श्रीषण्मुख अथवा सद्योजातमुखसहस्रनामावलिः ५

श्रीषण्मुख अथवा सद्योजातमुखसहस्रनामावलिः ५

ॐ श्रीगणेशाय नमः । सद्योजातमुखपूजा । ॐ ब्रह्मभुवे नमः । भवाय । हराय । रुद्राय । मुद्गलाय । पुष्कलाय । बलाय । अग्रगण्याय । सदाचाराय । सर्वस्मै । शम्भवे । महेश्वराय । ईश्वराय । सहस्राक्षाय । प्रियाय । वरदाय । विद्यायै । शङ्कराय । परमेश्वराय । गङ्गाधराय नमः । (२०) ॐ शूलधराय नमः । परार्थविग्रहाय । शर्वजन्मने । गिरिधन्वने । जटाधराय । चन्द्रचूडाय । चन्द्रमौलये । विदुषे । विश्वमरेश्वराय । वेदान्तसारसन्दोहाय । कपालिने । नीललोहिताय । ध्यानपराय । अपरिच्छेदाय । गौरीभद्राय । गणेश्वराय । अष्टमूर्तये । त्रिवर्गस्वर्गसाधनाय । ज्ञानगम्याय । दृढप्रज्ञाय नमः । (४०) ॐ देवदेवाय नमः । त्रिलोचनाय । वामदेवाय । महादेवाय । वायवे । परिबृढाय । दृढाय । विश्वरूपाय । वागीशाय । परिव्राजप्रियाय । श्रुतिमुत्प्रदाय । सर्वप्रमाणसंवादिने । वृषाङ्काय । वृषभारूढाय । ईशानाय । पिनाकिने । खट्वाङ्गिने । चित्रवेषनिरन्तराय । मनोमयमहायोगिने । स्थिरब्रह्माङ्गभुवे नमः । (६०) ॐ जटिने नमः । कालानलाय । कृत्तिवाससे । सुभगप्रणवात्मकाय । नादचूडाय । सुचक्षुषे । दूर्वाससे । पुरुषासनाय । मृगायुधाय । स्कन्दषष्टिपरायणाय । अनादिमध्यनिधनाय । गिरिव्रजपाय । कुबेराब्जभानवे । श्रीकण्ठाय । लोकपालकाय । सामान्यदेवाय । कोदण्डिने । नीलकण्ठाय । परश्वथिने । विशालाक्षाय नमः । (८०) ॐ मृगाप्याय नमः । सुरेशाय । सूर्यतापनाशनाय । ध्येयधाम्ने । क्ष्मामात्रे । भगवते । पण्याय । पशुपतये । तार्क्ष्यप्रवर्तनाय । प्रेमपदाय । दान्ताय । दयाकराय । दक्षकाय । कपर्दिने । कामशासनाय । श्मशाननिलयाय । त्र्यक्षाय । लोककर्मणे । भूतपतये । महाकर्मणे नमः । (१००) ॐ महौजसे नमः । उत्तमगोपतये । गोप्त्रे । ज्ञानगम्याय । पुरातनाय । नीतये । सुनीतये । शुद्धात्मने । सोमाय । सोमरतये । सुधिये । सोमपाय । अमृतपाय । सौम्याय । महानिधये । अजातशत्रवे । आलोकाय । सम्भाव्याय । हव्यवाहनाय । लोककाराय नमः । (१२०) ॐ वेदकराय नमः । सूत्रकराय । सनातनाय । महर्षये । कपिलाचार्याय । विश्वदीपविलोचनाय । विधायकपाणये । श्रीदेवाय । स्वस्तिदाय । सर्वस्मै । सर्वदाय । सर्वगोचराय । विश्वभुजे । विश्वसृजे । वर्गाय । कर्णिकारप्रियाय । कवये । शाखायै । गोशाखायै । उत्तमाय भिषजे नमः । (१४०) ॐ गङ्गाप्रभवाय नमः । भवपुत्रकाय । स्थपतिस्थिताय । विनीतात्मविधेयाय । भूतवाहनसद्गतये । सगणाय । गणकायस्थाय । सुकीर्तये । छिन्नसंशयाय । कामदेवाय । कामपलाय । भस्मोद्धूलित विग्रहाय । भस्मप्रियाय । कामिने । कामदाय । कृतागमाय । समावर्ताय । निवृत्तात्मने । धर्मपुष्कराय । सदाशिवाय नमः । (१६०) ॐ अकलुषाय । चतुर्बाहवे । सर्ववासाय । दुरासदाय । दुर्लभाय । दुर्गमाय । सर्वायुधविशारदाय । अध्यात्मयोगिनिलयाय । श्रुतदेवाय । तमोवर्द्धनाय । शुभाङ्गाय । रोगसारङ्गाय । जगदीशाय । जनार्दनाय । भस्मशुद्धिकराय । ओम्भूर्भुवस्सुवाय । शुद्धविग्रहाय । हिरण्यरेतसे । तरणये । मरीचये नमः । (१८०) ॐ महीपालाय नमः । महाहृदयाय । महातपसे । सिद्धवृन्दनिषेविताय । व्याघ्रचर्मधराय । व्याळिने । महाभूताय । महोदयाय । अमृतेशाय । अमृतवपुषे । पञ्चयज्ञप्रभञ्जनाय । पञ्चविंशतितत्वस्थाय । पारिजाताय । परापराय । सुलभाय । शूराय । निधये । वर्णिने । शत्रुतापकराय । शत्रुजिते नमः । (२००) ॐ आत्मदाय नमः । क्षपणाय । क्षामाय । ज्ञानपतये । अचलोत्तमाय । प्रमाणाय । दुर्जयाय । सुवर्णाय । वाहनाय । धनुर्धराय नमः । धनुर्वेदाय । गणराशये । अनन्तदृष्टये । आनताय । दण्डाय । दमयित्रे । दमाय । अभिवाद्याय । महाकायाय । विश्वकर्मविशारदाय नमः । (२२०) ॐ वीतरागाय नमः । विनीतात्मने । तपस्विने । भूतवाहनाय । उन्मत्तवेषप्रच्छन्नाय । जितकामजनप्रीतये । कल्याणप्रकृतये । सर्वलोकप्रजापतये । तपस्विने । तारकाय । धीमते । प्रधानप्रभवे । खर्वाय । अन्तर्हितात्मने । लोकपालाय । कल्यादये । कमलेक्षणाय । वेदशास्त्रत्वज्ञानाय । नियमानियमाश्रयाय । राहवे नमः । (२४०) ॐ सूर्याय नमः । शनये । केतवे । विरामाय । विद्रुमच्छवये । भक्तिगम्याय । परस्मैब्रह्मणे । मृगबाणार्पणाय । अनघाय । अमृतये । अद्रिनिलयाय । स्वान्तरङ्गपक्षाय । जगत्पतये । सर्वकर्माचलाय । मङ्गल्याय । मङ्गलप्रदाय । महातपसे । दिवसाय । स्वपितुरिष्टाय । तपसे नमः । (२६०) ॐ स्थविराय नमः । ध्रुवाय । अह्ने । संवत्सराय । व्यालाय । प्रमाणाय । वामतपसे । सर्वदर्शनाय । अजाय । सर्वेश्वराय । सिद्धाय । महातेजसे । महाबलाय । योगिने । योग्याय । महादेवाय । सिद्धिप्रियाय । प्रसादाय । श्रीरुद्राय । वसवे नमः । (२८०) ॐ वसुमनसे नमः । सत्याय । सर्वपापहराय । अमृताय । शाश्वताय । शान्ताय । बाणहस्ताय । प्रतापवते । कमण्डलुधराय । धन्विने । वेदाङ्गाय । जिष्णवे । भोजनाय । भोक्त्रे । लोकनियन्त्रे । दुराधर्षाय । श्रीप्रियाय । महामायाय । सर्पवासाय । चतुष्पथाय नमः । (३००) ॐ कालयोगिने नमः । महानन्दाय । महोत्साहाय । महाबुधाय । महावीर्याय । भूतचारिणे । पुरन्दराय । निशाचराय । प्रेतचारिने । महाशक्तये । महाद्युतये । अनिर्देश्यवपुषे । श्रीमते । सर्वाघहारिणे । अतिवायुगतये । बहुश्रुताय । नियतात्मने । निजोद्भवाय । ओजस्तेजोद्वितीयाय । नर्तकाय नमः । (३२०) ॐ सर्वलोकसाक्षिणे नमः । निघण्टुप्रियाय । नित्यप्रकाशात्मने । प्रतापनाय । स्पष्टाक्षराय । मन्त्रसङ्ग्रहाय । युगादिकृते । युगप्रलयाय । गम्भीरवृषभवाहनाय । इष्टाय । विशिष्टाय । शरभाय । शरजनुषे । अपान्निधये । अधिष्ठानाय । विजयाय । जयकालविदे । प्रतिष्ठितप्रमाणाय । हिरण्यकवचाय । हरये नमः । (३४०) ॐ विमोचनाय नमः । सुगुणाय । विद्येशाय । विबुधाग्रगाय । बलरूपाय । विकर्त्रे । गहनेशाय । करुणायै । करणाय । कामक्रोधविमोचनाय । सर्वबुधाय । स्थानदाय । जगदादिजाय । दुन्दुभ्याय । ललिताय । विश्वभवात्मने । आत्मनिस्थिराय । विश्वेश्वराय नमः । (३६०) ॐ वीरभद्राय नमः । वीरासनाय विधये । वीरजेयाय । वीरचूडामणये । नित्यानन्दाय । निषद्वराय । सज्जनधराय । त्रिशूलाङ्गाय । शिपिविष्टाय । शिवाश्रयाय । बालखिल्याय । महाचाराय । बलप्रमथनाय । अभिरामाय । शरवणभवाय । सुधापतये । मधुपतये । गोपतये । विशालाय । सर्वसाधनाय । ललाटाक्षाय नमः । (३८०) ॐ विश्वेश्वराय नमः । संसारचक्रविदे । अमोघदण्डाय । मध्यस्थाय । हिरण्याय । ब्रह्मवर्चसे । परमात्मने । परमपदाय । व्याघ्रचर्माम्बराय । रुचये । वररुचये । वन्द्याय । वाचस्पतये । अहर्निशापतये । विरोचनाय । स्कन्दाय । शास्त्रे । वैवस्वताय । अर्जुनाय । शक्तये नमः । (४००) ॐ उत्तमकीर्तये नमः । शान्तरागाय । पुरञ्जयाय । कामारये । कैलासनाथाय । भूविधात्रे । रविलोचनाय । विद्वत्तमाय । वीरभाद्रेश्वराय । विश्वकर्मणे । अनिवारिताय । नित्यप्रियाय । नियतकल्याणगुणाय । पुण्यश्रवणकीर्तनाय । दुरासदाय । विश्वसखाय । सुध्येयाय । दुस्स्वप्ननाशनाय । उत्तारणाय । दुष्कृतिघ्ने नमः । (४२०) ॐ दुर्धर्षाय नमः । दुस्सहाय । अभयाय । अनादिभुवे । लक्ष्मीश्वराय । नीतिमते । किरीटिने । त्रिदशाधिपाय । विश्वगोप्त्रे । विश्वभोक्त्रे । सुवीराय । रञ्जिताङ्गाय । जननाय । जनजन्मादये । वीधि(ति)मते । वसिष्ठाय काश्यपाय । भानवे । भीमाय । भीमपराक्रमाय नमः । (४४०) ॐ प्रणवाय नमः । सत्यप(त्प)थाचाराय । महाकाराय । महाधनुषे । जनाधिपाय । महते देवाय । सकलागमपारगाय । तत्त्वतत्वेश्वराय । तत्त्वविदे । आकाशात्मने । विभूतये । ब्रह्मविदे । जन्ममृत्युजयाय । यज्ञपतये । धन्विने । धर्मविदे । अमोघविक्रमाय । महेन्द्राय । दुर्भराय । सेनान्ये नमः । (४६०) ॐ यज्ञदाय नमः । यज्ञवाहनाय । पञ्चब्रह्मविदे । विश्वदाय । विमलोदयाय । आत्मयोनये । अनाद्यन्ताय । षट्त्रिंशल्लोचनाय । गायत्रीवेल्लिताय । विश्वासाय । व्रताकराय । शशिने । गुरुतराय । संस्मृताय । सुषेणाय । सुरशत्रुघ्ने । अमोघाय । अमूर्तिस्वरूपिणे । विगतजराय । स्वयञ्ज्योतिषे नमः । (४८०) ॐ अन्तर्ज्योतिषे नमः । आत्मज्योतिषे । अचञ्चलाय । पिङ्गलाय । कपिलाश्रयाय । सहस्रनेत्रधृताय । त्रयीधनाय । अज्ञानसन्धाय । महाज्ञानिने । विश्वोत्पत्तये । उद्भवाय । भगायविवस्वते । आदिदीक्षाय । योगाचाराय । दिवस्पतये । उदारकीर्तये । उद्योगिने । सद्योगिने । सदसन्न्यासाय । नक्षत्रमालिने नमः । (५००) ॐ स्वाधिष्ठाननक्षत्राश्रयाय नमः । सभेशाय । पवित्रप्राणाय । पापसमापनाय । नभोगतये । हृत्पुण्डरीकनिलयाय । शुक्रश्येनाय । वृषाङ्गाय । पुष्टाय । तक्ष्णाय । स्मयनीयकर्मनाशनाय । अधर्मशत्रवे । अध्यक्षाय । पुरुषोत्तमाय । ब्रह्मगर्भाय । बृहद्गर्भाय । मर्महेतवे । नागाभरणाय । ऋद्धिमते । सुगताय नमः । (५२०) ॐ कुमाराय नमः । कुशलागमाय । हिरण्यवर्णाय । ज्योतिष्मते । उपेन्द्राय । अनोकहाय । विश्वामित्राय । तिमिरापहाय । पावनाध्यक्षाय । द्विजेश्वराय । ब्रह्मज्योतिषे । स्वर्धये । बृहज्ज्योतिषे । अनुत्तमाय । मातामहाय । मातरिश्वने । पिनाकधनुषे । पुलस्त्याय । जातुकर्णाय । पराशराय नमः । (५४०) ॐ निरावरणविज्ञानाय नमः । निरिञ्चाय । विद्याश्रयाय । आत्मभुवे । अनिरुद्धाय । अत्रये । महायशसे । लोकचूडामणये । महावीराय । चण्डाय । निर्जरवाहनाय । नभस्याय । मुनोबुद्धये । निरहङ्काराय । क्षेत्रज्ञाय । जमदग्नये । जलनिधये । विवाहाय । विश्वकाराय । अदराय नमः । (५६०) ॐ अनुत्तमाय नमः । श्रेयसे । ज्येष्ठाय । निश्रेयसनिलयाय । शैलनभसे । कल्पकतरवे । दाहाय । दानपराय । कुविन्दमाय । चामुण्डाजनकाय । चरवे । विशल्याय । लोकशल्य निवारकाय । चतुर्वेदप्रियाय । चतुराय । चतुरङ्गबलवीराय । आत्मयोगसमाधिस्थाय । तीर्थदेवशिवालयाय । विज्ञानरूपाय । महारूपाय नमः । (५८०) ॐ सर्वरूपाय नमः । चराचराय । न्यायनिर्वाहकाय । न्यायगम्याय । निरञ्जनाय । सहस्रमूर्ध्ने । देवेन्द्राय । सर्वशत्रुप्रभञ्जनाय । मुण्डाय । विरामाय । विकृताय । दंष्ट्रायै । धाम्ने । गुणात्मारामाय । धनाध्यक्षाय । पिङ्गलाक्षाय । नीलश्रिये । निरामयाय । सहस्रबाहवे । दुर्वाससे नमः । (६००) ॐ शरण्याय नमः । सर्वलोकाय । पद्मासनाय । परस्मै ज्योतिषे । परात्परबलप्रदाय । पद्मगर्भाय । महागर्भाय । विश्वगर्भाय । विचक्षणाय । परात्परवर्जिताय । वरदाय । परेशाय । देवासुरमहामन्त्राय । महर्षये । देवर्षये । देवासुरवरप्रदाय । देवासुरेश्वराय । दिव्यदेवासुरमहेश्वराय । सर्वदेवमयाय । अचिन्त्याय नमः । (६२०) ॐ देवतात्मने नमः । आत्मसम्भवाय । ईशानेशाय । सुपूजितविग्रहाय । देवसिंहाय । विबुधाग्रगाय । श्रेष्ठाय । सर्वदेवोत्तमाय । शिवध्यानरतये । श्रीमच्छिखण्डिने । पार्वतीप्रियतमाय । वज्रहस्तसंविष्टम्भिने । नारसिंहनिपातनाय । ब्रह्मचारिणे । लोकचारिणे-धर्मचारिणे । सुधाशनाधिपाय । नन्दीश्वराय । नग्नव्रतधराय । लिङ्गरूपाय । सुराध्यक्षाय नमः । (६४०) ॐ सुरापघ्नाय नमः । स्वर्गदाय । सुरमथनस्वनाय । भूजाध्यक्षाय । भुजङ्गत्रासाय । धर्मपत्तनाय । डम्भाय । महाडम्भाय । सर्वभूतमहेश्वराय । श्मशनवासाय । दिव्यसेतवे । अप्रतिमाकृतये । लोकान्तरस्फुटाय । त्र्यम्बकाय । भक्तवत्सलाय । मखद्विषिणे । ब्रह्मकन्धररवणाय । वीतरोषाय । अक्षयगुणाय । दक्षाय नमः । (६६०) ॐ धूर्जटये नमः । खण्डपरशुशकलाय । निष्कलाय । अनघाय । आकाशाय । सकलाधाराय । मृडाय । पूर्णाय । पृथिवीधराय । सुकुमाराय । सुलोचनाय । सामगानप्रियाय । अतिक्रूराय । पुण्यकीर्तनाय । अनामयाय । तीर्थकराय । जगदाधाराय । जटिलाय । जीवनेश्वराय । जीवितान्तकाय नमः । (६८०) ॐ अनन्ताय नमः । वसुरेतसे । वसुप्रदाय । सद्गतये । सत्कृतये । कालकण्ठाय । कलाधराय । मानिने । महाकालाय । सदसद्भूताय । चन्द्रचूडाय । शास्त्रेशाय । लोकगुरवे । लोकनायकाय । नृत्तेशाय । कीर्तिभूषणाय । अनपायाय । अक्षराय । सर्वशास्त्राय । तेजोमयाय नमः । (७००) ॐ वराय नमः । लोकरक्षाकराय । अग्रगण्याय । अणवे । शुचिस्मिताय । प्रसन्नाय । दुर्जयाय । दुरतिक्रमाय । ज्योतिर्मयाय । जगन्नाथाय । निराकाराय । ज्वरेश्वराय । तुम्बवीणाय । महाकायाय । विशाखाय । शोकनाशनाय । त्रिलोकेशाय । त्रिलोकात्मने । शुद्धाय । अधोक्षजाय नमः । (७२०) ॐ अव्यक्तलक्षणाय नमः । अव्यक्ताय । व्यक्ताव्यक्ताय । विशाम्पतये । परशिवाय । वरेण्याय । नगोद्भवाय । ब्रह्मविष्णुरुद्रपराय । हंसवाहनाय । हंसपतये । नमितवेतसाय । विधात्रे । सृष्टिहन्त्रे । चतुर्मुखाय । कैलासशिखराय । सर्ववासिने । सदङ्गदाय । हिरण्यगर्भाय । गगनभूरिभूषणाय । पूर्वजविधात्रे नमः । (७४०) ॐ भूतलाय नमः । भूतपतये । भूतिदाय । भुवनेश्वराय । संयोगिने । योगविदुषे । ब्राह्मणाय । ब्राह्मणप्रियाय । देवप्रियाय । वेदान्तस्वरूपाय । वेदान्ताय । दैवज्ञाय । विषमार्ताण्डाय । विलोलाक्षाय । विषदाय । विषबन्धनाय । निर्मलाय । निरहङ्काराय । निरुपद्रवाय । दक्षघ्नाय नमः । (७६०) ॐ दर्पघ्नाय नमः । तृप्तिकराय । सर्वज्ञपरिपालकाय । सप्तदिग्विजयाय । सहस्रत्विषे । स्कन्दप्रकृतिदक्षिणाय । भूतभव्यभवन्नाथाय । प्रभवभ्रान्तिनाशनाय । अर्थाय । महाकेशाय । परकार्यैकपण्डिताय । निष्कण्टकाय । नित्यानन्दाय । नीप्रजाय (निष्प्रजाय)। सत्वपतये । सात्विकाय । सत्वाय । कीर्तिस्तम्भाय । कृतागमाय । अकम्पितगुणगृहिण्याय (ग्राहिणे)नमः । (७८०) ॐ अनेकात्मने नमः । अश्ववल्लभाय । शिवारम्भाय । शान्तप्रियाय । समञ्जनाय । भूतगणसेविताय । भूतिकृते । भूतिभूषणाय । भूतिभावनाय । अकाराय । भक्तमध्यस्थाय । कालाञ्जनाय । महावटवृक्षाय । महासत्यभूताय । पञ्चशक्तिपरायणाय । परार्थवृत्तये । विवर्तश्रुतिसङ्गराय । अनिर्विण्णगुणग्राहिणे । नियतिनिष्कलाय । निष्कलङ्काय नमः । (८००) ॐ स्वभावभद्राय नमः । कङ्काळघ्ने । मध्यस्थाय । सद्रसाय । शिखण्डिने । कवचिने । स्थूलिने । जटिने । मुण्डिने । सुशिखण्डिने । मेखलिने । खड्गिने । मालिने । सारामृगाय । सर्वजिते । तेजोराशये । महामणये । असङ्ख्येयाय । अप्रमेयाय । वीर्यवते नमः । (८२०) ॐ कार्यकोविदाय नमः । देवसेनावल्लभाय । वियद्गोप्त्रे । सप्तवरमुनीश्वराय । अनुत्तमाय । दुराधर्षाय । मधुरप्रदर्शनाय । सुरेशशरणाय । शर्मणे । सर्वदेवाय । सताङ्गतये । कलाध्यक्षाय । कङ्काळरूपाय । किङ्किणीकृतवाससे । महेश्वराय । महाभर्त्रे । निष्कलङ्काय । विश‍ृङ्खलाय । विद्युन्मणये । तरुणाय नमः । (८४०) ॐ धन्याय नमः । सिद्धिदाय । सुखप्रदाय । शिल्पिने । महामर्मजाय । एकज्योतिषे । निरातङ्काय । नरनारयणप्रियाय । निर्लेपाय । निष्प्रपञ्चाय । निर्व्ययाय । व्याघ्रनाशाय । स्तव्याय । स्तवप्रियाय । स्तोत्राय । व्याप्तमुक्तये । अनाकुलाय । निरवद्याय । महादेवाय । विद्याधराय नमः । (८६०) ॐ अणुमात्राय नमः । प्रशान्तदृष्टये । हर्षदाय । क्षत्रघ्नाय । नित्यसुन्दराय । स्तुत्यसाराय । अग्रस्तुत्याय । सत्रेशाय । साकल्याय । शर्वरीपतये । परमार्थगुरवे । व्याप्तशुचये । आश्रितवत्सलाय । सारज्ञाय । स्कन्दानुजाय । महाबाहवे । स्कन्ददूताय । निरञ्जनाय । वीरनाथाय । स्कन्ददासाय नमः । (८८०) ॐ कीर्तिधराय नमः । कमलाङ्घ्रये । कम्बुकण्ठाय । कलिकल्मषनाशनाय । कञ्जनेत्राय । खड्गधराय । विमलाय । युक्तविक्रमाय । तपःस्वाराध्याय । तापसाराधिताय । अक्षराय । कमनीयाय । कमनीयकरद्वन्द्वाय । कारुण्याय । धर्ममूर्तिमते । जितक्रोधाय । दानशीलाय । उमापुत्रसम्भवाय । पद्माननाय । तपोरूपाय नमः । (९००) ॐ पशुपाशविमोचकाय नमः । पण्डिताय । पावनकराय । पुण्यरूपिणे । पुरातनाय । भक्तेष्टवरप्रदाय । परमाय । भक्तकीर्तिपरायणाय । महाबलाय । गदाहस्ताय । विभवेश्वराय । अनन्ताय । वसुदाय । धन्वीशाय । कर्मसाक्षिणे । महामताय । सर्वाङ्गसुन्दराय । श्रीमदीशाय । दुष्टदण्डिने । सदाश्रयाय नमः । (९२०) ॐ मालाधराय नमः । महायोगिने । मायातीताय । कलाधराय । कामरूपिणे । ब्रह्मचारिणे । दिव्यभूषणशोभिताय । नादरूपिणे । तमोपहारिणे । पीताम्बरधराय । शुभकराय । ईशसूनवे । जितानङ्गाय । क्षणरहिताय । गुरवे । भानुगो(को)पप्रणाशिने । भयहारिणे । जितेन्द्रियाय । आजानुबाहवे । अव्यक्ताय नमः । (९४०) ॐ सुरसंस्तुतकरवैभवाय नमः । पीतामृतप्रीतिकराय । भक्तानां संश्रयाय । गृह(गुह)सेनापतये । गुह्यरूपाय । प्रजापतये । गुणार्णवाय । जातीकवचसुप्रीताय । गन्धलेपनाय । गणाधिपाय । धर्मधराय । विद्रुमाभाय । गुणातीताय । कलासहिताय । सनकादिसमाराध्याय । सच्चिदानन्दरूपवते । धर्मवृद्धिकराय । वाग्मिनामीशाय । सर्वातीताय । सुमङ्गळाय नमः । (९६०) ॐ मुक्तिरूपाय नमः । महाग्रासाय । भवरोगप्रणाशनाय । भक्तिवश्याय । भक्तिगम्याय । गानशास्त्राय । नित्यप्रियाय । निरन्तकाय । निष्कृष्टाय । निरुपद्रवाय । स्वतन्त्रप्रीतिकाय । चतुर्वर्गफलप्रदाय । त्रिकालवेत्रे । वाजाय । प्रसवाय । क्रतवे । व्यानाय । असवे । आयुषे । वर्ष्मणे नमः । (९८०) ॐ श्रद्धायै नमः । क्रीडायै । सौमनसाय । द्रविणाय । संविदे । जीवातवे । अनामयाय । अव्ययाय । जैत्राय । पूर्णाय । व्रीहये । औषधये । पूष्णे । बृहस्पतये । पुरोडाशाय । बृहद्रथन्तराय । बर्हिषे । अश्वमेधाय । पौष्णाय । आग्रयणाय नमः । (१०००) सद्योजातमुखपूजनं सम्पुर्णम् । इति षण्मुखसहस्रनामावलिः सम्पूर्णा । ॐ शरवणभवाय नमः । ॐ तत्सत् ब्रह्मार्पणमस्तु । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran ShaNmukhArchana as a way of worship is founded upon the tattva (principle) that Shiva and Shanmukha are one and the same. Shiva mandated that Brahma, Vishnu and Rudra would all be of the same status - they were essentially of the manifestations of His origin. They would carry out ‘Panchakrutya’ or Five Duties, viz., Srishti’ (Creation), ‘Sthiti’ (Preservation) and ‘Laya’ (Destruction), ‘Tirobhav’ (Concealment and Revival) and ‘Anugraha’ (Providing Salvation). Srishti would be performed by Brahma, Sthiti by Vishnu, and Laya by Rudra; the fourth task, viz. Tirobhav would be performed by Mahesha, who would be yet His fourth manifestation and finally the most significant task of Anugraha would be the exclusive dispensation by Himself. [shivapurANA]. The manifestation of these forms of Shiva may be called as IshAna, tatpuruSha, aghora, vAmadeva and sadyojAta. To perceive, visualize, and conceptualize these manifestations, we worship the Linga in four directions as four faces and one on the top, making it five murti-s. These five faces seem to be apparent and patently known to us. However, as we advance, we realize that “parabrahma” has no form and is beyond description and conceptualization; we worship the brahma tattva through the sixth (antar-adho) mukham that is latent and inside the Linga. These six mukhams are the six faces of Lord Subrahmanya. Hence the ShaNmukhArchanA covers the sahasranAmAvali for the five faces and that of adhomukham which can be realised only through samAdhi. The nAmAvali-s of the sixth face are couched and formulated as “matrukAkShara” from ᳚a᳚ to ᳚kSha᳚, forming an exclusive and indispensable part of ShaNmukhArchanA. [There may be some variations - some texts contain as many as 1200 nAmAvali-s]. Many of these nAmAvali-s are propounded by the vedA-s. The 300 names in Rudra anuvAkam and those extolling the exalted and enlightened status of the Lord are found in the nAmAvali-s that a discerning upAsakA would be prompted to recall the lines in shri viShNu sahasranAma and others. After all, when we say “parabrahma”, there is no distinction amongst the murti-s; all are one and the same. Hence, to reflect His eternal beauty and execution of panchakrutya. these namavali-s aptly and appropriately reveal and portray vividly the leelAvatara or appearance of Shri Guha᳚. (by Shri Radhakrishna Sastrigal in Tamil. Translated by Sivakumar Thyagarajan).
% Text title            : Shanmukha or sadyojAtamukhasahasranAmAvalI
% File name             : ShaNmukhasadyojAtamukhasahasranAmAvalI.itx
% itxtitle              : ShaNmukhasadyojAtamukhasahasranAmAvaliH
% engtitle              : ShaNmukhasadyojAtamukhasahasranAmAvaliH
% Category              : sahasranAmAvalI, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : Subrahmanya stuti manjari p259+, pratimukhashaNmukasahasranAmAvalI
% Latest update         : November 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org