । विष्णवे । नारदाय । भागवताय । आग्नेयाय । ब्रह्मकैवर्ताय । उपपुराणाय । रामास्त्रप्रदाय । रामस्य चापहारिणे । रामपूजितपदे । मायिने । शुद्धमायिने । वैखर्यै । मध्यमायै । पश्यन्त्यै । सूक्ष्मायै । प्रणवचापवते । ज्ञानास्त्राय नमः । (२८०) ॐ सकलाय नमः । निष्कलाय । विष्णुपतये । नारदाय । भगवते । बलभद्रबलप्रदाय । बलचापहर्त्रे । बलपूजितपदाय । दण्डायुधाय । अवाङ्मनसगोचराय । सुगन्धिने । श्रीकण्ठाय । आचाराय । खट्वाङ्गाय । पाशभृते । स्वर्णरूपिणे । सकलाधिपाय । प्रलयाय । कालनाथाय । विज्ञानाय नमः । (३००) ॐ कालनायकाय नमः । पिनाकपाणये । सुकृताय । वीष्टराय । विष्णुरक्तपाय । विष्णुपक्षकाय । विष्णुज्ञानप्रदाय । त्वष्ट्रा युद्धदाय । त्वष्ट्रे । त्वष्ट्टपूजितश्वभञ्जनाय । अनिर्विण्णाग्निभञ्जनाय । कर्किपूजितपादाय । वह्निजिह्वानिष्क्रान्ताय । भारतीनासिकानेत्राय । पावनाय । जितेन्द्रियाय । शिष्टकर्त्रे । शिवतत्वाय । विद्यातत्वाय । पञ्चाक्षराय नमः । (३२०) ॐ पञ्चवक्त्राय नमः । सितशिरोधारिणे । ब्रह्मास्त्रभूषणाय । आत्मतत्वाय । अदृश्यसहायाय । रसवृद्धिमते । अदृगष्टदृशे । मेनकाजामात्रे । षडङ्गपतये । दशशिरश्छेत्रे । तत्पुरुषाय । ब्राह्मणाय । शिखिने । अष्टमूर्तये । अष्टतेजसे । षडक्षरसमाह्वयाय । पञ्चकृत्याय । पञ्चधेनवे । पञ्चपक्षाय । अग्निकायाय नमः । (३४०) ॐ शङ्खवर्णाय नमः । सर्पशयाय । निरहङ्काराय । स्वाहाकाराय । स्वधाकाराय । फट्काराय । सुमुखाय । दीनानाङ्कृपालवे । वामदेवाय । शरकल्पाय । युगवर्षाय । मासऋतवे । योगवासराय । नक्षत्रयोगाय । करणाय । घटिकायै । काष्ठायै । विनाड्यै । प्राणगुरवे । निमिषात्मकाय नमः । (३६०) ॐ श्रवणाक्षकाय नमः । मेघवाहनाय । ब्रह्माण्डसृजे । जाघ्रत्स्वप्नाय । सुषुप्तितुर्याय । अमृतन्धयाय । केवलावस्थाय । सकलावस्थाय । शुद्धावस्थाय । उत्तमगोसृष्टये । नक्षत्रविधायिने । संहन्त्रे । तिरोभूताय । अनुग्रहकराय । पाशुपतास्त्रकराय । ईश्वराय । अघोराय । क्षुरिकास्त्राय । प्रत्यङ्गास्त्राय । पादोत्सृष्टचक्राय नमः । (३८०) ॐ मोक्षकाय नमः । विष्णुसेव्यजङ्घाय । नागयज्ञोपवीतिने । पञ्चवर्णाय । वागीशवायवे । पञ्चमूर्तये । भोगाय । विष्णुशिरश्छेत्रे । शेषाद्याय । बिन्दुनादकाय । सर्वज्ञाय । विष्णुनिगळमोक्षकाय । बीजावर्णकाय । बिल्वपत्रधराय । बिन्दुनादपीठाय । शक्तिदाय । रावणनिष्पेष्ट्रे । भैरवोत्पादकाय । यज्ञविनाशिने । त्रिपुरशिक्षकाय नमः । (४००) ॐ सिन्दूरपद्मधारिणे नमः । मन्दारस्रगलङ्गाराय । सुवीर्याय । भावनातीताय । भूतगणेश्वराय । विष्णुश्रीधर्माय । सर्वोपादानकारणाय । सहकारिणे । निमित्तकारणाय । सर्वस्मै । व्यासकरच्छेत्रे । शूलप्रोतहरये । भेदाय । वेतालपतिकण्ठच्छेत्रे । पञ्चब्रह्मस्वरूपाय । भेदाभेदोभयात्मवते । ब्रह्मभस्मावलेपनाय । निर्दग्धविष्णुभस्माङ्गरागाय । पिङ्गरागजटाधराय । चण्डार्पितप्रसादाय नमः । (४२०) ॐ धातृभीवर्जिताय नमः । कल्पातीताय । कल्पभस्मने । अनुकल्पभस्मने । अगस्त्यकुसुमप्रियाय । उपकल्पाय । सकल्पवेदपतये । विष्णुकेशोपवीतपतये । ब्रह्मश्मशाननटनाय । विष्णुश्मशान नटनाय । पञ्चावरणघातकाय । पञ्चदिशान्तराय । अनलासुरघातकाय । महिषासुरहन्त्रे । नाडीदूर्वासकाय । देवर्षिनरदैत्येशाय । राक्षसेसशाय । शनैश्चराय । चराचरेशाय । अनुपादाय नमः । (४४०) ॐ त्रिमूर्तये नमः । छन्दःस्वरूपिणे । एकद्विंत्रिचतुष्पञ्चाय । विक्रमश्रमाय । ब्रह्मविष्णुकपालाय । पूज्याग्निश्रेणिकाय । सुघोराट्टहासाय । सर्वासंहारकाय । संहारनेत्राग्निसृष्टिकृते । वज्रमनोयुताय । संहारचक्रशूलाय । रक्षाकृत्पाणिपदे । भ्रुङ्गिनाट्यप्रियाय । शङ्खपद्मनिधिध्येयाय । सर्वान्तकराय । भक्तवत्सलाय । भक्तचिन्ततार्थदाय । भक्तापराधसौम्याय । नासीरासिजटाय । जटामकुटधारिणे नमः । (४६०) ॐ विशदहास्याय नमः । अपस्मारीकृताविद्याय । पुष्टाघ्रेयाय । स्थौल्यवर्जिताय । नित्यवृद्धार्थाय । शक्तियुक्ताय । शक्त्युत्पादिने । सत्तासत्याय । नित्ययूने । वृद्धाय । विष्णुपादाय । अद्वन्द्वाय । सत्यसत्याय । मूलाधाराय । स्वाधिष्ठानाय । मणिपूरकाय । अनाहताय । विशुद्धाय । आज्ञायै । ब्रह्मबिलाय नमः । (४८०) ॐ वराभयकराय नमः । शास्त्रविदे । तारकमारकाय । सालोक्यदाय । सामीप्यलोक्याय । सारूप्याय । सायुज्याय । हरिकन्धरपादुकाय । निकृत्तब्रह्ममूर्तये । शाकिनीडाकिनीश्वराय । योगिनीमोहिनीश्वराय । योगिनीमोहिनीनाथाय । दुर्गानाथाय । यज्ञस्वरूपाय । यज्ञहविषे । यज्ञानां प्रियाय । विष्णुशापहर्त्रे । चन्द्रशापहर्त्रे । वेदागमपुराणाय । विष्णुब्रह्मोपदेष्ट्रे । (५००) ॐ स्कन्दोमादेविकार्याय नमः । विघ्नेशस्योपदेष्ट्रे । नन्दिकेशगुरवे । ज्येष्ठगुरवे । सर्वगुरवे । दशदिगीश्वराय । दशायुधाय । दिगीशाय । नागयज्ञोपवीतिपतये । ब्रह्मविष्णुशिरोमुण्डमण्डकाय । परमेश्वराय । ज्ञानचर्याक्रियानियताय । शङ्खकुण्डलाय । ब्रह्मतालप्रियाय । विष्णुपददायकाय । भण्डासुरहन्त्रे । चम्पकपत्रधराय । अर्घ्यपाद्यरताय । अर्कपुष्पप्रियाय । विष्ण्वास्यमुक्तवीर्याय नमः । (५२०) देव्यग्रकृत्ताण्डवाय । ज्ञानान्विताय । ज्ञानभूषाय । विष्णुशङ्खप्रियाय । विष्णूदरविकृतात्मवीर्याय । परात्पराय । महेश्वराय । ईश्वराय । लिङ्गोद्भवाय । सुवाससे । उमासखाय । चन्द्रचूडाय । चन्द्रार्धनारीश्वराय । सोमास्कन्दाय । चक्रप्रसादिने । त्रिमूर्तकाय । अर्धदेहविभवे । दक्षिणामूर्तये । अव्ययाय । भिक्षाटनाय नमः । (५४०) ॐ कङ्काळाय नमः । कामारये । कालशासनाय । जलजराशये । त्रिपुरहन्त्रे । एकपदे । भैरवाय । वृषारूढाय । सदानन्दाय । गङ्गाधराय । षण्णवतिधराय । अष्टादशभेदमूर्तये । अष्टोत्तरशताय । अष्टतालरागकृते । सहस्राख्याय । सहस्राक्षाय । सहस्रमुखाय । सहस्रबाहवे । तन्मूर्तये । अनन्तमुखाय नमः । (५६०) ॐ अनन्तनाम्ने नमः । अनन्तश्रुतये । अनन्तनयनाय । अनन्तघ्राणमण्डिताय । अनन्तरूपाय । अनन्तैश्वर्यवते । अनन्तशक्तिमते । अनन्तज्ञानवते । अनन्तानन्दसन्दोहाय । अनन्तौदार्यवते । पृथिवीमूर्तये । पृथिवीशाय । पृथिवीधराय । पृथिव्यन्तराय । पृथिव्यतीताय । पृथिवीजागरिणे । दण्डकपुरीहृदयकमलाय । दण्डकवनेशाय । तच्छक्तिधरात्मकाय । तच्छक्तिधरणाय नमः । (५८०) ॐ आधारशक्तये नमः । अधिष्ठानाय । अनन्ताय । कालाग्नये । कालाग्निरुद्राय । अनन्तभुवनपतये । ईशशङ्कराय । पद्मपिङ्गलाय । कालजलजाय । क्रोधाय । अतिबलाय । धनदाय । अतिकूर्माण्डगहनेशाय । सप्तपातालनायकाय । ईशानाय । अतिबलिने । बलविकरणाय । बलेशाय । बलेश्वराय । बलाध्यक्षाय नमः । (६००) ॐ बलपतये नमः । हृत्केशाय । भवनेशानाय । अष्टगजेश्वराय । अष्टनागेश्वराय । भूलोकेशाय । मेर्वीशाय । मेरुशिखरराजाय । अवनीपतये । त्र्यम्बकाय । अष्टमूलपर्वताय । मानसोक्तरागिने । विश्वेशाय । सुवर्णलोकाय । चक्रवालगिरिवासाय । विरामकाय । धर्माय । विविधधाम्ने । शङ्खपालिने । कनकरामेणमयाय नमः । (६२०) ॐ पर्जन्याय नमः । कौतुकवते । विरोचनाय । हरितच्छायाय । रक्तच्छायाय । महान्धकारनयाय । अण्डभिन्तीश्वराय । प्राच्यै । ? व्रजेश्वराय । दक्षिणप्राचीदिशायै । अनीश्वराय । दक्षिणाय । दिगीशाय । यज्ञरञ्जनाय । दक्षिणदिशापतये । निरृतीशाय । पश्चिमाशापतये । वरुणेशाय । उदग्दिशेशाय । वाय्वीशाय नमः । (६४०) ॐ उत्तरदिगिन्द्रनाथाय नमः । कुबेराय । उत्तरपूर्वेशाय । ईशानेशाय । कैलासशिखरिनाथाय । श्रीकण्ठपरमेश्वराय । महाकैलासनाथाय । महासदाशिवाय । भवलोकेशाय । शम्भवे उग्राय । सूर्यमण्डलाय । प्रकाशाय । रुद्राय । चन्द्रमण्डलेशाय । चन्द्राय । महादेवाय । नक्षत्राणामधीश्वराय । ग्रहलोकेशाय । गन्धर्वाय । सिद्धविद्याधरेशाय नमः । (६६०) ॐ किन्नरेशाय नमः । यक्षामराय । स्वर्गलोकेशाय । भीमाय । महर्लोकनाथाय । महाभवाय । महालोकेश्वराय । ज्ञानपादाय । जननवर्जिताय । अतिपिङ्गलाय । आश्चर्याय । भौतिकाय । श्रौताय । तमोलिकेश्वराय । गन्धवते । महादेवाय । सत्यलोकाय । ब्रह्मेशानाय । विष्णुलोकेशाय । विष्ण्वीशाय नमः । (६८०) ॐ शिवलोकेशाय नमः । परश्शिवाय । अण्डदण्डेशाय । दण्डपाणये । अण्डवृष्टीश्वराय । श्वेताय । वायुवेगाय । सुपुत्राय । विद्याह्वयात्मकाय । कालाग्नये । महासंहारकाय । महाकालाय । महानिरृतये । महावरुणाय । वीरभद्राय । महते । शतरुद्राय । भद्रकाल्यै । महावीरभद्राय । कमण्डलुधराय नमः । (७००) ॐ भुवनेशाय नमः । लक्ष्मीनाथाय । सरस्वतीशाय । देवेशाय । प्रभवेशाय । डिण्डिवल्यैकनाथाय । पुष्करनाथाय । मुण्डीशाय । भारभूतेशाय । बिलालमहेश्वराय । तेजोमण्डलनाथाय । तेजोमण्डलमूर्तये । तेजोमण्डलविश्वेशाय । शिवाश्रयाय । वायुमण्डलमूर्तये । वायुमण्डलधारकाय । वायुमण्डलनाथाय । वायुमण्डलरक्षकाय । महावायुसुवेगाय । आकाशमण्डलेश्वराय नमः । (७२०) ॐ आकाशमण्डलधराय नमः । तन्मूर्तये । आकाशमण्डलातीताय । तन्मण्डलभुवनपदाय । महारुद्राय । मण्डलेशाय । मण्डलपतये । महाशर्वाय । महाभवाय । महापशुपतये । महाभीमाय । महाहराय । कर्मेन्द्रियमण्डलेश्वराय । तन्मण्डलभूपतये । क्रियासरस्वतीनाथाय । क्रियाश्रयाय । लक्ष्मीपतये । क्रियेन्द्रियाय । क्रियामित्राय । क्रियाब्रह्मपतये नमः । (७४०) ॐ ज्ञानेन्द्रियमण्डलाधीशाय नमः । तन्मण्डलभुवनाय । महारुद्राय । भूमिदेवाय । शिवेशस्वरूपिणे । वरुणाय । वह्निपाय । वातेशाय । विविधाविष्टमण्डलाय । विषयमण्डलाय । गन्धर्वेश्वराय । मूलेश्वराय । प्रसादबलभद्राय । सूक्ष्मेशाय । मानवेश्वराय । अन्तः कोणमण्डलेश्वराय । बुद्धिपतये । चित्तपतये । मनः पतये । अहङ्कारेश्वराय नमः । (७६०) ॐ गुणमण्डलनायकाय नमः । संवर्ताय । तामसगुणपतये । तद्भुवनाधिपाय । एकवीराय । कृतान्ताय । सन्न्यासिने । सर्वशङ्कराय । पुरुमृगानुग्रहदाय । साक्षिकरुणाधिपाय । भुवनेशाय । कृताय । कृतभैरवाय । ब्रह्मणे । श्रीगणाधिपतये । देवराजसुगुणेश्वराय । बलाद्यक्षाय । गणाद्यक्षाय । महेशानाय । महात्रिपुरघातकाय । (७८०) ॐ सर्वरूपिणे नमः । निमेषाय । उन्मेषाय । वक्रतुण्डमण्डलेश्वराय । तन्मण्डलभुवनपाय । शुभारामाय । शुभभीमाय । शुद्धोग्राय । शम्भवे । शुद्धशर्वाय । भुचण्डपुरुषाय । शुभगन्धाय । जनगणिताय । नागमण्डलेशाय । हरीशाय । नागमण्डलभुवनेशाय । अप्रतिष्ठकाय । प्रतिष्ठकाय । खट्वाङ्गाय । महाभीमस्वरूपाय नमः । (८००) ॐ कल्याणबहुवीराय नमः । बलमयायातिचेतनाय । दक्षनियतिमण्डलेशाय । नियतिमण्डलभुवनाय । वासुदेवाय । वज्रिणे । विधात्रे । कलविकरणाय । बलविकरणाय । बलप्रमथनाय । सर्वभूतदमनाय । विद्यामण्डलभुवनाय । विद्यामण्डलेशाय । महादेवाय । महाज्योतिषे । महादेवेशाय । तलमण्डलेशाय । कालमण्डलभुवनाय । विशुद्धदाय । शुद्धप्रबुद्धाय नमः । (८२०) ॐ शुचिवर्णप्रकाशाय नमः । महायक्षोमणये । मायातपश्चराय । मायानृपनिवेशाय । सुशक्तिमते । विद्यातनवे । विश्वबीजाय । ज्योतीरूपाय । गोपतये । ब्रह्मकर्त्रे । अनन्तेशाय । शुद्धविद्येशाय । शुद्धविद्यातन्तुवहनाय । वामेशाय । सर्वज्येष्ठेशाय । रौद्रिणे । कालेश्वराय । कलविकरणीश्वराय । बलप्रमथनीश्वराय । सर्वभूतदमनेशाय नमः । (८४०) ॐ मनोन्मनेशाय नमः । भुवनेश्वराय । तत्त्वतत्वेशाय । महामहेश्वराय । सदाशिवतत्वेश्वराय । सदाशिवभुवनेश्वराय । ज्ञानवैराग्यनायकाय । ऐश्वर्येशाय । धर्मेशाय । सदाशिवाय । अणुसदाशिवाय । अष्टविद्येश्वराय । शक्तिभुवनेश्वराय । शक्तिभुवनेशाय । शक्तितत्वेश्वराय । बिन्दुमूर्तये । सप्तकोटिमहामन्त्रस्वरूपाय । निवृत्तीशाय । प्रतिष्ठेशाय । विद्येशाय नमः । (८६०) ॐ शान्तिनायकाय नमः । शान्तिकेश्वराय । अर्द्धचन्द्रेश्वराय । शिवाग्रेनियमस्थाय । योजनातीतनायकाय । सुप्रभेदाय । निरोधीशाय । इन्द्रविरोचनेश्वराय । रौद्रीशाय । ज्ञानबोधेशाय । तमोपहाय । नादतत्वेश्वराय । नादाख्यभुवनेश्वराय । नन्दिकेशाय । दीपकेशाय । मोचिकेशाय । ऊर्ध्वगामिने । सुषुम्नेशाय । पिङ्गलेशाय । ब्रह्मरन्ध्रस्वरूपाय नमः । (८८०) ॐ पञ्चबीजेश्वराय नमः । अमृतेशाय । शक्तीशाय । सूक्ष्मेशाय । भूतेशाय । व्यापिनीशाय । परनादेश्वराय । व्योम्ने । अनशिताय । व्योमरूपिणे । अनाश्रिताय । अनन्तनाथाय । मुनीश्वराय । उन्मनीशाय । मन्त्रमूर्तये । मन्त्रेशाय । मन्त्रधारकाय । मन्त्रातीताय । पदमूर्तये । पदेशाय नमः । (९००) ॐ पदातीताय नमः । अक्षरात्मने । अक्षरेशाय । अक्षरेश्वराय । कलातीताय । ॐकारात्मने । ॐकारेशाय । ॐकारासनाय । पराशक्तिपतये । आदिशक्तिपतये । ज्ञानशक्तिपतये । इच्छाशक्तिपतये । क्रियाशक्तिपतये । शिवसादाख्याय । अमूर्तिसादाख्याय । मूर्तिसादाख्याय । कर्तृसादाख्याय । कर्मसादाख्याय । सर्वसृष्टये । सर्वरक्षाकराय नमः । (९२०) ॐ सर्वसंहारकाय नमः । तिरोभावकृते । सर्वानुग्राहकाय । निरञ्जनाय । अचञ्चलाय । विमलाय । अनलाय । सच्चिदानन्दरूपिणे । विष्णुचक्रप्रसादकृते । सर्वव्यापिने । अद्वैताय । विशिष्टाद्वैताय । परिपूर्णाय । लिङ्गरूपिणे । महालिङ्गस्वरूपपतये । पञ्चान्तकाय । श्रीसाम्बसदाशिवाय । अमरेशाय । आराध्याय । इन्द्रपूजिताय नमः । (९४०) ॐ ईश्वराय नमः । उमासूनवे । ऊर्ध्वरेतसे । ऋषिप्रियाय । ऋणोद्धर्त्रे । लुबन्ध्याय । लुहन्त्रे । एकनायकाय । ऐश्वर्यप्रदाय । ओजस्विने । अनुत्पत्तये । अम्बिकासुताय । आक्षिपात्तेजसे । कमण्डलुधराय । खड्गहस्ताय । गाङ्गेयाय । घण्टापाणये । इन्द्रप्रियाय । चन्द्रचूडाय । छन्दोमयाय नमः । (९६०) ॐ जगद्भुवे नमः । सुकेतुजिते । ज्ञानमूर्तये । टङ्कहस्ताय । टङ्कप्रियाय । डम्बराय । ढक्काप्रियाय । अगम्याय । तत्त्वरूपाय । स्थविष्टकाय । दण्डपाणये । धनुष्पाणये । नगरन्द्रकराय । पद्महस्ताय । फणिभुग्वाहनाय । बहुलासुताय । भवात्मजाय । महासेनाय । यज्ञमूर्तये । रमणीयाय नमः । (९८०) ॐ लम्बोदरानुजाय नमः । वचोभुवे । शरसम्भवाय । षण्मुखाय । सर्वलोकेशाय । हरात्मजाय । लक्षप्रियाय । भालनेत्रसुताय । कृत्तिकासूनवे । पावकात्मजाय । अग्निगर्भाय । भक्तवत्सलाय । शरसम्भवाय । सर्वलोकेशाय । द्विषड्भुजाय । सर्वस्वामिने । गणस्वामिने । पिशिताशप्रभञ्जनाय । रक्षोबलविमर्दनाय । अनन्तशक्तये नमः । (१०००) ॐ आहूताय नमः । बहुलासुताय । गङ्गासुताय । सकलासनसंस्थिताय । कारणातीतविग्रहाय । सुमनोहराय । कारणप्रियाय । वंशवृद्धिकराय । ब्राह्मणप्रियाय । प्राणायामपरायणाय । क्षमाक्षेत्राय । दक्षिणाय नमः । (१०१२) अघोरमुखपूजनं सम्पूर्णम् । इति षण्मुखसहस्रनामावलिः सम्पूर्णा । ॐ शरवणभवाय नमः । ॐ तत्सत् ब्रह्मार्पणमस्तु । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran ShaNmukhArchana as a way of worship is founded upon the tattva (principle) that Shiva and Shanmukha are one and the same. Shiva mandated that Brahma, Vishnu and Rudra would all be of the same status - they were essentially of the manifestations of His origin. They would carry out ‘Panchakrutya’ or Five Duties, viz., Srishti’ (Creation), ‘Sthiti’ (Preservation) and ‘Laya’ (Destruction), ‘Tirobhav’ (Concealment and Revival) and ‘Anugraha’ (Providing Salvation). Srishti would be performed by Brahma, Sthiti by Vishnu, and Laya by Rudra; the fourth task, viz. Tirobhav would be performed by Mahesha, who would be yet His fourth manifestation and finally the most significant task of Anugraha would be the exclusive dispensation by Himself. [shivapurANA]. The manifestation of these forms of Shiva may be called as IshAna, tatpuruSha, aghora, vAmadeva and sadyojAta. To perceive, visualize, and conceptualize these manifestations, we worship the Linga in four directions as four faces and one on the top, making it five murti-s. These five faces seem to be apparent and patently known to us. However, as we advance, we realize that “parabrahma” has no form and is beyond description and conceptualization; we worship the brahma tattva through the sixth (antar-adho) mukham that is latent and inside the Linga. These six mukhams are the six faces of Lord Subrahmanya. Hence the ShaNmukhArchanA covers the sahasranAmAvali for the five faces and that of adhomukham which can be realised only through samAdhi. The nAmAvali-s of the sixth face are couched and formulated as “matrukAkShara” from ᳚a᳚ to ᳚kSha᳚, forming an exclusive and indispensable part of ShaNmukhArchanA. [There may be some variations - some texts contain as many as 1200 nAmAvali-s]. Many of these nAmAvali-s are propounded by the vedA-s. The 300 names in Rudra anuvAkam and those extolling the exalted and enlightened status of the Lord are found in the nAmAvali-s that a discerning upAsakA would be prompted to recall the lines in shri viShNu sahasranAma and others. After all, when we say “parabrahma”, there is no distinction amongst the murti-s; all are one and the same. Hence, to reflect His eternal beauty and execution of panchakrutya. these namavali-s aptly and appropriately reveal and portray vividly the leelAvatara or appearance of Shri Guha᳚. (by Shri Radhakrishna Sastrigal in Tamil. Translated by Sivakumar Thyagarajan).
% Text title            : Shanmukha or aghoramukhasahasranAmAvalI
% File name             : ShaNmukhaaghoramukhasahasranAmAvalI.itx
% itxtitle              : ShaNmukhaaghoramukhasahasranAmAvaliH
% engtitle              : ShaNmukhaaghoramukhasahasranAmAvaliH
% Category              : sahasranAmAvalI, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : Subrahmanya stuti manjari p259+, pratimukhashaNmukasahasranAmAvalI
% Latest update         : November 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org